Rig Veda

Mandala 96

Sukta 96


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र ते॑ म॒हे वि॒दथे॑ शंसिषं॒ हरी॒ प्र ते॑ वन्वे व॒नुषो॑ हर्य॒तं मद॑म् । घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा॑ विशन्तु॒ हरि॑वर्पसं॒ गिरः॑ ॥ १०.०९६.०१ ॥
pra te mahe vidathe śaṃsiṣaṃ harī pra te vanve vanuṣo haryataṃ madam | ghṛtaṃ na yo haribhiścāru secata ā tvā viśantu harivarpasaṃ giraḥ || 10.096.01 ||

Mandala : 10

Sukta : 96

Suktam :   1



हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वन्तो॒ हरी॑ दि॒व्यं यथा॒ सदः॑ । आ यं पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा॑य शू॒षं हरि॑वन्तमर्चत ॥ १०.०९६.०२ ॥
hariṃ hi yonimabhi ye samasvaranhinvanto harī divyaṃ yathā sadaḥ | ā yaṃ pṛṇanti haribhirna dhenava indrāya śūṣaṃ harivantamarcata || 10.096.02 ||

Mandala : 10

Sukta : 96

Suktam :   2



सो अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ॑य॒सो हरि॒र्निका॑मो॒ हरि॒रा गभ॑स्त्योः । द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इन्द्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ॥ १०.०९६.०३ ॥
so asya vajro harito ya āyaso harirnikāmo harirā gabhastyoḥ | dyumnī suśipro harimanyusāyaka indre ni rūpā haritā mimikṣire || 10.096.03 ||

Mandala : 10

Sukta : 96

Suktam :   3



दि॒वि न के॒तुरधि॑ धायि हर्य॒तो वि॒व्यच॒द्वज्रो॒ हरि॑तो॒ न रंह्या॑ । तु॒ददहिं॒ हरि॑शिप्रो॒ य आ॑य॒सः स॒हस्र॑शोका अभवद्धरिम्भ॒रः ॥ १०.०९६.०४ ॥
divi na keturadhi dhāyi haryato vivyacadvajro harito na raṃhyā | tudadahiṃ hariśipro ya āyasaḥ sahasraśokā abhavaddharimbharaḥ || 10.096.04 ||

Mandala : 10

Sukta : 96

Suktam :   4



त्वंत्व॑महर्यथा॒ उप॑स्तुतः॒ पूर्वे॑भिरिन्द्र हरिकेश॒ यज्व॑भिः । त्वं ह॑र्यसि॒ तव॒ विश्व॑मु॒क्थ्य१॒॑मसा॑मि॒ राधो॑ हरिजात हर्य॒तम् ॥ १०.०९६.०५ ॥
tvaṃtvamaharyathā upastutaḥ pūrvebhirindra harikeśa yajvabhiḥ | tvaṃ haryasi tava viśvamukthya1masāmi rādho harijāta haryatam || 10.096.05 ||

Mandala : 10

Sukta : 96

Suktam :   5



ता व॒ज्रिणं॑ म॒न्दिनं॒ स्तोम्यं॒ मद॒ इन्द्रं॒ रथे॑ वहतो हर्य॒ता हरी॑ । पु॒रूण्य॑स्मै॒ सव॑नानि॒ हर्य॑त॒ इन्द्रा॑य॒ सोमा॒ हर॑यो दधन्विरे ॥ १०.०९६.०६ ॥
tā vajriṇaṃ mandinaṃ stomyaṃ mada indraṃ rathe vahato haryatā harī | purūṇyasmai savanāni haryata indrāya somā harayo dadhanvire || 10.096.06 ||

Mandala : 10

Sukta : 96

Suktam :   6



अरं॒ कामा॑य॒ हर॑यो दधन्विरे स्थि॒राय॑ हिन्व॒न्हर॑यो॒ हरी॑ तु॒रा । अर्व॑द्भि॒र्यो हरि॑भि॒र्जोष॒मीय॑ते॒ सो अ॑स्य॒ कामं॒ हरि॑वन्तमानशे ॥ १०.०९६.०७ ॥
araṃ kāmāya harayo dadhanvire sthirāya hinvanharayo harī turā | arvadbhiryo haribhirjoṣamīyate so asya kāmaṃ harivantamānaśe || 10.096.07 ||

Mandala : 10

Sukta : 96

Suktam :   7



हरि॑श्मशारु॒र्हरि॑केश आय॒सस्तु॑र॒स्पेये॒ यो ह॑रि॒पा अव॑र्धत । अर्व॑द्भि॒र्यो हरि॑भिर्वा॒जिनी॑वसु॒रति॒ विश्वा॑ दुरि॒ता पारि॑ष॒द्धरी॑ ॥ १०.०९६.०८ ॥
hariśmaśārurharikeśa āyasasturaspeye yo haripā avardhata | arvadbhiryo haribhirvājinīvasurati viśvā duritā pāriṣaddharī || 10.096.08 ||

Mandala : 10

Sukta : 96

Suktam :   8



स्रुवे॑व॒ यस्य॒ हरि॑णी विपे॒ततुः॒ शिप्रे॒ वाजा॑य॒ हरि॑णी॒ दवि॑ध्वतः । प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी॑ पी॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ॥ १०.०९६.०९ ॥
sruveva yasya hariṇī vipetatuḥ śipre vājāya hariṇī davidhvataḥ | pra yatkṛte camase marmṛjaddharī pītvā madasya haryatasyāndhasaḥ || 10.096.09 ||

Mandala : 10

Sukta : 96

Suktam :   9



उ॒त स्म॒ सद्म॑ हर्य॒तस्य॑ प॒स्त्यो॒३॒॑रत्यो॒ न वाजं॒ हरि॑वाँ अचिक्रदत् । म॒ही चि॒द्धि धि॒षणाह॑र्य॒दोज॑सा बृ॒हद्वयो॑ दधिषे हर्य॒तश्चि॒दा ॥ १०.०९६.१० ॥
uta sma sadma haryatasya pastyo3ratyo na vājaṃ harivāँ acikradat | mahī ciddhi dhiṣaṇāharyadojasā bṛhadvayo dadhiṣe haryataścidā || 10.096.10 ||

Mandala : 10

Sukta : 96

Suktam :   10



आ रोद॑सी॒ हर्य॑माणो महि॒त्वा नव्यं॑नव्यं हर्यसि॒ मन्म॒ नु प्रि॒यम् । प्र प॒स्त्य॑मसुर हर्य॒तं गोरा॒विष्कृ॑धि॒ हर॑ये॒ सूर्या॑य ॥ १०.०९६.११ ॥
ā rodasī haryamāṇo mahitvā navyaṃnavyaṃ haryasi manma nu priyam | pra pastyamasura haryataṃ gorāviṣkṛdhi haraye sūryāya || 10.096.11 ||

Mandala : 10

Sukta : 96

Suktam :   11



आ त्वा॑ ह॒र्यन्तं॑ प्र॒युजो॒ जना॑नां॒ रथे॑ वहन्तु॒ हरि॑शिप्रमिन्द्र । पिबा॒ यथा॒ प्रति॑भृतस्य॒ मध्वो॒ हर्य॑न्य॒ज्ञं स॑ध॒मादे॒ दशो॑णिम् ॥ १०.०९६.१२ ॥
ā tvā haryantaṃ prayujo janānāṃ rathe vahantu hariśipramindra | pibā yathā pratibhṛtasya madhvo haryanyajñaṃ sadhamāde daśoṇim || 10.096.12 ||

Mandala : 10

Sukta : 96

Suktam :   12



अपाः॒ पूर्वे॑षां हरिवः सु॒ताना॒मथो॑ इ॒दं सव॑नं॒ केव॑लं ते । म॒म॒द्धि सोमं॒ मधु॑मन्तमिन्द्र स॒त्रा वृ॑षञ्ज॒ठर॒ आ वृ॑षस्व ॥ १०.०९६.१३ ॥
apāḥ pūrveṣāṃ harivaḥ sutānāmatho idaṃ savanaṃ kevalaṃ te | mamaddhi somaṃ madhumantamindra satrā vṛṣañjaṭhara ā vṛṣasva || 10.096.13 ||

Mandala : 10

Sukta : 96

Suktam :   13


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In