Rig Veda

Mandala 12

Sukta 12


This overlay will guide you through the buttons:

संस्कृत्म
A English

यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान्दे॒वो दे॒वान्क्रतु॑ना प॒र्यभू॑षत् । यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेतां नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ॥ २.०१२.०१ ॥
yo jā̱ta e̱va pra̍tha̱mo mana̍svānde̱vo de̱vānkratu̍nā pa̱ryabhū̍ṣat | yasya̱ śuṣmā̱droda̍sī̱ abhya̍setāṁ nṛ̱mṇasya̍ ma̱hnā sa ja̍nāsa̱ indra̍ḥ || 2.012.01 ||

Mandala : 2

Sukta : 12

Suktam :   1



यः पृ॑थि॒वीं व्यथ॑माना॒मदृं॑ह॒द्यः पर्व॑ता॒न्प्रकु॑पिता॒ँ अर॑म्णात् । यो अ॒न्तरि॑क्षं विम॒मे वरी॑यो॒ यो द्यामस्त॑भ्ना॒त्स ज॑नास॒ इन्द्रः॑ ॥ २.०१२.०२ ॥
yaḥ pṛ̍thi̱vīṁ vyatha̍mānā̱madṛ̍ṁha̱dyaḥ parva̍tā̱npraku̍pitā̱ ara̍mṇāt | yo a̱ntari̍kṣaṁ vima̱me varī̍yo̱ yo dyāmasta̍bhnā̱tsa ja̍nāsa̱ indra̍ḥ || 2.012.02 ||

Mandala : 2

Sukta : 12

Suktam :   2



यो ह॒त्वाहि॒मरि॑णात्स॒प्त सिन्धू॒न्यो गा उ॒दाज॑दप॒धा व॒लस्य॑ । यो अश्म॑नोर॒न्तर॒ग्निं ज॒जान॑ सं॒वृक्स॒मत्सु॒ स ज॑नास॒ इन्द्रः॑ ॥ २.०१२.०३ ॥
yo ha̱tvāhi̱mari̍ṇātsa̱pta sindhū̱nyo gā u̱dāja̍dapa̱dhā va̱lasya̍ | yo aśma̍nora̱ntara̱gniṁ ja̱jāna̍ sa̱ṁvṛksa̱matsu̱ sa ja̍nāsa̱ indra̍ḥ || 2.012.03 ||

Mandala : 2

Sukta : 12

Suktam :   3



येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑रं॒ गुहाकः॑ । श्व॒घ्नीव॒ यो जि॑गी॒वाँल्ल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इन्द्रः॑ ॥ २.०१२.०४ ॥
yene̱mā viśvā̱ cyava̍nā kṛ̱tāni̱ yo dāsa̱ṁ varṇa̱madha̍ra̱ṁ guhāka̍ḥ | śva̱ghnīva̱ yo ji̍gī̱vālla̱kṣamāda̍da̱ryaḥ pu̱ṣṭāni̱ sa ja̍nāsa̱ indra̍ḥ || 2.012.04 ||

Mandala : 2

Sukta : 12

Suktam :   4



यं स्मा॑ पृ॒च्छन्ति॒ कुह॒ सेति॑ घो॒रमु॒तेमा॑हु॒र्नैषो अ॒स्तीत्ये॑नम् । सो अ॒र्यः पु॒ष्टीर्विज॑ इ॒वा मि॑नाति॒ श्रद॑स्मै धत्त॒ स ज॑नास॒ इन्द्रः॑ ॥ २.०१२.०५ ॥
yaṁ smā̍ pṛ̱cchanti̱ kuha̱ seti̍ gho̱ramu̱temā̍hu̱rnaiṣo a̱stītye̍nam | so a̱ryaḥ pu̱ṣṭīrvija̍ i̱vā mi̍nāti̱ śrada̍smai dhatta̱ sa ja̍nāsa̱ indra̍ḥ || 2.012.05 ||

Mandala : 2

Sukta : 12

Suktam :   5



यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य की॒रेः । यु॒क्तग्रा॑व्णो॒ योऽवि॒ता सु॑शि॒प्रः सु॒तसो॑मस्य॒ स ज॑नास॒ इन्द्रः॑ ॥ २.०१२.०६ ॥
yo ra̱dhrasya̍ codi̱tā yaḥ kṛ̱śasya̱ yo bra̱hmaṇo̱ nādha̍mānasya kī̱reḥ | yu̱ktagrā̍vṇo̱ yo'vi̱tā su̍śi̱praḥ su̱taso̍masya̱ sa ja̍nāsa̱ indra̍ḥ || 2.012.06 ||

Mandala : 2

Sukta : 12

Suktam :   6



यस्याश्वा॑सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा॑सः । यः सूर्यं॒ य उ॒षसं॑ ज॒जान॒ यो अ॒पां ने॒ता स ज॑नास॒ इन्द्रः॑ ॥ २.०१२.०७ ॥
yasyāśvā̍saḥ pra̱diśi̱ yasya̱ gāvo̱ yasya̱ grāmā̱ yasya̱ viśve̱ rathā̍saḥ | yaḥ sūrya̱ṁ ya u̱ṣasa̍ṁ ja̱jāna̱ yo a̱pāṁ ne̱tā sa ja̍nāsa̱ indra̍ḥ || 2.012.07 ||

Mandala : 2

Sukta : 12

Suktam :   7



यं क्रन्द॑सी संय॒ती वि॒ह्वये॑ते॒ परेऽव॑र उ॒भया॑ अ॒मित्राः॑ । स॒मा॒नं चि॒द्रथ॑मातस्थि॒वांसा॒ नाना॑ हवेते॒ स ज॑नास॒ इन्द्रः॑ ॥ २.०१२.०८ ॥
yaṁ kranda̍sī saṁya̱tī vi̱hvaye̍te̱ pare'va̍ra u̱bhayā̍ a̱mitrā̍ḥ | sa̱mā̱naṁ ci̱dratha̍mātasthi̱vāṁsā̱ nānā̍ havete̱ sa ja̍nāsa̱ indra̍ḥ || 2.012.08 ||

Mandala : 2

Sukta : 12

Suktam :   8



यस्मा॒न्न ऋ॒ते वि॒जय॑न्ते॒ जना॑सो॒ यं युध्य॑माना॒ अव॑से॒ हव॑न्ते । यो विश्व॑स्य प्रति॒मानं॑ ब॒भूव॒ यो अ॑च्युत॒च्युत्स ज॑नास॒ इन्द्रः॑ ॥ २.०१२.०९ ॥
yasmā̱nna ṛ̱te vi̱jaya̍nte̱ janā̍so̱ yaṁ yudhya̍mānā̱ ava̍se̱ hava̍nte | yo viśva̍sya prati̱māna̍ṁ ba̱bhūva̱ yo a̍cyuta̱cyutsa ja̍nāsa̱ indra̍ḥ || 2.012.09 ||

Mandala : 2

Sukta : 12

Suktam :   9



यः शश्व॑तो॒ मह्येनो॒ दधा॑ना॒नम॑न्यमाना॒ञ्छर्वा॑ ज॒घान॑ । यः शर्ध॑ते॒ नानु॒ददा॑ति श‍ृ॒ध्यां यो दस्यो॑र्ह॒न्ता स ज॑नास॒ इन्द्रः॑ ॥ २.०१२.१० ॥
yaḥ śaśva̍to̱ mahyeno̱ dadhā̍nā̱nama̍nyamānā̱ñcharvā̍ ja̱ghāna̍ | yaḥ śardha̍te̱ nānu̱dadā̍ti śṛ̱dhyāṁ yo dasyo̍rha̱ntā sa ja̍nāsa̱ indra̍ḥ || 2.012.10 ||

Mandala : 2

Sukta : 12

Suktam :   10



यः शम्ब॑रं॒ पर्व॑तेषु क्षि॒यन्तं॑ चत्वारिं॒श्यां श॒रद्य॒न्ववि॑न्दत् । ओ॒जा॒यमा॑नं॒ यो अहिं॑ ज॒घान॒ दानुं॒ शया॑नं॒ स ज॑नास॒ इन्द्रः॑ ॥ २.०१२.११ ॥
yaḥ śamba̍ra̱ṁ parva̍teṣu kṣi̱yanta̍ṁ catvāri̱ṁśyāṁ śa̱radya̱nvavi̍ndat | o̱jā̱yamā̍na̱ṁ yo ahi̍ṁ ja̱ghāna̱ dānu̱ṁ śayā̍na̱ṁ sa ja̍nāsa̱ indra̍ḥ || 2.012.11 ||

Mandala : 2

Sukta : 12

Suktam :   11



यः स॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मान॒वासृ॑ज॒त्सर्त॑वे स॒प्त सिन्धू॑न् । यो रौ॑हि॒णमस्फु॑र॒द्वज्र॑बाहु॒र्द्यामा॒रोह॑न्तं॒ स ज॑नास॒ इन्द्रः॑ ॥ २.०१२.१२ ॥
yaḥ sa̱ptara̍śmirvṛṣa̱bhastuvi̍ṣmāna̱vāsṛ̍ja̱tsarta̍ve sa̱pta sindhū̍n | yo rau̍hi̱ṇamasphu̍ra̱dvajra̍bāhu̱rdyāmā̱roha̍nta̱ṁ sa ja̍nāsa̱ indra̍ḥ || 2.012.12 ||

Mandala : 2

Sukta : 12

Suktam :   12



द्यावा॑ चिदस्मै पृथि॒वी न॑मेते॒ शुष्मा॑च्चिदस्य॒ पर्व॑ता भयन्ते । यः सो॑म॒पा नि॑चि॒तो वज्र॑बाहु॒र्यो वज्र॑हस्तः॒ स ज॑नास॒ इन्द्रः॑ ॥ २.०१२.१३ ॥
dyāvā̍ cidasmai pṛthi̱vī na̍mete̱ śuṣmā̍ccidasya̱ parva̍tā bhayante | yaḥ so̍ma̱pā ni̍ci̱to vajra̍bāhu̱ryo vajra̍hasta̱ḥ sa ja̍nāsa̱ indra̍ḥ || 2.012.13 ||

Mandala : 2

Sukta : 12

Suktam :   13



यः सु॒न्वन्त॒मव॑ति॒ यः पच॑न्तं॒ यः शंस॑न्तं॒ यः श॑शमा॒नमू॒ती । यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒ यस्ये॒दं राधः॒ स ज॑नास॒ इन्द्रः॑ ॥ २.०१२.१४ ॥
yaḥ su̱nvanta̱mava̍ti̱ yaḥ paca̍nta̱ṁ yaḥ śaṁsa̍nta̱ṁ yaḥ śa̍śamā̱namū̱tī | yasya̱ brahma̱ vardha̍na̱ṁ yasya̱ somo̱ yasye̱daṁ rādha̱ḥ sa ja̍nāsa̱ indra̍ḥ || 2.012.14 ||

Mandala : 2

Sukta : 12

Suktam :   14



यः सु॑न्व॒ते पच॑ते दु॒ध्र आ चि॒द्वाजं॒ दर्द॑र्षि॒ स किला॑सि स॒त्यः । व॒यं त॑ इन्द्र वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥ २.०१२.१५ ॥
yaḥ su̍nva̱te paca̍te du̱dhra ā ci̱dvāja̱ṁ darda̍rṣi̱ sa kilā̍si sa̱tyaḥ | va̱yaṁ ta̍ indra vi̱śvaha̍ pri̱yāsa̍ḥ su̱vīrā̍so vi̱datha̱mā va̍dema || 2.012.15 ||

Mandala : 2

Sukta : 12

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In