प्र ते॑ म॒हे वि॒दथे॑ शंसिषं॒ हरी॒ प्र ते॑ वन्वे व॒नुषो॑ हर्य॒तं मद॑म् । घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा॑ विशन्तु॒ हरि॑वर्पसं॒ गिरः॑ ॥ १०.०९६.०१ ॥
TRANSLITERATION
pra te mahe vidathe śaṃsiṣaṃ harī pra te vanve vanuṣo haryataṃ madam | ghṛtaṃ na yo haribhiścāru secata ā tvā viśantu harivarpasaṃ giraḥ || 10.096.01 ||
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.