Rig Veda

Mandala 90

Sukta 90


This overlay will guide you through the buttons:

संस्कृत्म
A English

स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् । स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम् ॥ १०.०९०.०१ ॥
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt | sa bhūmiṃ viśvato vṛtvātyatiṣṭhaddaśāṅgulam || 10.090.01 ||

Mandala : 10

Sukta : 90

Suktam :   1



पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्य॑म् । उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ॥ १०.०९०.०२ ॥
puruṣa evedaṃ sarvaṃ yadbhūtaṃ yacca bhavyam | utāmṛtatvasyeśāno yadannenātirohati || 10.090.02 ||

Mandala : 10

Sukta : 90

Suktam :   2



ए॒तावा॑नस्य महि॒मातो॒ ज्याया॑ँश्च॒ पूरु॑षः । पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥ १०.०९०.०३ ॥
etāvānasya mahimāto jyāyāँśca pūruṣaḥ | pādo'sya viśvā bhūtāni tripādasyāmṛtaṃ divi || 10.090.03 ||

Mandala : 10

Sukta : 90

Suktam :   3



त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः॒ पादो॑ऽस्ये॒हाभ॑व॒त्पुनः॑ । ततो॒ विष्व॒ङ्व्य॑क्रामत्साशनानश॒ने अ॒भि ॥ १०.०९०.०४ ॥
tripādūrdhva udaitpuruṣaḥ pādo'syehābhavatpunaḥ | tato viṣvaṅvyakrāmatsāśanānaśane abhi || 10.090.04 ||

Mandala : 10

Sukta : 90

Suktam :   4



तस्मा॑द्वि॒राळ॑जायत वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥ १०.०९०.०५ ॥
tasmādvirāळjāyata virājo adhi pūruṣaḥ | sa jāto atyaricyata paścādbhūmimatho puraḥ || 10.090.05 ||

Mandala : 10

Sukta : 90

Suktam :   5



यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो अ॑स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥ १०.०९०.०६ ॥
yatpuruṣeṇa haviṣā devā yajñamatanvata | vasanto asyāsīdājyaṃ grīṣma idhmaḥ śaraddhaviḥ || 10.090.06 ||

Mandala : 10

Sukta : 90

Suktam :   6



तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒तः । तेन॑ दे॒वा अ॑यजन्त सा॒ध्या ऋष॑यश्च॒ ये ॥ १०.०९०.०७ ॥
taṃ yajñaṃ barhiṣi praukṣanpuruṣaṃ jātamagrataḥ | tena devā ayajanta sādhyā ṛṣayaśca ye || 10.090.07 ||

Mandala : 10

Sukta : 90

Suktam :   7



तस्मा॑द्य॒ज्ञात्स॑र्व॒हुतः॒ सम्भृ॑तं पृषदा॒ज्यम् । प॒शून्ताँश्च॑क्रे वाय॒व्या॑नार॒ण्यान्ग्रा॒म्याश्च॒ ये ॥ १०.०९०.०८ ॥
tasmādyajñātsarvahutaḥ sambhṛtaṃ pṛṣadājyam | paśūntāँścakre vāyavyānāraṇyāngrāmyāśca ye || 10.090.08 ||

Mandala : 10

Sukta : 90

Suktam :   8



तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋचः॒ सामा॑नि जज्ञिरे । छन्दां॑सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ॥ १०.०९०.०९ ॥
tasmādyajñātsarvahuta ṛcaḥ sāmāni jajñire | chandāṃsi jajñire tasmādyajustasmādajāyata || 10.090.09 ||

Mandala : 10

Sukta : 90

Suktam :   9



तस्मा॒दश्वा॑ अजायन्त॒ ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ॥ १०.०९०.१० ॥
tasmādaśvā ajāyanta ye ke cobhayādataḥ | gāvo ha jajñire tasmāttasmājjātā ajāvayaḥ || 10.090.10 ||

Mandala : 10

Sukta : 90

Suktam :   10



यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् । मुखं॒ किम॑स्य॒ कौ बा॒हू का ऊ॒रू पादा॑ उच्येते ॥ १०.०९०.११ ॥
yatpuruṣaṃ vyadadhuḥ katidhā vyakalpayan | mukhaṃ kimasya kau bāhū kā ūrū pādā ucyete || 10.090.11 ||

Mandala : 10

Sukta : 90

Suktam :   11



ब्रा॒ह्म॒णो॑ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्यः॑ कृ॒तः । ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शू॒द्रो अ॑जायत ॥ १०.०९०.१२ ॥
brāhmaṇo'sya mukhamāsīdbāhū rājanyaḥ kṛtaḥ | ūrū tadasya yadvaiśyaḥ padbhyāṃ śūdro ajāyata || 10.090.12 ||

Mandala : 10

Sukta : 90

Suktam :   12



च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ अजायत । मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ॥ १०.०९०.१३ ॥
candramā manaso jātaścakṣoḥ sūryo ajāyata | mukhādindraścāgniśca prāṇādvāyurajāyata || 10.090.13 ||

Mandala : 10

Sukta : 90

Suktam :   13



नाभ्या॑ आसीद॒न्तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत । प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त्तथा॑ लो॒काँ अ॑कल्पयन् ॥ १०.०९०.१४ ॥
nābhyā āsīdantarikṣaṃ śīrṣṇo dyauḥ samavartata | padbhyāṃ bhūmirdiśaḥ śrotrāttathā lokāँ akalpayan || 10.090.14 ||

Mandala : 10

Sukta : 90

Suktam :   14



स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न्पुरु॑षं प॒शुम् ॥ १०.०९०.१५ ॥
saptāsyāsanparidhayastriḥ sapta samidhaḥ kṛtāḥ | devā yadyajñaṃ tanvānā abadhnanpuruṣaṃ paśum || 10.090.15 ||

Mandala : 10

Sukta : 90

Suktam :   15



य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाकं॑ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥ १०.०९०.१६ ॥
yajñena yajñamayajanta devāstāni dharmāṇi prathamānyāsan | te ha nākaṃ mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ || 10.090.16 ||

Mandala : 10

Sukta : 90

Suktam :   16


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In