Rig Veda

Mandala 93

Sukta 93


This overlay will guide you through the buttons:

संस्कृत्म
A English

महि॑ द्यावापृथिवी भूतमु॒र्वी नारी॑ य॒ह्वी न रोद॑सी॒ सदं॑ नः । तेभि॑र्नः पातं॒ सह्य॑स ए॒भिर्नः॑ पातं शू॒षणि॑ ॥ १०.०९३.०१ ॥
mahi dyāvāpṛthivī bhūtamurvī nārī yahvī na rodasī sadaṃ naḥ | tebhirnaḥ pātaṃ sahyasa ebhirnaḥ pātaṃ śūṣaṇi || 10.093.01 ||

Mandala : 10

Sukta : 93

Suktam :   1



य॒ज्ञेय॑ज्ञे॒ स मर्त्यो॑ दे॒वान्स॑पर्यति । यः सु॒म्नैर्दी॑र्घ॒श्रुत्त॑म आ॒विवा॑सत्येनान् ॥ १०.०९३.०२ ॥
yajñeyajñe sa martyo devānsaparyati | yaḥ sumnairdīrghaśruttama āvivāsatyenān || 10.093.02 ||

Mandala : 10

Sukta : 93

Suktam :   2



विश्वे॑षामिरज्यवो दे॒वानां॒ वार्म॒हः । विश्वे॒ हि वि॒श्वम॑हसो॒ विश्वे॑ य॒ज्ञेषु॑ य॒ज्ञियाः॑ ॥ १०.०९३.०३ ॥
viśveṣāmirajyavo devānāṃ vārmahaḥ | viśve hi viśvamahaso viśve yajñeṣu yajñiyāḥ || 10.093.03 ||

Mandala : 10

Sukta : 93

Suktam :   3



ते घा॒ राजा॑नो अ॒मृत॑स्य म॒न्द्रा अ॑र्य॒मा मि॒त्रो वरु॑णः॒ परि॑ज्मा । कद्रु॒द्रो नृ॒णां स्तु॒तो म॒रुतः॑ पू॒षणो॒ भगः॑ ॥ १०.०९३.०४ ॥
te ghā rājāno amṛtasya mandrā aryamā mitro varuṇaḥ parijmā | kadrudro nṛṇāṃ stuto marutaḥ pūṣaṇo bhagaḥ || 10.093.04 ||

Mandala : 10

Sukta : 93

Suktam :   4



उ॒त नो॒ नक्त॑म॒पां वृ॑षण्वसू॒ सूर्या॒मासा॒ सद॑नाय सध॒न्या॑ । सचा॒ यत्साद्ये॑षा॒महि॑र्बु॒ध्नेषु॑ बु॒ध्न्यः॑ ॥ १०.०९३.०५ ॥
uta no naktamapāṃ vṛṣaṇvasū sūryāmāsā sadanāya sadhanyā | sacā yatsādyeṣāmahirbudhneṣu budhnyaḥ || 10.093.05 ||

Mandala : 10

Sukta : 93

Suktam :   5



उ॒त नो॑ दे॒वाव॒श्विना॑ शु॒भस्पती॒ धाम॑भिर्मि॒त्रावरु॑णा उरुष्यताम् । म॒हः स रा॒य एष॒तेऽति॒ धन्वे॑व दुरि॒ता ॥ १०.०९३.०६ ॥
uta no devāvaśvinā śubhaspatī dhāmabhirmitrāvaruṇā uruṣyatām | mahaḥ sa rāya eṣate'ti dhanveva duritā || 10.093.06 ||

Mandala : 10

Sukta : 93

Suktam :   6



उ॒त नो॑ रु॒द्रा चि॑न्मृळताम॒श्विना॒ विश्वे॑ दे॒वासो॒ रथ॒स्पति॒र्भगः॑ । ऋ॒भुर्वाज॑ ऋभुक्षणः॒ परि॑ज्मा विश्ववेदसः ॥ १०.०९३.०७ ॥
uta no rudrā cinmṛळtāmaśvinā viśve devāso rathaspatirbhagaḥ | ṛbhurvāja ṛbhukṣaṇaḥ parijmā viśvavedasaḥ || 10.093.07 ||

Mandala : 10

Sukta : 93

Suktam :   7



ऋ॒भुरृ॑भु॒क्षा ऋ॒भुर्वि॑ध॒तो मद॒ आ ते॒ हरी॑ जूजुवा॒नस्य॑ वा॒जिना॑ । दु॒ष्टरं॒ यस्य॒ साम॑ चि॒दृध॑ग्य॒ज्ञो न मानु॑षः ॥ १०.०९३.०८ ॥
ṛbhurṛbhukṣā ṛbhurvidhato mada ā te harī jūjuvānasya vājinā | duṣṭaraṃ yasya sāma cidṛdhagyajño na mānuṣaḥ || 10.093.08 ||

Mandala : 10

Sukta : 93

Suktam :   8



कृ॒धी नो॒ अह्र॑यो देव सवितः॒ स च॑ स्तुषे म॒घोना॑म् । स॒हो न॒ इन्द्रो॒ वह्नि॑भि॒र्न्ये॑षां चर्षणी॒नां च॒क्रं र॒श्मिं न यो॑युवे ॥ १०.०९३.०९ ॥
kṛdhī no ahrayo deva savitaḥ sa ca stuṣe maghonām | saho na indro vahnibhirnyeṣāṃ carṣaṇīnāṃ cakraṃ raśmiṃ na yoyuve || 10.093.09 ||

Mandala : 10

Sukta : 93

Suktam :   9



ऐषु॑ द्यावापृथिवी धातं म॒हद॒स्मे वी॒रेषु॑ वि॒श्वच॑र्षणि॒ श्रवः॑ । पृ॒क्षं वाज॑स्य सा॒तये॑ पृ॒क्षं रा॒योत तु॒र्वणे॑ ॥ १०.०९३.१० ॥
aiṣu dyāvāpṛthivī dhātaṃ mahadasme vīreṣu viśvacarṣaṇi śravaḥ | pṛkṣaṃ vājasya sātaye pṛkṣaṃ rāyota turvaṇe || 10.093.10 ||

Mandala : 10

Sukta : 93

Suktam :   10



ए॒तं शंस॑मिन्द्रास्म॒युष्ट्वं कूचि॒त्सन्तं॑ सहसावन्न॒भिष्ट॑ये । सदा॑ पाह्य॒भिष्ट॑ये मे॒दतां॑ वे॒दता॑ वसो ॥ १०.०९३.११ ॥
etaṃ śaṃsamindrāsmayuṣṭvaṃ kūcitsantaṃ sahasāvannabhiṣṭaye | sadā pāhyabhiṣṭaye medatāṃ vedatā vaso || 10.093.11 ||

Mandala : 10

Sukta : 93

Suktam :   11



ए॒तं मे॒ स्तोमं॑ त॒ना न सूर्ये॑ द्यु॒तद्या॑मानं वावृधन्त नृ॒णाम् । सं॒वन॑नं॒ नाश्व्यं॒ तष्टे॒वान॑पच्युतम् ॥ १०.०९३.१२ ॥
etaṃ me stomaṃ tanā na sūrye dyutadyāmānaṃ vāvṛdhanta nṛṇām | saṃvananaṃ nāśvyaṃ taṣṭevānapacyutam || 10.093.12 ||

Mandala : 10

Sukta : 93

Suktam :   12



वा॒वर्त॒ येषां॑ रा॒या यु॒क्तैषां॑ हिर॒ण्ययी॑ । ने॒मधि॑ता॒ न पौंस्या॒ वृथे॑व वि॒ष्टान्ता॑ ॥ १०.०९३.१३ ॥
vāvarta yeṣāṃ rāyā yuktaiṣāṃ hiraṇyayī | nemadhitā na pauṃsyā vṛtheva viṣṭāntā || 10.093.13 ||

Mandala : 10

Sukta : 93

Suktam :   13



प्र तद्दुः॒शीमे॒ पृथ॑वाने वे॒ने प्र रा॒मे वो॑च॒मसु॑रे म॒घव॑त्सु । ये यु॒क्त्वाय॒ पञ्च॑ श॒तास्म॒यु प॒था वि॒श्राव्ये॑षाम् ॥ १०.०९३.१४ ॥
pra tadduḥśīme pṛthavāne vene pra rāme vocamasure maghavatsu | ye yuktvāya pañca śatāsmayu pathā viśrāvyeṣām || 10.093.14 ||

Mandala : 10

Sukta : 93

Suktam :   14



अधीन्न्वत्र॑ सप्त॒तिं च॑ स॒प्त च॑ । स॒द्यो दि॑दिष्ट॒ तान्वः॑ स॒द्यो दि॑दिष्ट पा॒र्थ्यः स॒द्यो दि॑दिष्ट माय॒वः ॥ १०.०९३.१५ ॥
adhīnnvatra saptatiṃ ca sapta ca | sadyo didiṣṭa tānvaḥ sadyo didiṣṭa pārthyaḥ sadyo didiṣṭa māyavaḥ || 10.093.15 ||

Mandala : 10

Sukta : 93

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In