Rig Veda

Mandala 94

Sukta 94


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रैते व॑दन्तु॒ प्र व॒यं व॑दाम॒ ग्राव॑भ्यो॒ वाचं॑ वदता॒ वद॑द्भ्यः । यद॑द्रयः पर्वताः सा॒कमा॒शवः॒ श्लोकं॒ घोषं॒ भर॒थेन्द्रा॑य सो॒मिनः॑ ॥ १०.०९४.०१ ॥
praite vadantu pra vayaṃ vadāma grāvabhyo vācaṃ vadatā vadadbhyaḥ | yadadrayaḥ parvatāḥ sākamāśavaḥ ślokaṃ ghoṣaṃ bharathendrāya sominaḥ || 10.094.01 ||

Mandala : 10

Sukta : 94

Suktam :   1



ए॒ते व॑दन्ति श॒तव॑त्स॒हस्र॑वद॒भि क्र॑न्दन्ति॒ हरि॑तेभिरा॒सभिः॑ । वि॒ष्ट्वी ग्रावा॑णः सु॒कृतः॑ सुकृ॒त्यया॒ होतु॑श्चि॒त्पूर्वे॑ हवि॒रद्य॑माशत ॥ १०.०९४.०२ ॥
ete vadanti śatavatsahasravadabhi krandanti haritebhirāsabhiḥ | viṣṭvī grāvāṇaḥ sukṛtaḥ sukṛtyayā hotuścitpūrve haviradyamāśata || 10.094.02 ||

Mandala : 10

Sukta : 94

Suktam :   2



ए॒ते व॑द॒न्त्यवि॑दन्न॒ना मधु॒ न्यू॑ङ्खयन्ते॒ अधि॑ प॒क्व आमि॑षि । वृ॒क्षस्य॒ शाखा॑मरु॒णस्य॒ बप्स॑त॒स्ते सूभ॑र्वा वृष॒भाः प्रेम॑राविषुः ॥ १०.०९४.०३ ॥
ete vadantyavidannanā madhu nyūṅkhayante adhi pakva āmiṣi | vṛkṣasya śākhāmaruṇasya bapsataste sūbharvā vṛṣabhāḥ premarāviṣuḥ || 10.094.03 ||

Mandala : 10

Sukta : 94

Suktam :   3



बृ॒हद्व॑दन्ति मदि॒रेण॑ म॒न्दिनेन्द्रं॒ क्रोश॑न्तोऽविदन्न॒ना मधु॑ । सं॒रभ्या॒ धीराः॒ स्वसृ॑भिरनर्तिषुराघो॒षय॑न्तः पृथि॒वीमु॑प॒ब्दिभिः॑ ॥ १०.०९४.०४ ॥
bṛhadvadanti madireṇa mandinendraṃ krośanto'vidannanā madhu | saṃrabhyā dhīrāḥ svasṛbhiranartiṣurāghoṣayantaḥ pṛthivīmupabdibhiḥ || 10.094.04 ||

Mandala : 10

Sukta : 94

Suktam :   4



सु॒प॒र्णा वाच॑मक्र॒तोप॒ द्यव्या॑ख॒रे कृष्णा॑ इषि॒रा अ॑नर्तिषुः । न्य१॒॑ङ्नि य॒न्त्युप॑रस्य निष्कृ॒तं पु॒रू रेतो॑ दधिरे सूर्य॒श्वितः॑ ॥ १०.०९४.०५ ॥
suparṇā vācamakratopa dyavyākhare kṛṣṇā iṣirā anartiṣuḥ | nya1ṅni yantyuparasya niṣkṛtaṃ purū reto dadhire sūryaśvitaḥ || 10.094.05 ||

Mandala : 10

Sukta : 94

Suktam :   5



उ॒ग्रा इ॑व प्र॒वह॑न्तः स॒माय॑मुः सा॒कं यु॒क्ता वृष॑णो॒ बिभ्र॑तो॒ धुरः॑ । यच्छ्व॒सन्तो॑ जग्रसा॒ना अरा॑विषुः श‍ृ॒ण्व ए॑षां प्रो॒थथो॒ अर्व॑तामिव ॥ १०.०९४.०६ ॥
ugrā iva pravahantaḥ samāyamuḥ sākaṃ yuktā vṛṣaṇo bibhrato dhuraḥ | yacchvasanto jagrasānā arāviṣuḥ śa‍्ṛṇva eṣāṃ prothatho arvatāmiva || 10.094.06 ||

Mandala : 10

Sukta : 94

Suktam :   6



दशा॑वनिभ्यो॒ दश॑कक्ष्येभ्यो॒ दश॑योक्त्रेभ्यो॒ दश॑योजनेभ्यः । दशा॑भीशुभ्यो अर्चता॒जरे॑भ्यो॒ दश॒ धुरो॒ दश॑ यु॒क्ता वह॑द्भ्यः ॥ १०.०९४.०७ ॥
daśāvanibhyo daśakakṣyebhyo daśayoktrebhyo daśayojanebhyaḥ | daśābhīśubhyo arcatājarebhyo daśa dhuro daśa yuktā vahadbhyaḥ || 10.094.07 ||

Mandala : 10

Sukta : 94

Suktam :   7



ते अद्र॑यो॒ दश॑यन्त्रास आ॒शव॒स्तेषा॑मा॒धानं॒ पर्ये॑ति हर्य॒तम् । त ऊ॑ सु॒तस्य॑ सो॒म्यस्यान्ध॑सों॒ऽशोः पी॒यूषं॑ प्रथ॒मस्य॑ भेजिरे ॥ १०.०९४.०८ ॥
te adrayo daśayantrāsa āśavasteṣāmādhānaṃ paryeti haryatam | ta ū sutasya somyasyāndhasoṃ'śoḥ pīyūṣaṃ prathamasya bhejire || 10.094.08 ||

Mandala : 10

Sukta : 94

Suktam :   8



ते सो॒मादो॒ हरी॒ इन्द्र॑स्य निंसतें॒ऽशुं दु॒हन्तो॒ अध्या॑सते॒ गवि॑ । तेभि॑र्दु॒ग्धं प॑पि॒वान्सो॒म्यं मध्विन्द्रो॑ वर्धते॒ प्रथ॑ते वृषा॒यते॑ ॥ १०.०९४.०९ ॥
te somādo harī indrasya niṃsateṃ'śuṃ duhanto adhyāsate gavi | tebhirdugdhaṃ papivānsomyaṃ madhvindro vardhate prathate vṛṣāyate || 10.094.09 ||

Mandala : 10

Sukta : 94

Suktam :   9



वृषा॑ वो अं॒शुर्न किला॑ रिषाथ॒नेळा॑वन्तः॒ सद॒मित्स्थ॒नाशि॑ताः । रै॒व॒त्येव॒ मह॑सा॒ चार॑वः स्थन॒ यस्य॑ ग्रावाणो॒ अजु॑षध्वमध्व॒रम् ॥ १०.०९४.१० ॥
vṛṣā vo aṃśurna kilā riṣāthaneळ्āvantaḥ sadamitsthanāśitāḥ | raivatyeva mahasā cāravaḥ sthana yasya grāvāṇo ajuṣadhvamadhvaram || 10.094.10 ||

Mandala : 10

Sukta : 94

Suktam :   10



तृ॒दि॒ला अतृ॑दिलासो॒ अद्र॑योऽश्रम॒णा अश‍ृ॑थिता॒ अमृ॑त्यवः । अ॒ना॒तु॒रा अ॒जराः॒ स्थाम॑विष्णवः सुपी॒वसो॒ अतृ॑षिता॒ अतृ॑ष्णजः ॥ १०.०९४.११ ॥
tṛdilā atṛdilāso adrayo'śramaṇā aśa‍्ṛthitā amṛtyavaḥ | anāturā ajarāḥ sthāmaviṣṇavaḥ supīvaso atṛṣitā atṛṣṇajaḥ || 10.094.11 ||

Mandala : 10

Sukta : 94

Suktam :   11



ध्रु॒वा ए॒व वः॑ पि॒तरो॑ यु॒गेयु॑गे॒ क्षेम॑कामासः॒ सद॑सो॒ न यु॑ञ्जते । अ॒जु॒र्यासो॑ हरि॒षाचो॑ ह॒रिद्र॑व॒ आ द्यां रवे॑ण पृथि॒वीम॑शुश्रवुः ॥ १०.०९४.१२ ॥
dhruvā eva vaḥ pitaro yugeyuge kṣemakāmāsaḥ sadaso na yuñjate | ajuryāso hariṣāco haridrava ā dyāṃ raveṇa pṛthivīmaśuśravuḥ || 10.094.12 ||

Mandala : 10

Sukta : 94

Suktam :   12



तदिद्व॑द॒न्त्यद्र॑यो वि॒मोच॑ने॒ याम॑न्नञ्ज॒स्पा इ॑व॒ घेदु॑प॒ब्दिभिः॑ । वप॑न्तो॒ बीज॑मिव धान्या॒कृतः॑ पृ॒ञ्चन्ति॒ सोमं॒ न मि॑नन्ति॒ बप्स॑तः ॥ १०.०९४.१३ ॥
tadidvadantyadrayo vimocane yāmannañjaspā iva ghedupabdibhiḥ | vapanto bījamiva dhānyākṛtaḥ pṛñcanti somaṃ na minanti bapsataḥ || 10.094.13 ||

Mandala : 10

Sukta : 94

Suktam :   13



सु॒ते अ॑ध्व॒रे अधि॒ वाच॑मक्र॒ता क्री॒ळयो॒ न मा॒तरं॑ तु॒दन्तः॑ । वि षू मु॑ञ्चा सुषु॒वुषो॑ मनी॒षां वि व॑र्तन्ता॒मद्र॑य॒श्चाय॑मानाः ॥ १०.०९४.१४ ॥
sute adhvare adhi vācamakratā krīळyo na mātaraṃ tudantaḥ | vi ṣū muñcā suṣuvuṣo manīṣāṃ vi vartantāmadrayaścāyamānāḥ || 10.094.14 ||

Mandala : 10

Sukta : 94

Suktam :   14


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In