Rig Veda

Mandala 91

Sukta 91


This overlay will guide you through the buttons:

संस्कृत्म
A English

सं जा॑गृ॒वद्भि॒र्जर॑माण इध्यते॒ दमे॒ दमू॑ना इ॒षय॑न्नि॒ळस्प॒दे । विश्व॑स्य॒ होता॑ ह॒विषो॒ वरे॑ण्यो वि॒भुर्वि॒भावा॑ सु॒षखा॑ सखीय॒ते ॥ १०.०९१.०१ ॥
saṃ jāgṛvadbhirjaramāṇa idhyate dame damūnā iṣayanniळspade | viśvasya hotā haviṣo vareṇyo vibhurvibhāvā suṣakhā sakhīyate || 10.091.01 ||

Mandala : 10

Sukta : 91

Suktam :   1



स द॑र्शत॒श्रीरति॑थिर्गृ॒हेगृ॑हे॒ वने॑वने शिश्रिये तक्व॒वीरि॑व । जनं॑जनं॒ जन्यो॒ नाति॑ मन्यते॒ विश॒ आ क्षे॑ति वि॒श्यो॒३॒॑ विशं॑विशम् ॥ १०.०९१.०२ ॥
sa darśataśrīratithirgṛhegṛhe vanevane śiśriye takvavīriva | janaṃjanaṃ janyo nāti manyate viśa ā kṣeti viśyo3 viśaṃviśam || 10.091.02 ||

Mandala : 10

Sukta : 91

Suktam :   2



सु॒दक्षो॒ दक्षैः॒ क्रतु॑नासि सु॒क्रतु॒रग्ने॑ क॒विः काव्ये॑नासि विश्व॒वित् । वसु॒र्वसू॑नां क्षयसि॒ त्वमेक॒ इद्द्यावा॑ च॒ यानि॑ पृथि॒वी च॒ पुष्य॑तः ॥ १०.०९१.०३ ॥
sudakṣo dakṣaiḥ kratunāsi sukraturagne kaviḥ kāvyenāsi viśvavit | vasurvasūnāṃ kṣayasi tvameka iddyāvā ca yāni pṛthivī ca puṣyataḥ || 10.091.03 ||

Mandala : 10

Sukta : 91

Suktam :   3



प्र॒जा॒नन्न॑ग्ने॒ तव॒ योनि॑मृ॒त्विय॒मिळा॑यास्प॒दे घृ॒तव॑न्त॒मास॑दः । आ ते॑ चिकित्र उ॒षसा॑मि॒वेत॑योऽरे॒पसः॒ सूर्य॑स्येव र॒श्मयः॑ ॥ १०.०९१.०४ ॥
prajānannagne tava yonimṛtviyamiळ्āyāspade ghṛtavantamāsadaḥ | ā te cikitra uṣasāmivetayo'repasaḥ sūryasyeva raśmayaḥ || 10.091.04 ||

Mandala : 10

Sukta : 91

Suktam :   4



तव॒ श्रियो॑ व॒र्ष्य॑स्येव वि॒द्युत॑श्चि॒त्राश्चि॑कित्र उ॒षसां॒ न के॒तवः॑ । यदोष॑धीर॒भिसृ॑ष्टो॒ वना॑नि च॒ परि॑ स्व॒यं चि॑नु॒षे अन्न॑मा॒स्ये॑ ॥ १०.०९१.०५ ॥
tava śriyo varṣyasyeva vidyutaścitrāścikitra uṣasāṃ na ketavaḥ | yadoṣadhīrabhisṛṣṭo vanāni ca pari svayaṃ cinuṣe annamāsye || 10.091.05 ||

Mandala : 10

Sukta : 91

Suktam :   5



तमोष॑धीर्दधिरे॒ गर्भ॑मृ॒त्वियं॒ तमापो॑ अ॒ग्निं ज॑नयन्त मा॒तरः॑ । तमित्स॑मा॒नं व॒निन॑श्च वी॒रुधो॒ऽन्तर्व॑तीश्च॒ सुव॑ते च वि॒श्वहा॑ ॥ १०.०९१.०६ ॥
tamoṣadhīrdadhire garbhamṛtviyaṃ tamāpo agniṃ janayanta mātaraḥ | tamitsamānaṃ vaninaśca vīrudho'ntarvatīśca suvate ca viśvahā || 10.091.06 ||

Mandala : 10

Sukta : 91

Suktam :   6



वातो॑पधूत इषि॒तो वशा॒ँ अनु॑ तृ॒षु यदन्ना॒ वेवि॑षद्वि॒तिष्ठ॑से । आ ते॑ यतन्ते र॒थ्यो॒३॒॑ यथा॒ पृथ॒क्छर्धां॑स्यग्ने अ॒जरा॑णि॒ धक्ष॑तः ॥ १०.०९१.०७ ॥
vātopadhūta iṣito vaśāँ anu tṛṣu yadannā veviṣadvitiṣṭhase | ā te yatante rathyo3 yathā pṛthakchardhāṃsyagne ajarāṇi dhakṣataḥ || 10.091.07 ||

Mandala : 10

Sukta : 91

Suktam :   7



मे॒धा॒का॒रं वि॒दथ॑स्य प्र॒साध॑नम॒ग्निं होता॑रं परि॒भूत॑मं म॒तिम् । तमिदर्भे॑ ह॒विष्या स॑मा॒नमित्तमिन्म॒हे वृ॑णते॒ नान्यं त्वत् ॥ १०.०९१.०८ ॥
medhākāraṃ vidathasya prasādhanamagniṃ hotāraṃ paribhūtamaṃ matim | tamidarbhe haviṣyā samānamittaminmahe vṛṇate nānyaṃ tvat || 10.091.08 ||

Mandala : 10

Sukta : 91

Suktam :   8



त्वामिदत्र॑ वृणते त्वा॒यवो॒ होता॑रमग्ने वि॒दथे॑षु वे॒धसः॑ । यद्दे॑व॒यन्तो॒ दध॑ति॒ प्रयां॑सि ते ह॒विष्म॑न्तो॒ मन॑वो वृ॒क्तब॑र्हिषः ॥ १०.०९१.०९ ॥
tvāmidatra vṛṇate tvāyavo hotāramagne vidatheṣu vedhasaḥ | yaddevayanto dadhati prayāṃsi te haviṣmanto manavo vṛktabarhiṣaḥ || 10.091.09 ||

Mandala : 10

Sukta : 91

Suktam :   9



तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः । तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ॥ १०.०९१.१० ॥
tavāgne hotraṃ tava potramṛtviyaṃ tava neṣṭraṃ tvamagnidṛtāyataḥ | tava praśāstraṃ tvamadhvarīyasi brahmā cāsi gṛhapatiśca no dame || 10.091.10 ||

Mandala : 10

Sukta : 91

Suktam :   10



यस्तुभ्य॑मग्ने अ॒मृता॑य॒ मर्त्यः॑ स॒मिधा॒ दाश॑दु॒त वा॑ ह॒विष्कृ॑ति । तस्य॒ होता॑ भवसि॒ यासि॑ दू॒त्य१॒॑मुप॑ ब्रूषे॒ यज॑स्यध्वरी॒यसि॑ ॥ १०.०९१.११ ॥
yastubhyamagne amṛtāya martyaḥ samidhā dāśaduta vā haviṣkṛti | tasya hotā bhavasi yāsi dūtya1mupa brūṣe yajasyadhvarīyasi || 10.091.11 ||

Mandala : 10

Sukta : 91

Suktam :   11



इ॒मा अ॑स्मै म॒तयो॒ वाचो॑ अ॒स्मदाँ ऋचो॒ गिरः॑ सुष्टु॒तयः॒ सम॑ग्मत । व॒सू॒यवो॒ वस॑वे जा॒तवे॑दसे वृ॒द्धासु॑ चि॒द्वर्ध॑नो॒ यासु॑ चा॒कन॑त् ॥ १०.०९१.१२ ॥
imā asmai matayo vāco asmadāँ ṛco giraḥ suṣṭutayaḥ samagmata | vasūyavo vasave jātavedase vṛddhāsu cidvardhano yāsu cākanat || 10.091.12 ||

Mandala : 10

Sukta : 91

Suktam :   12



इ॒मां प्र॒त्नाय॑ सुष्टु॒तिं नवी॑यसीं वो॒चेय॑मस्मा उश॒ते श‍ृ॒णोतु॑ नः । भू॒या अन्त॑रा हृ॒द्य॑स्य नि॒स्पृशे॑ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ ॥ १०.०९१.१३ ॥
imāṃ pratnāya suṣṭutiṃ navīyasīṃ voceyamasmā uśate śa‍्ṛṇotu naḥ | bhūyā antarā hṛdyasya nispṛśe jāyeva patya uśatī suvāsāḥ || 10.091.13 ||

Mandala : 10

Sukta : 91

Suktam :   13



यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणो॑ व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः । की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे॑ हृ॒दा म॒तिं ज॑नये॒ चारु॑म॒ग्नये॑ ॥ १०.०९१.१४ ॥
yasminnaśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣā avasṛṣṭāsa āhutāḥ | kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārumagnaye || 10.091.14 ||

Mandala : 10

Sukta : 91

Suktam :   14



अहा॑व्यग्ने ह॒विरा॒स्ये॑ ते स्रु॒ची॑व घृ॒तं च॒म्वी॑व॒ सोमः॑ । वा॒ज॒सनिं॑ र॒यिम॒स्मे सु॒वीरं॑ प्रश॒स्तं धे॑हि य॒शसं॑ बृ॒हन्त॑म् ॥ १०.०९१.१५ ॥
ahāvyagne havirāsye te srucīva ghṛtaṃ camvīva somaḥ | vājasaniṃ rayimasme suvīraṃ praśastaṃ dhehi yaśasaṃ bṛhantam || 10.091.15 ||

Mandala : 10

Sukta : 91

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In