Rig Veda

Mandala 11

Sukta 11


This overlay will guide you through the buttons:

संस्कृत्म
A English

श्रु॒धी हव॑मिन्द्र॒ मा रि॑षण्यः॒ स्याम॑ ते दा॒वने॒ वसू॑नाम् । इ॒मा हि त्वामूर्जो॑ व॒र्धय॑न्ति वसू॒यवः॒ सिन्ध॑वो॒ न क्षर॑न्तः ॥ २.०११.०१ ॥
śru̱dhī hava̍mindra̱ mā ri̍ṣaṇya̱ḥ syāma̍ te dā̱vane̱ vasū̍nām | i̱mā hi tvāmūrjo̍ va̱rdhaya̍nti vasū̱yava̱ḥ sindha̍vo̱ na kṣara̍ntaḥ || 2.011.01 ||

Mandala : 2

Sukta : 11

Suktam :   1



सृ॒जो म॒हीरि॑न्द्र॒ या अपि॑न्वः॒ परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः । अम॑र्त्यं चिद्दा॒सं मन्य॑मान॒मवा॑भिनदु॒क्थैर्वा॑वृधा॒नः ॥ २.०११.०२ ॥
sṛ̱jo ma̱hīri̍ndra̱ yā api̍nva̱ḥ pari̍ṣṭhitā̱ ahi̍nā śūra pū̱rvīḥ | ama̍rtyaṁ ciddā̱saṁ manya̍māna̱mavā̍bhinadu̱kthairvā̍vṛdhā̱naḥ || 2.011.02 ||

Mandala : 2

Sukta : 11

Suktam :   2



उ॒क्थेष्विन्नु शू॑र॒ येषु॑ चा॒कन्स्तोमे॑ष्विन्द्र रु॒द्रिये॑षु च । तुभ्येदे॒ता यासु॑ मन्दसा॒नः प्र वा॒यवे॑ सिस्रते॒ न शु॒भ्राः ॥ २.०११.०३ ॥
u̱ktheṣvinnu śū̍ra̱ yeṣu̍ cā̱kanstome̍ṣvindra ru̱driye̍ṣu ca | tubhyede̱tā yāsu̍ mandasā̱naḥ pra vā̱yave̍ sisrate̱ na śu̱bhrāḥ || 2.011.03 ||

Mandala : 2

Sukta : 11

Suktam :   3



शु॒भ्रं नु ते॒ शुष्मं॑ व॒र्धय॑न्तः शु॒भ्रं वज्रं॑ बा॒ह्वोर्दधा॑नाः । शु॒भ्रस्त्वमि॑न्द्र वावृधा॒नो अ॒स्मे दासी॒र्विशः॒ सूर्ये॑ण सह्याः ॥ २.०११.०४ ॥
śu̱bhraṁ nu te̱ śuṣma̍ṁ va̱rdhaya̍ntaḥ śu̱bhraṁ vajra̍ṁ bā̱hvordadhā̍nāḥ | śu̱bhrastvami̍ndra vāvṛdhā̱no a̱sme dāsī̱rviśa̱ḥ sūrye̍ṇa sahyāḥ || 2.011.04 ||

Mandala : 2

Sukta : 11

Suktam :   4



गुहा॑ हि॒तं गुह्यं॑ गू॒lहम॒प्स्वपी॑वृतं मा॒यिनं॑ क्षि॒यन्त॑म् । उ॒तो अ॒पो द्यां त॑स्त॒भ्वांस॒मह॒न्नहिं॑ शूर वी॒र्ये॑ण ॥ २.०११.०५ ॥
guhā̍ hi̱taṁ guhya̍ṁ gū̱ḻhama̱psvapī̍vṛtaṁ mā̱yina̍ṁ kṣi̱yanta̍m | u̱to a̱po dyāṁ ta̍sta̱bhvāṁsa̱maha̱nnahi̍ṁ śūra vī̱rye̍ṇa || 2.011.05 ||

Mandala : 2

Sukta : 11

Suktam :   5



स्तवा॒ नु त॑ इन्द्र पू॒र्व्या म॒हान्यु॒त स्त॑वाम॒ नूत॑ना कृ॒तानि॑ । स्तवा॒ वज्रं॑ बा॒ह्वोरु॒शन्तं॒ स्तवा॒ हरी॒ सूर्य॑स्य के॒तू ॥ २.०११.०६ ॥
stavā̱ nu ta̍ indra pū̱rvyā ma̱hānyu̱ta sta̍vāma̱ nūta̍nā kṛ̱tāni̍ | stavā̱ vajra̍ṁ bā̱hvoru̱śanta̱ṁ stavā̱ harī̱ sūrya̍sya ke̱tū || 2.011.06 ||

Mandala : 2

Sukta : 11

Suktam :   6



हरी॒ नु त॑ इन्द्र वा॒जय॑न्ता घृत॒श्चुतं॑ स्वा॒रम॑स्वार्ष्टाम् । वि स॑म॒ना भूमि॑रप्रथि॒ष्टारं॑स्त॒ पर्व॑तश्चित्सरि॒ष्यन् ॥ २.०११.०७ ॥
harī̱ nu ta̍ indra vā̱jaya̍ntā ghṛta̱ścuta̍ṁ svā̱rama̍svārṣṭām | vi sa̍ma̱nā bhūmi̍raprathi̱ṣṭāra̍ṁsta̱ parva̍taścitsari̱ṣyan || 2.011.07 ||

Mandala : 2

Sukta : 11

Suktam :   7



नि पर्व॑तः सा॒द्यप्र॑युच्छ॒न्सं मा॒तृभि॑र्वावशा॒नो अ॑क्रान् । दू॒रे पा॒रे वाणीं॑ व॒र्धय॑न्त॒ इन्द्रे॑षितां ध॒मनिं॑ पप्रथ॒न्नि ॥ २.०११.०८ ॥
ni parva̍taḥ sā̱dyapra̍yuccha̱nsaṁ mā̱tṛbhi̍rvāvaśā̱no a̍krān | dū̱re pā̱re vāṇī̍ṁ va̱rdhaya̍nta̱ indre̍ṣitāṁ dha̱mani̍ṁ papratha̱nni || 2.011.08 ||

Mandala : 2

Sukta : 11

Suktam :   8



इन्द्रो॑ म॒हां सिन्धु॑मा॒शया॑नं माया॒विनं॑ वृ॒त्रम॑स्फुर॒न्निः । अरे॑जेतां॒ रोद॑सी भिया॒ने कनि॑क्रदतो॒ वृष्णो॑ अस्य॒ वज्रा॑त् ॥ २.०११.०९ ॥
indro̍ ma̱hāṁ sindhu̍mā̱śayā̍naṁ māyā̱vina̍ṁ vṛ̱trama̍sphura̱nniḥ | are̍jetā̱ṁ roda̍sī bhiyā̱ne kani̍kradato̱ vṛṣṇo̍ asya̱ vajrā̍t || 2.011.09 ||

Mandala : 2

Sukta : 11

Suktam :   9



अरो॑रवी॒द्वृष्णो॑ अस्य॒ वज्रोऽमा॑नुषं॒ यन्मानु॑षो नि॒जूर्वा॑त् । नि मा॒यिनो॑ दान॒वस्य॑ मा॒या अपा॑दयत्पपि॒वान्सु॒तस्य॑ ॥ २.०११.१० ॥
aro̍ravī̱dvṛṣṇo̍ asya̱ vajro'mā̍nuṣa̱ṁ yanmānu̍ṣo ni̱jūrvā̍t | ni mā̱yino̍ dāna̱vasya̍ mā̱yā apā̍dayatpapi̱vānsu̱tasya̍ || 2.011.10 ||

Mandala : 2

Sukta : 11

Suktam :   10



पिबा॑पि॒बेदि॑न्द्र शूर॒ सोमं॒ मन्द॑न्तु त्वा म॒न्दिनः॑ सु॒तासः॑ । पृ॒णन्त॑स्ते कु॒क्षी व॑र्धयन्त्वि॒त्था सु॒तः पौ॒र इन्द्र॑माव ॥ २.०११.११ ॥
pibā̍pi̱bedi̍ndra śūra̱ soma̱ṁ manda̍ntu tvā ma̱ndina̍ḥ su̱tāsa̍ḥ | pṛ̱ṇanta̍ste ku̱kṣī va̍rdhayantvi̱tthā su̱taḥ pau̱ra indra̍māva || 2.011.11 ||

Mandala : 2

Sukta : 11

Suktam :   11



त्वे इ॒न्द्राप्य॑भूम॒ विप्रा॒ धियं॑ वनेम ऋत॒या सप॑न्तः । अ॒व॒स्यवो॑ धीमहि॒ प्रश॑स्तिं स॒द्यस्ते॑ रा॒यो दा॒वने॑ स्याम ॥ २.०११.१२ ॥
tve i̱ndrāpya̍bhūma̱ viprā̱ dhiya̍ṁ vanema ṛta̱yā sapa̍ntaḥ | a̱va̱syavo̍ dhīmahi̱ praśa̍stiṁ sa̱dyaste̍ rā̱yo dā̱vane̍ syāma || 2.011.12 ||

Mandala : 2

Sukta : 11

Suktam :   12



स्याम॒ ते त॑ इन्द्र॒ ये त॑ ऊ॒ती अ॑व॒स्यव॒ ऊर्जं॑ व॒र्धय॑न्तः । शु॒ष्मिन्त॑मं॒ यं चा॒कना॑म देवा॒स्मे र॒यिं रा॑सि वी॒रव॑न्तम् ॥ २.०११.१३ ॥
syāma̱ te ta̍ indra̱ ye ta̍ ū̱tī a̍va̱syava̱ ūrja̍ṁ va̱rdhaya̍ntaḥ | śu̱ṣminta̍ma̱ṁ yaṁ cā̱kanā̍ma devā̱sme ra̱yiṁ rā̍si vī̱rava̍ntam || 2.011.13 ||

Mandala : 2

Sukta : 11

Suktam :   13



रासि॒ क्षयं॒ रासि॑ मि॒त्रम॒स्मे रासि॒ शर्ध॑ इन्द्र॒ मारु॑तं नः । स॒जोष॑सो॒ ये च॑ मन्दसा॒नाः प्र वा॒यवः॑ पा॒न्त्यग्र॑णीतिम् ॥ २.०११.१४ ॥
rāsi̱ kṣaya̱ṁ rāsi̍ mi̱trama̱sme rāsi̱ śardha̍ indra̱ māru̍taṁ naḥ | sa̱joṣa̍so̱ ye ca̍ mandasā̱nāḥ pra vā̱yava̍ḥ pā̱ntyagra̍ṇītim || 2.011.14 ||

Mandala : 2

Sukta : 11

Suktam :   14



व्यन्त्विन्नु येषु॑ मन्दसा॒नस्तृ॒पत्सोमं॑ पाहि द्र॒ह्यदि॑न्द्र । अ॒स्मान्सु पृ॒त्स्वा त॑रु॒त्राव॑र्धयो॒ द्यां बृ॒हद्भि॑र॒र्कैः ॥ २.०११.१५ ॥
vyantvinnu yeṣu̍ mandasā̱nastṛ̱patsoma̍ṁ pāhi dra̱hyadi̍ndra | a̱smānsu pṛ̱tsvā ta̍ru̱trāva̍rdhayo̱ dyāṁ bṛ̱hadbhi̍ra̱rkaiḥ || 2.011.15 ||

Mandala : 2

Sukta : 11

Suktam :   15



बृ॒हन्त॒ इन्नु ये ते॑ तरुत्रो॒क्थेभि॑र्वा सु॒म्नमा॒विवा॑सान् । स्तृ॒णा॒नासो॑ ब॒र्हिः प॒स्त्या॑व॒त्त्वोता॒ इदि॑न्द्र॒ वाज॑मग्मन् ॥ २.०११.१६ ॥
bṛ̱hanta̱ innu ye te̍ tarutro̱kthebhi̍rvā su̱mnamā̱vivā̍sān | stṛ̱ṇā̱nāso̍ ba̱rhiḥ pa̱styā̍va̱ttvotā̱ idi̍ndra̱ vāja̍magman || 2.011.16 ||

Mandala : 2

Sukta : 11

Suktam :   16



उ॒ग्रेष्विन्नु शू॑र मन्दसा॒नस्त्रिक॑द्रुकेषु पाहि॒ सोम॑मिन्द्र । प्र॒दोधु॑व॒च्छ्मश्रु॑षु प्रीणा॒नो या॒हि हरि॑भ्यां सु॒तस्य॑ पी॒तिम् ॥ २.०११.१७ ॥
u̱greṣvinnu śū̍ra mandasā̱nastrika̍drukeṣu pāhi̱ soma̍mindra | pra̱dodhu̍va̱cchmaśru̍ṣu prīṇā̱no yā̱hi hari̍bhyāṁ su̱tasya̍ pī̱tim || 2.011.17 ||

Mandala : 2

Sukta : 11

Suktam :   17



धि॒ष्वा शवः॑ शूर॒ येन॑ वृ॒त्रम॒वाभि॑न॒द्दानु॑मौर्णवा॒भम् । अपा॑वृणो॒र्ज्योति॒रार्या॑य॒ नि स॑व्य॒तः सा॑दि॒ दस्यु॑रिन्द्र ॥ २.०११.१८ ॥
dhi̱ṣvā śava̍ḥ śūra̱ yena̍ vṛ̱trama̱vābhi̍na̱ddānu̍maurṇavā̱bham | apā̍vṛṇo̱rjyoti̱rāryā̍ya̱ ni sa̍vya̱taḥ sā̍di̱ dasyu̍rindra || 2.011.18 ||

Mandala : 2

Sukta : 11

Suktam :   18



सने॑म॒ ये त॑ ऊ॒तिभि॒स्तर॑न्तो॒ विश्वाः॒ स्पृध॒ आर्ये॑ण॒ दस्यू॑न् । अ॒स्मभ्यं॒ तत्त्वा॒ष्ट्रं वि॒श्वरू॑प॒मर॑न्धयः सा॒ख्यस्य॑ त्रि॒ताय॑ ॥ २.०११.१९ ॥
sane̍ma̱ ye ta̍ ū̱tibhi̱stara̍nto̱ viśvā̱ḥ spṛdha̱ ārye̍ṇa̱ dasyū̍n | a̱smabhya̱ṁ tattvā̱ṣṭraṁ vi̱śvarū̍pa̱mara̍ndhayaḥ sā̱khyasya̍ tri̱tāya̍ || 2.011.19 ||

Mandala : 2

Sukta : 11

Suktam :   19



अ॒स्य सु॑वा॒नस्य॑ म॒न्दिन॑स्त्रि॒तस्य॒ न्यर्बु॑दं वावृधा॒नो अ॑स्तः । अव॑र्तय॒त्सूर्यो॒ न च॒क्रं भि॒नद्व॒लमिन्द्रो॒ अङ्गि॑रस्वान् ॥ २.०११.२० ॥
a̱sya su̍vā̱nasya̍ ma̱ndina̍stri̱tasya̱ nyarbu̍daṁ vāvṛdhā̱no a̍staḥ | ava̍rtaya̱tsūryo̱ na ca̱kraṁ bhi̱nadva̱lamindro̱ aṅgi̍rasvān || 2.011.20 ||

Mandala : 2

Sukta : 11

Suktam :   20



नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ । शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥ २.०११.२१ ॥
nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yadi̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ | śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱gbhago̍ no bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ || 2.011.21 ||

Mandala : 2

Sukta : 11

Suktam :   21


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In