Rig Veda

Mandala 1

Sukta 1


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ । त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ॥ २.००१.०१ ॥
tvama̍gne̱ dyubhi̱stvamā̍śuśu̱kṣaṇi̱stvama̱dbhyastvamaśma̍na̱spari̍ | tvaṁ vane̍bhya̱stvamoṣa̍dhībhya̱stvaṁ nṛ̱ṇāṁ nṛ̍pate jāyase̱ śuci̍ḥ || 2.001.01 ||

Mandala : 2

Sukta : 1

Suktam :   1



तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः । तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ॥ २.००१.०२ ॥
tavā̍gne ho̱traṁ tava̍ po̱tramṛ̱tviya̱ṁ tava̍ ne̱ṣṭraṁ tvama̱gnidṛ̍tāya̱taḥ | tava̍ praśā̱straṁ tvama̍dhvarīyasi bra̱hmā cāsi̍ gṛ̱hapa̍tiśca no̱ dame̍ || 2.001.02 ||

Mandala : 2

Sukta : 1

Suktam :   2



त्वम॑ग्न॒ इन्द्रो॑ वृष॒भः स॒ताम॑सि॒ त्वं विष्णु॑रुरुगा॒यो न॑म॒स्यः॑ । त्वं ब्र॒ह्मा र॑यि॒विद्ब्र॑ह्मणस्पते॒ त्वं वि॑धर्तः सचसे॒ पुरं॑ध्या ॥ २.००१.०३ ॥
tvama̍gna̱ indro̍ vṛṣa̱bhaḥ sa̱tāma̍si̱ tvaṁ viṣṇu̍rurugā̱yo na̍ma̱sya̍ḥ | tvaṁ bra̱hmā ra̍yi̱vidbra̍hmaṇaspate̱ tvaṁ vi̍dhartaḥ sacase̱ pura̍ṁdhyā || 2.001.03 ||

Mandala : 2

Sukta : 1

Suktam :   3



त्वम॑ग्ने॒ राजा॒ वरु॑णो धृ॒तव्र॑त॒स्त्वं मि॒त्रो भ॑वसि द॒स्म ईड्यः॑ । त्वम॑र्य॒मा सत्प॑ति॒र्यस्य॑ स॒म्भुजं॒ त्वमंशो॑ वि॒दथे॑ देव भाज॒युः ॥ २.००१.०४ ॥
tvama̍gne̱ rājā̱ varu̍ṇo dhṛ̱tavra̍ta̱stvaṁ mi̱tro bha̍vasi da̱sma īḍya̍ḥ | tvama̍rya̱mā satpa̍ti̱ryasya̍ sa̱mbhuja̱ṁ tvamaṁśo̍ vi̱dathe̍ deva bhāja̱yuḥ || 2.001.04 ||

Mandala : 2

Sukta : 1

Suktam :   4



त्वम॑ग्ने॒ त्वष्टा॑ विध॒ते सु॒वीर्यं॒ तव॒ ग्नावो॑ मित्रमहः सजा॒त्य॑म् । त्वमा॑शु॒हेमा॑ ररिषे॒ स्वश्व्यं॒ त्वं न॒रां शर्धो॑ असि पुरू॒वसुः॑ ॥ २.००१.०५ ॥
tvama̍gne̱ tvaṣṭā̍ vidha̱te su̱vīrya̱ṁ tava̱ gnāvo̍ mitramahaḥ sajā̱tya̍m | tvamā̍śu̱hemā̍ rariṣe̱ svaśvya̱ṁ tvaṁ na̱rāṁ śardho̍ asi purū̱vasu̍ḥ || 2.001.05 ||

Mandala : 2

Sukta : 1

Suktam :   5



त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वं शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे । त्वं वातै॑ररु॒णैर्या॑सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना॑ ॥ २.००१.०६ ॥
tvama̍gne ru̱dro asu̍ro ma̱ho di̱vastvaṁ śardho̱ māru̍taṁ pṛ̱kṣa ī̍śiṣe | tvaṁ vātai̍raru̱ṇairyā̍si śaṁga̱yastvaṁ pū̱ṣā vi̍dha̱taḥ pā̍si̱ nu tmanā̍ || 2.001.06 ||

Mandala : 2

Sukta : 1

Suktam :   6



त्वम॑ग्ने द्रविणो॒दा अ॑रं॒कृते॒ त्वं दे॒वः स॑वि॒ता र॑त्न॒धा अ॑सि । त्वं भगो॑ नृपते॒ वस्व॑ ईशिषे॒ त्वं पा॒युर्दमे॒ यस्तेऽवि॑धत् ॥ २.००१.०७ ॥
tvama̍gne draviṇo̱dā a̍ra̱ṁkṛte̱ tvaṁ de̱vaḥ sa̍vi̱tā ra̍tna̱dhā a̍si | tvaṁ bhago̍ nṛpate̱ vasva̍ īśiṣe̱ tvaṁ pā̱yurdame̱ yaste'vi̍dhat || 2.001.07 ||

Mandala : 2

Sukta : 1

Suktam :   7



त्वाम॑ग्ने॒ दम॒ आ वि॒श्पतिं॒ विश॒स्त्वां राजा॑नं सुवि॒दत्र॑मृञ्जते । त्वं विश्वा॑नि स्वनीक पत्यसे॒ त्वं स॒हस्रा॑णि श॒ता दश॒ प्रति॑ ॥ २.००१.०८ ॥
tvāma̍gne̱ dama̱ ā vi̱śpati̱ṁ viśa̱stvāṁ rājā̍naṁ suvi̱datra̍mṛñjate | tvaṁ viśvā̍ni svanīka patyase̱ tvaṁ sa̱hasrā̍ṇi śa̱tā daśa̱ prati̍ || 2.001.08 ||

Mandala : 2

Sukta : 1

Suktam :   8



त्वाम॑ग्ने पि॒तर॑मि॒ष्टिभि॒र्नर॒स्त्वां भ्रा॒त्राय॒ शम्या॑ तनू॒रुच॑म् । त्वं पु॒त्रो भ॑वसि॒ यस्तेऽवि॑ध॒त्त्वं सखा॑ सु॒शेवः॑ पास्या॒धृषः॑ ॥ २.००१.०९ ॥
tvāma̍gne pi̱tara̍mi̱ṣṭibhi̱rnara̱stvāṁ bhrā̱trāya̱ śamyā̍ tanū̱ruca̍m | tvaṁ pu̱tro bha̍vasi̱ yaste'vi̍dha̱ttvaṁ sakhā̍ su̱śeva̍ḥ pāsyā̱dhṛṣa̍ḥ || 2.001.09 ||

Mandala : 2

Sukta : 1

Suktam :   9



त्वम॑ग्न ऋ॒भुरा॒के न॑म॒स्य॑स्त्वं वाज॑स्य क्षु॒मतो॑ रा॒य ई॑शिषे । त्वं वि भा॒स्यनु॑ दक्षि दा॒वने॒ त्वं वि॒शिक्षु॑रसि य॒ज्ञमा॒तनिः॑ ॥ २.००१.१० ॥
tvama̍gna ṛ̱bhurā̱ke na̍ma̱sya1̱̍stvaṁ vāja̍sya kṣu̱mato̍ rā̱ya ī̍śiṣe | tvaṁ vi bhā̱syanu̍ dakṣi dā̱vane̱ tvaṁ vi̱śikṣu̍rasi ya̱jñamā̱tani̍ḥ || 2.001.10 ||

Mandala : 2

Sukta : 1

Suktam :   10



त्वम॑ग्ने॒ अदि॑तिर्देव दा॒शुषे॒ त्वं होत्रा॒ भार॑ती वर्धसे गि॒रा । त्वमिळा॑ श॒तहि॑मासि॒ दक्ष॑से॒ त्वं वृ॑त्र॒हा व॑सुपते॒ सर॑स्वती ॥ २.००१.११ ॥
tvama̍gne̱ adi̍tirdeva dā̱śuṣe̱ tvaṁ hotrā̱ bhāra̍tī vardhase gi̱rā | tvamiḻā̍ śa̱tahi̍māsi̱ dakṣa̍se̱ tvaṁ vṛ̍tra̱hā va̍supate̱ sara̍svatī || 2.001.11 ||

Mandala : 2

Sukta : 1

Suktam :   11



त्वम॑ग्ने॒ सुभृ॑त उत्त॒मं वय॒स्तव॑ स्पा॒र्हे वर्ण॒ आ सं॒दृशि॒ श्रियः॑ । त्वं वाजः॑ प्र॒तर॑णो बृ॒हन्न॑सि॒ त्वं र॒यिर्ब॑हु॒लो वि॒श्वत॑स्पृ॒थुः ॥ २.००१.१२ ॥
tvama̍gne̱ subhṛ̍ta utta̱maṁ vaya̱stava̍ spā̱rhe varṇa̱ ā sa̱ṁdṛśi̱ śriya̍ḥ | tvaṁ vāja̍ḥ pra̱tara̍ṇo bṛ̱hanna̍si̱ tvaṁ ra̱yirba̍hu̱lo vi̱śvata̍spṛ̱thuḥ || 2.001.12 ||

Mandala : 2

Sukta : 1

Suktam :   12



त्वाम॑ग्न आदि॒त्यास॑ आ॒स्यं॑ त्वां जि॒ह्वां शुच॑यश्चक्रिरे कवे । त्वां रा॑ति॒षाचो॑ अध्व॒रेषु॑ सश्चिरे॒ त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् ॥ २.००१.१३ ॥
tvāma̍gna ādi̱tyāsa̍ ā̱syaṁ1̱̍ tvāṁ ji̱hvāṁ śuca̍yaścakrire kave | tvāṁ rā̍ti̱ṣāco̍ adhva̱reṣu̍ saścire̱ tve de̱vā ha̱vira̍da̱ntyāhu̍tam || 2.001.13 ||

Mandala : 2

Sukta : 1

Suktam :   13



त्वे अ॑ग्ने॒ विश्वे॑ अ॒मृता॑सो अ॒द्रुह॑ आ॒सा दे॒वा ह॒विर॑द॒न्त्याहु॑तम् । त्वया॒ मर्ता॑सः स्वदन्त आसु॒तिं त्वं गर्भो॑ वी॒रुधां॑ जज्ञिषे॒ शुचिः॑ ॥ २.००१.१४ ॥
tve a̍gne̱ viśve̍ a̱mṛtā̍so a̱druha̍ ā̱sā de̱vā ha̱vira̍da̱ntyāhu̍tam | tvayā̱ martā̍saḥ svadanta āsu̱tiṁ tvaṁ garbho̍ vī̱rudhā̍ṁ jajñiṣe̱ śuci̍ḥ || 2.001.14 ||

Mandala : 2

Sukta : 1

Suktam :   14



त्वं तान्सं च॒ प्रति॑ चासि म॒ज्मनाग्ने॑ सुजात॒ प्र च॑ देव रिच्यसे । पृ॒क्षो यदत्र॑ महि॒ना वि ते॒ भुव॒दनु॒ द्यावा॑पृथि॒वी रोद॑सी उ॒भे ॥ २.००१.१५ ॥
tvaṁ tānsaṁ ca̱ prati̍ cāsi ma̱jmanāgne̍ sujāta̱ pra ca̍ deva ricyase | pṛ̱kṣo yadatra̍ mahi̱nā vi te̱ bhuva̱danu̱ dyāvā̍pṛthi̱vī roda̍sī u̱bhe || 2.001.15 ||

Mandala : 2

Sukta : 1

Suktam :   15



ये स्तो॒तृभ्यो॒ गोअ॑ग्रा॒मश्व॑पेशस॒मग्ने॑ रा॒तिमु॑पसृ॒जन्ति॑ सू॒रयः॑ । अ॒स्माञ्च॒ ताँश्च॒ प्र हि नेषि॒ वस्य॒ आ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥ २.००१.१६ ॥
ye sto̱tṛbhyo̱ goa̍grā̱maśva̍peśasa̱magne̍ rā̱timu̍pasṛ̱janti̍ sū̱raya̍ḥ | a̱smāñca̱ tāśca̱ pra hi neṣi̱ vasya̱ ā bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ || 2.001.16 ||

Mandala : 2

Sukta : 1

Suktam :   16


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In