Rig Veda

Mandala 99

Sukta 99


This overlay will guide you through the buttons:

संस्कृत्म
A English

कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्पृ॑थु॒ग्मानं॑ वा॒श्रं वा॑वृ॒धध्यै॑ । कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं॑ वृत्र॒तुर॒मपि॑न्वत् ॥ १०.०९९.०१ ॥
kaṃ naścitramiṣaṇyasi cikitvānpṛthugmānaṃ vāśraṃ vāvṛdhadhyai | kattasya dātu śavaso vyuṣṭau takṣadvajraṃ vṛtraturamapinvat || 10.099.01 ||

Mandala : 10

Sukta : 99

Suktam :   1



स हि द्यु॒ता वि॒द्युता॒ वेति॒ साम॑ पृ॒थुं योनि॑मसुर॒त्वा स॑साद । स सनी॑ळेभिः प्रसहा॒नो अ॑स्य॒ भ्रातु॒र्न ऋ॒ते स॒प्तथ॑स्य मा॒याः ॥ १०.०९९.०२ ॥
sa hi dyutā vidyutā veti sāma pṛthuṃ yonimasuratvā sasāda | sa sanīळ्ebhiḥ prasahāno asya bhrāturna ṛte saptathasya māyāḥ || 10.099.02 ||

Mandala : 10

Sukta : 99

Suktam :   2



स वाजं॒ याताप॑दुष्पदा॒ यन्स्व॑र्षाता॒ परि॑ षदत्सनि॒ष्यन् । अ॒न॒र्वा यच्छ॒तदु॑रस्य॒ वेदो॒ घ्नञ्छि॒श्नदे॑वाँ अ॒भि वर्प॑सा॒ भूत् ॥ १०.०९९.०३ ॥
sa vājaṃ yātāpaduṣpadā yansvarṣātā pari ṣadatsaniṣyan | anarvā yacchatadurasya vedo ghnañchiśnadevāँ abhi varpasā bhūt || 10.099.03 ||

Mandala : 10

Sukta : 99

Suktam :   3



स य॒ह्व्यो॒३॒॑ऽवनी॒र्गोष्वर्वा जु॑होति प्रध॒न्या॑सु॒ सस्रिः॑ । अ॒पादो॒ यत्र॒ युज्या॑सोऽर॒था द्रो॒ण्य॑श्वास॒ ईर॑ते घृ॒तं वाः ॥ १०.०९९.०४ ॥
sa yahvyo3'vanīrgoṣvarvā juhoti pradhanyāsu sasriḥ | apādo yatra yujyāso'rathā droṇyaśvāsa īrate ghṛtaṃ vāḥ || 10.099.04 ||

Mandala : 10

Sukta : 99

Suktam :   4



स रु॒द्रेभि॒रश॑स्तवार॒ ऋभ्वा॑ हि॒त्वी गय॑मा॒रेअ॑वद्य॒ आगा॑त् । व॒म्रस्य॑ मन्ये मिथु॒ना विव॑व्री॒ अन्न॑म॒भीत्या॑रोदयन्मुषा॒यन् ॥ १०.०९९.०५ ॥
sa rudrebhiraśastavāra ṛbhvā hitvī gayamāreavadya āgāt | vamrasya manye mithunā vivavrī annamabhītyārodayanmuṣāyan || 10.099.05 ||

Mandala : 10

Sukta : 99

Suktam :   5



स इद्दासं॑ तुवी॒रवं॒ पति॒र्दन्ष॑ळ॒क्षं त्रि॑शी॒र्षाणं॑ दमन्यत् । अ॒स्य त्रि॒तो न्वोज॑सा वृधा॒नो वि॒पा व॑रा॒हमयो॑अग्रया हन् ॥ १०.०९९.०६ ॥
sa iddāsaṃ tuvīravaṃ patirdanṣaळkṣaṃ triśīrṣāṇaṃ damanyat | asya trito nvojasā vṛdhāno vipā varāhamayoagrayā han || 10.099.06 ||

Mandala : 10

Sukta : 99

Suktam :   6



स द्रुह्व॑णे॒ मनु॑ष ऊर्ध्वसा॒न आ सा॑विषदर्शसा॒नाय॒ शरु॑म् । स नृत॑मो॒ नहु॑षो॒ऽस्मत्सुजा॑तः॒ पुरो॑ऽभिन॒दर्ह॑न्दस्यु॒हत्ये॑ ॥ १०.०९९.०७ ॥
sa druhvaṇe manuṣa ūrdhvasāna ā sāviṣadarśasānāya śarum | sa nṛtamo nahuṣo'smatsujātaḥ puro'bhinadarhandasyuhatye || 10.099.07 ||

Mandala : 10

Sukta : 99

Suktam :   7



सो अ॒भ्रियो॒ न यव॑स उद॒न्यन्क्षया॑य गा॒तुं वि॒दन्नो॑ अ॒स्मे । उप॒ यत्सीद॒दिन्दुं॒ शरी॑रैः श्ये॒नोऽयो॑पाष्टिर्हन्ति॒ दस्यू॑न् ॥ १०.०९९.०८ ॥
so abhriyo na yavasa udanyankṣayāya gātuṃ vidanno asme | upa yatsīdadinduṃ śarīraiḥ śyeno'yopāṣṭirhanti dasyūn || 10.099.08 ||

Mandala : 10

Sukta : 99

Suktam :   8



स व्राध॑तः शवसा॒नेभि॑रस्य॒ कुत्सा॑य॒ शुष्णं॑ कृ॒पणे॒ परा॑दात् । अ॒यं क॒विम॑नयच्छ॒स्यमा॑न॒मत्कं॒ यो अ॑स्य॒ सनि॑तो॒त नृ॒णाम् ॥ १०.०९९.०९ ॥
sa vrādhataḥ śavasānebhirasya kutsāya śuṣṇaṃ kṛpaṇe parādāt | ayaṃ kavimanayacchasyamānamatkaṃ yo asya sanitota nṛṇām || 10.099.09 ||

Mandala : 10

Sukta : 99

Suktam :   9



अ॒यं द॑श॒स्यन्नर्ये॑भिरस्य द॒स्मो दे॒वेभि॒र्वरु॑णो॒ न मा॒यी । अ॒यं क॒नीन॑ ऋतु॒पा अ॑वे॒द्यमि॑मीता॒ररुं॒ यश्चतु॑ष्पात् ॥ १०.०९९.१० ॥
ayaṃ daśasyannaryebhirasya dasmo devebhirvaruṇo na māyī | ayaṃ kanīna ṛtupā avedyamimītāraruṃ yaścatuṣpāt || 10.099.10 ||

Mandala : 10

Sukta : 99

Suktam :   10



अ॒स्य स्तोमे॑भिरौशि॒ज ऋ॒जिश्वा॑ व्र॒जं द॑रयद्वृष॒भेण॒ पिप्रोः॑ । सुत्वा॒ यद्य॑ज॒तो दी॒दय॒द्गीः पुर॑ इया॒नो अ॒भि वर्प॑सा॒ भूत् ॥ १०.०९९.११ ॥
asya stomebhirauśija ṛjiśvā vrajaṃ darayadvṛṣabheṇa piproḥ | sutvā yadyajato dīdayadgīḥ pura iyāno abhi varpasā bhūt || 10.099.11 ||

Mandala : 10

Sukta : 99

Suktam :   11



ए॒वा म॒हो अ॑सुर व॒क्षथा॑य वम्र॒कः प॒ड्भिरुप॑ सर्प॒दिन्द्र॑म् । स इ॑या॒नः क॑रति स्व॒स्तिम॑स्मा॒ इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभाः॑ ॥ १०.०९९.१२ ॥
evā maho asura vakṣathāya vamrakaḥ paḍbhirupa sarpadindram | sa iyānaḥ karati svastimasmā iṣamūrjaṃ sukṣitiṃ viśvamābhāḥ || 10.099.12 ||

Mandala : 10

Sukta : 99

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In