Rig Veda

Mandala 98

Sukta 98


This overlay will guide you through the buttons:

संस्कृत्म
A English

बृह॑स्पते॒ प्रति॑ मे दे॒वता॑मिहि मि॒त्रो वा॒ यद्वरु॑णो॒ वासि॑ पू॒षा । आ॒दि॒त्यैर्वा॒ यद्वसु॑भिर्म॒रुत्वा॒न्स प॒र्जन्यं॒ शंत॑नवे वृषाय ॥ १०.०९८.०१ ॥
bṛhaspate prati me devatāmihi mitro vā yadvaruṇo vāsi pūṣā | ādityairvā yadvasubhirmarutvānsa parjanyaṃ śaṃtanave vṛṣāya || 10.098.01 ||

Mandala : 10

Sukta : 98

Suktam :   1



आ दे॒वो दू॒तो अ॑जि॒रश्चि॑कि॒त्वान्त्वद्दे॑वापे अ॒भि माम॑गच्छत् । प्र॒ती॒ची॒नः प्रति॒ मामा व॑वृत्स्व॒ दधा॑मि ते द्यु॒मतीं॒ वाच॑मा॒सन् ॥ १०.०९८.०२ ॥
ā devo dūto ajiraścikitvāntvaddevāpe abhi māmagacchat | pratīcīnaḥ prati māmā vavṛtsva dadhāmi te dyumatīṃ vācamāsan || 10.098.02 ||

Mandala : 10

Sukta : 98

Suktam :   2



अ॒स्मे धे॑हि द्यु॒मतीं॒ वाच॑मा॒सन्बृह॑स्पते अनमी॒वामि॑षि॒राम् । यया॑ वृ॒ष्टिं शंत॑नवे॒ वना॑व दि॒वो द्र॒प्सो मधु॑मा॒ँ आ वि॑वेश ॥ १०.०९८.०३ ॥
asme dhehi dyumatīṃ vācamāsanbṛhaspate anamīvāmiṣirām | yayā vṛṣṭiṃ śaṃtanave vanāva divo drapso madhumāँ ā viveśa || 10.098.03 ||

Mandala : 10

Sukta : 98

Suktam :   3



आ नो॑ द्र॒प्सा मधु॑मन्तो विश॒न्त्विन्द्र॑ दे॒ह्यधि॑रथं स॒हस्र॑म् । नि षी॑द हो॒त्रमृ॑तु॒था य॑जस्व दे॒वान्दे॑वापे ह॒विषा॑ सपर्य ॥ १०.०९८.०४ ॥
ā no drapsā madhumanto viśantvindra dehyadhirathaṃ sahasram | ni ṣīda hotramṛtuthā yajasva devāndevāpe haviṣā saparya || 10.098.04 ||

Mandala : 10

Sukta : 98

Suktam :   4



आ॒र्ष्टि॒षे॒णो हो॒त्रमृषि॑र्नि॒षीद॑न्दे॒वापि॑र्देवसुम॒तिं चि॑कि॒त्वान् । स उत्त॑रस्मा॒दध॑रं समु॒द्रम॒पो दि॒व्या अ॑सृजद्व॒र्ष्या॑ अ॒भि ॥ १०.०९८.०५ ॥
ārṣṭiṣeṇo hotramṛṣirniṣīdandevāpirdevasumatiṃ cikitvān | sa uttarasmādadharaṃ samudramapo divyā asṛjadvarṣyā abhi || 10.098.05 ||

Mandala : 10

Sukta : 98

Suktam :   5



अ॒स्मिन्स॑मु॒द्रे अध्युत्त॑रस्मि॒न्नापो॑ दे॒वेभि॒र्निवृ॑ता अतिष्ठन् । ता अ॑द्रवन्नार्ष्टिषे॒णेन॑ सृ॒ष्टा दे॒वापि॑ना॒ प्रेषि॑ता मृ॒क्षिणी॑षु ॥ १०.०९८.०६ ॥
asminsamudre adhyuttarasminnāpo devebhirnivṛtā atiṣṭhan | tā adravannārṣṭiṣeṇena sṛṣṭā devāpinā preṣitā mṛkṣiṇīṣu || 10.098.06 ||

Mandala : 10

Sukta : 98

Suktam :   6



यद्दे॒वापिः॒ शंत॑नवे पु॒रोहि॑तो हो॒त्राय॑ वृ॒तः कृ॒पय॒न्नदी॑धेत् । दे॒व॒श्रुतं॑ वृष्टि॒वनिं॒ ररा॑णो॒ बृह॒स्पति॒र्वाच॑मस्मा अयच्छत् ॥ १०.०९८.०७ ॥
yaddevāpiḥ śaṃtanave purohito hotrāya vṛtaḥ kṛpayannadīdhet | devaśrutaṃ vṛṣṭivaniṃ rarāṇo bṛhaspatirvācamasmā ayacchat || 10.098.07 ||

Mandala : 10

Sukta : 98

Suktam :   7



यं त्वा॑ दे॒वापिः॑ शुशुचा॒नो अ॑ग्न आर्ष्टिषे॒णो म॑नु॒ष्यः॑ समी॒धे । विश्वे॑भिर्दे॒वैर॑नुम॒द्यमा॑नः॒ प्र प॒र्जन्य॑मीरया वृष्टि॒मन्त॑म् ॥ १०.०९८.०८ ॥
yaṃ tvā devāpiḥ śuśucāno agna ārṣṭiṣeṇo manuṣyaḥ samīdhe | viśvebhirdevairanumadyamānaḥ pra parjanyamīrayā vṛṣṭimantam || 10.098.08 ||

Mandala : 10

Sukta : 98

Suktam :   8



त्वां पूर्व॒ ऋष॑यो गी॒र्भिरा॑य॒न्त्वाम॑ध्व॒रेषु॑ पुरुहूत॒ विश्वे॑ । स॒हस्रा॒ण्यधि॑रथान्य॒स्मे आ नो॑ य॒ज्ञं रो॑हिद॒श्वोप॑ याहि ॥ १०.०९८.०९ ॥
tvāṃ pūrva ṛṣayo gīrbhirāyantvāmadhvareṣu puruhūta viśve | sahasrāṇyadhirathānyasme ā no yajñaṃ rohidaśvopa yāhi || 10.098.09 ||

Mandala : 10

Sukta : 98

Suktam :   9



ए॒तान्य॑ग्ने नव॒तिर्नव॒ त्वे आहु॑ता॒न्यधि॑रथा स॒हस्रा॑ । तेभि॑र्वर्धस्व त॒न्वः॑ शूर पू॒र्वीर्दि॒वो नो॑ वृ॒ष्टिमि॑षि॒तो रि॑रीहि ॥ १०.०९८.१० ॥
etānyagne navatirnava tve āhutānyadhirathā sahasrā | tebhirvardhasva tanvaḥ śūra pūrvīrdivo no vṛṣṭimiṣito rirīhi || 10.098.10 ||

Mandala : 10

Sukta : 98

Suktam :   10



ए॒तान्य॑ग्ने नव॒तिं स॒हस्रा॒ सं प्र य॑च्छ॒ वृष्ण॒ इन्द्रा॑य भा॒गम् । वि॒द्वान्प॒थ ऋ॑तु॒शो दे॑व॒याना॒नप्यौ॑ला॒नं दि॒वि दे॒वेषु॑ धेहि ॥ १०.०९८.११ ॥
etānyagne navatiṃ sahasrā saṃ pra yaccha vṛṣṇa indrāya bhāgam | vidvānpatha ṛtuśo devayānānapyaulānaṃ divi deveṣu dhehi || 10.098.11 ||

Mandala : 10

Sukta : 98

Suktam :   11



अग्ने॒ बाध॑स्व॒ वि मृधो॒ वि दु॒र्गहापामी॑वा॒मप॒ रक्षां॑सि सेध । अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नो॒ऽपां भू॒मान॒मुप॑ नः सृजे॒ह ॥ १०.०९८.१२ ॥
agne bādhasva vi mṛdho vi durgahāpāmīvāmapa rakṣāṃsi sedha | asmātsamudrādbṛhato divo no'pāṃ bhūmānamupa naḥ sṛjeha || 10.098.12 ||

Mandala : 10

Sukta : 98

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In