Rig Veda

Mandala 14

Sukta 14


This overlay will guide you through the buttons:

संस्कृत्म
A English

अध्व॑र्यवो॒ भर॒तेन्द्रा॑य॒ सोम॒माम॑त्रेभिः सिञ्चता॒ मद्य॒मन्धः॑ । का॒मी हि वी॒रः सद॑मस्य पी॒तिं जु॒होत॒ वृष्णे॒ तदिदे॒ष व॑ष्टि ॥ २.०१४.०१ ॥
adhva̍ryavo̱ bhara̱tendrā̍ya̱ soma̱māma̍trebhiḥ siñcatā̱ madya̱mandha̍ḥ | kā̱mī hi vī̱raḥ sada̍masya pī̱tiṁ ju̱hota̱ vṛṣṇe̱ tadide̱ṣa va̍ṣṭi || 2.014.01 ||

Mandala : 2

Sukta : 14

Suktam :   1



अध्व॑र्यवो॒ यो अ॒पो व॑व्रि॒वांसं॑ वृ॒त्रं ज॒घाना॒शन्ये॑व वृ॒क्षम् । तस्मा॑ ए॒तं भ॑रत तद्व॒शाय॑ँ ए॒ष इन्द्रो॑ अर्हति पी॒तिम॑स्य ॥ २.०१४.०२ ॥
adhva̍ryavo̱ yo a̱po va̍vri̱vāṁsa̍ṁ vṛ̱traṁ ja̱ghānā̱śanye̍va vṛ̱kṣam | tasmā̍ e̱taṁ bha̍rata tadva̱śāya̍ e̱ṣa indro̍ arhati pī̱tima̍sya || 2.014.02 ||

Mandala : 2

Sukta : 14

Suktam :   2



अध्व॑र्यवो॒ यो दृभी॑कं ज॒घान॒ यो गा उ॒दाज॒दप॒ हि व॒लं वः । तस्मा॑ ए॒तम॒न्तरि॑क्षे॒ न वात॒मिन्द्रं॒ सोमै॒रोर्णु॑त॒ जूर्न वस्त्रैः॑ ॥ २.०१४.०३ ॥
adhva̍ryavo̱ yo dṛbhī̍kaṁ ja̱ghāna̱ yo gā u̱dāja̱dapa̱ hi va̱laṁ vaḥ | tasmā̍ e̱tama̱ntari̍kṣe̱ na vāta̱mindra̱ṁ somai̱rorṇu̍ta̱ jūrna vastrai̍ḥ || 2.014.03 ||

Mandala : 2

Sukta : 14

Suktam :   3



अध्व॑र्यवो॒ य उर॑णं ज॒घान॒ नव॑ च॒ख्वांसं॑ नव॒तिं च॑ बा॒हून् । यो अर्बु॑द॒मव॑ नी॒चा ब॑बा॒धे तमिन्द्रं॒ सोम॑स्य भृ॒थे हि॑नोत ॥ २.०१४.०४ ॥
adhva̍ryavo̱ ya ura̍ṇaṁ ja̱ghāna̱ nava̍ ca̱khvāṁsa̍ṁ nava̱tiṁ ca̍ bā̱hūn | yo arbu̍da̱mava̍ nī̱cā ba̍bā̱dhe tamindra̱ṁ soma̍sya bhṛ̱the hi̍nota || 2.014.04 ||

Mandala : 2

Sukta : 14

Suktam :   4



अध्व॑र्यवो॒ यः स्वश्नं॑ ज॒घान॒ यः शुष्ण॑म॒शुषं॒ यो व्यं॑सम् । यः पिप्रुं॒ नमु॑चिं॒ यो रु॑धि॒क्रां तस्मा॒ इन्द्रा॒यान्ध॑सो जुहोत ॥ २.०१४.०५ ॥
adhva̍ryavo̱ yaḥ svaśna̍ṁ ja̱ghāna̱ yaḥ śuṣṇa̍ma̱śuṣa̱ṁ yo vya̍ṁsam | yaḥ pipru̱ṁ namu̍ci̱ṁ yo ru̍dhi̱krāṁ tasmā̱ indrā̱yāndha̍so juhota || 2.014.05 ||

Mandala : 2

Sukta : 14

Suktam :   5



अध्व॑र्यवो॒ यः श॒तं शम्ब॑रस्य॒ पुरो॑ बि॒भेदाश्म॑नेव पू॒र्वीः । यो व॒र्चिनः॑ श॒तमिन्द्रः॑ स॒हस्र॑म॒पाव॑प॒द्भर॑ता॒ सोम॑मस्मै ॥ २.०१४.०६ ॥
adhva̍ryavo̱ yaḥ śa̱taṁ śamba̍rasya̱ puro̍ bi̱bhedāśma̍neva pū̱rvīḥ | yo va̱rcina̍ḥ śa̱tamindra̍ḥ sa̱hasra̍ma̱pāva̍pa̱dbhara̍tā̱ soma̍masmai || 2.014.06 ||

Mandala : 2

Sukta : 14

Suktam :   6



अध्व॑र्यवो॒ यः श॒तमा स॒हस्रं॒ भूम्या॑ उ॒पस्थेऽव॑पज्जघ॒न्वान् । कुत्स॑स्या॒योर॑तिथि॒ग्वस्य॑ वी॒रान्न्यावृ॑ण॒ग्भर॑ता॒ सोम॑मस्मै ॥ २.०१४.०७ ॥
adhva̍ryavo̱ yaḥ śa̱tamā sa̱hasra̱ṁ bhūmyā̍ u̱pasthe'va̍pajjagha̱nvān | kutsa̍syā̱yora̍tithi̱gvasya̍ vī̱rānnyāvṛ̍ṇa̱gbhara̍tā̱ soma̍masmai || 2.014.07 ||

Mandala : 2

Sukta : 14

Suktam :   7



अध्व॑र्यवो॒ यन्न॑रः का॒मया॑ध्वे श्रु॒ष्टी वह॑न्तो नशथा॒ तदिन्द्रे॑ । गभ॑स्तिपूतं भरत श्रु॒तायेन्द्रा॑य॒ सोमं॑ यज्यवो जुहोत ॥ २.०१४.०८ ॥
adhva̍ryavo̱ yanna̍raḥ kā̱mayā̍dhve śru̱ṣṭī vaha̍nto naśathā̱ tadindre̍ | gabha̍stipūtaṁ bharata śru̱tāyendrā̍ya̱ soma̍ṁ yajyavo juhota || 2.014.08 ||

Mandala : 2

Sukta : 14

Suktam :   8



अध्व॑र्यवः॒ कर्त॑ना श्रु॒ष्टिम॑स्मै॒ वने॒ निपू॑तं॒ वन॒ उन्न॑यध्वम् । जु॒षा॒णो हस्त्य॑म॒भि वा॑वशे व॒ इन्द्रा॑य॒ सोमं॑ मदि॒रं जु॑होत ॥ २.०१४.०९ ॥
adhva̍ryava̱ḥ karta̍nā śru̱ṣṭima̍smai̱ vane̱ nipū̍ta̱ṁ vana̱ unna̍yadhvam | ju̱ṣā̱ṇo hastya̍ma̱bhi vā̍vaśe va̱ indrā̍ya̱ soma̍ṁ madi̱raṁ ju̍hota || 2.014.09 ||

Mandala : 2

Sukta : 14

Suktam :   9



अध्व॑र्यवः॒ पय॒सोध॒र्यथा॒ गोः सोमे॑भिरीं पृणता भो॒जमिन्द्र॑म् । वेदा॒हम॑स्य॒ निभृ॑तं म ए॒तद्दित्स॑न्तं॒ भूयो॑ यज॒तश्चि॑केत ॥ २.०१४.१० ॥
adhva̍ryava̱ḥ paya̱sodha̱ryathā̱ goḥ some̍bhirīṁ pṛṇatā bho̱jamindra̍m | vedā̱hama̍sya̱ nibhṛ̍taṁ ma e̱tadditsa̍nta̱ṁ bhūyo̍ yaja̱taści̍keta || 2.014.10 ||

Mandala : 2

Sukta : 14

Suktam :   10



अध्व॑र्यवो॒ यो दि॒व्यस्य॒ वस्वो॒ यः पार्थि॑वस्य॒ क्षम्य॑स्य॒ राजा॑ । तमूर्द॑रं॒ न पृ॑णता॒ यवे॒नेन्द्रं॒ सोमे॑भि॒स्तदपो॑ वो अस्तु ॥ २.०१४.११ ॥
adhva̍ryavo̱ yo di̱vyasya̱ vasvo̱ yaḥ pārthi̍vasya̱ kṣamya̍sya̱ rājā̍ | tamūrda̍ra̱ṁ na pṛ̍ṇatā̱ yave̱nendra̱ṁ some̍bhi̱stadapo̍ vo astu || 2.014.11 ||

Mandala : 2

Sukta : 14

Suktam :   11



अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राधः॒ सम॑र्थयस्व ब॒हु ते॑ वस॒व्य॑म् । इन्द्र॒ यच्चि॒त्रं श्र॑व॒स्या अनु॒ द्यून्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥ २.०१४.१२ ॥
a̱smabhya̱ṁ tadva̍so dā̱nāya̱ rādha̱ḥ sama̍rthayasva ba̱hu te̍ vasa̱vya̍m | indra̱ yacci̱traṁ śra̍va̱syā anu̱ dyūnbṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ || 2.014.12 ||

Mandala : 2

Sukta : 14

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In