Rig Veda

Mandala 16

Sukta 16


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र वः॑ स॒तां ज्येष्ठ॑तमाय सुष्टु॒तिम॒ग्नावि॑व समिधा॒ने ह॒विर्भ॑रे । इन्द्र॑मजु॒र्यं ज॒रय॑न्तमुक्षि॒तं स॒नाद्युवा॑न॒मव॑से हवामहे ॥ २.०१६.०१ ॥
pra va̍ḥ sa̱tāṁ jyeṣṭha̍tamāya suṣṭu̱tima̱gnāvi̍va samidhā̱ne ha̱virbha̍re | indra̍maju̱ryaṁ ja̱raya̍ntamukṣi̱taṁ sa̱nādyuvā̍na̱mava̍se havāmahe || 2.016.01 ||

Mandala : 2

Sukta : 16

Suktam :   1



यस्मा॒दिन्द्रा॑द्बृह॒तः किं च॒नेमृ॒ते विश्वा॑न्यस्मि॒न्सम्भृ॒ताधि॑ वी॒र्या॑ । ज॒ठरे॒ सोमं॑ त॒न्वी॒॑ सहो॒ महो॒ हस्ते॒ वज्रं॒ भर॑ति शी॒र्षणि॒ क्रतु॑म् ॥ २.०१६.०२ ॥
yasmā̱dindrā̍dbṛha̱taḥ kiṁ ca̱nemṛ̱te viśvā̍nyasmi̱nsambhṛ̱tādhi̍ vī̱ryā̍ | ja̱ṭhare̱ soma̍ṁ ta̱nvī̱3̱̍ saho̱ maho̱ haste̱ vajra̱ṁ bhara̍ti śī̱rṣaṇi̱ kratu̍m || 2.016.02 ||

Mandala : 2

Sukta : 16

Suktam :   2



न क्षो॒णीभ्यां॑ परि॒भ्वे॑ त इन्द्रि॒यं न स॑मु॒द्रैः पर्व॑तैरिन्द्र ते॒ रथः॑ । न ते॒ वज्र॒मन्व॑श्नोति॒ कश्च॒न यदा॒शुभिः॒ पत॑सि॒ योज॑ना पु॒रु ॥ २.०१६.०३ ॥
na kṣo̱ṇībhyā̍ṁ pari̱bhve̍ ta indri̱yaṁ na sa̍mu̱draiḥ parva̍tairindra te̱ ratha̍ḥ | na te̱ vajra̱manva̍śnoti̱ kaśca̱na yadā̱śubhi̱ḥ pata̍si̱ yoja̍nā pu̱ru || 2.016.03 ||

Mandala : 2

Sukta : 16

Suktam :   3



विश्वे॒ ह्य॑स्मै यज॒ताय॑ धृ॒ष्णवे॒ क्रतुं॒ भर॑न्ति वृष॒भाय॒ सश्च॑ते । वृषा॑ यजस्व ह॒विषा॑ वि॒दुष्ट॑रः॒ पिबे॑न्द्र॒ सोमं॑ वृष॒भेण॑ भा॒नुना॑ ॥ २.०१६.०४ ॥
viśve̱ hya̍smai yaja̱tāya̍ dhṛ̱ṣṇave̱ kratu̱ṁ bhara̍nti vṛṣa̱bhāya̱ saśca̍te | vṛṣā̍ yajasva ha̱viṣā̍ vi̱duṣṭa̍ra̱ḥ pibe̍ndra̱ soma̍ṁ vṛṣa̱bheṇa̍ bhā̱nunā̍ || 2.016.04 ||

Mandala : 2

Sukta : 16

Suktam :   4



वृष्णः॒ कोशः॑ पवते॒ मध्व॑ ऊ॒र्मिर्वृ॑ष॒भान्ना॑य वृष॒भाय॒ पात॑वे । वृष॑णाध्व॒र्यू वृ॑ष॒भासो॒ अद्र॑यो॒ वृष॑णं॒ सोमं॑ वृष॒भाय॑ सुष्वति ॥ २.०१६.०५ ॥
vṛṣṇa̱ḥ kośa̍ḥ pavate̱ madhva̍ ū̱rmirvṛ̍ṣa̱bhānnā̍ya vṛṣa̱bhāya̱ pāta̍ve | vṛṣa̍ṇādhva̱ryū vṛ̍ṣa̱bhāso̱ adra̍yo̱ vṛṣa̍ṇa̱ṁ soma̍ṁ vṛṣa̱bhāya̍ suṣvati || 2.016.05 ||

Mandala : 2

Sukta : 16

Suktam :   5



वृषा॑ ते॒ वज्र॑ उ॒त ते॒ वृषा॒ रथो॒ वृष॑णा॒ हरी॑ वृष॒भाण्यायु॑धा । वृष्णो॒ मद॑स्य वृषभ॒ त्वमी॑शिष॒ इन्द्र॒ सोम॑स्य वृष॒भस्य॑ तृप्णुहि ॥ २.०१६.०६ ॥
vṛṣā̍ te̱ vajra̍ u̱ta te̱ vṛṣā̱ ratho̱ vṛṣa̍ṇā̱ harī̍ vṛṣa̱bhāṇyāyu̍dhā | vṛṣṇo̱ mada̍sya vṛṣabha̱ tvamī̍śiṣa̱ indra̱ soma̍sya vṛṣa̱bhasya̍ tṛpṇuhi || 2.016.06 ||

Mandala : 2

Sukta : 16

Suktam :   6



प्र ते॒ नावं॒ न सम॑ने वच॒स्युवं॒ ब्रह्म॑णा यामि॒ सव॑नेषु॒ दाधृ॑षिः । कु॒विन्नो॑ अ॒स्य वच॑सो नि॒बोधि॑ष॒दिन्द्र॒मुत्सं॒ न वसु॑नः सिचामहे ॥ २.०१६.०७ ॥
pra te̱ nāva̱ṁ na sama̍ne vaca̱syuva̱ṁ brahma̍ṇā yāmi̱ sava̍neṣu̱ dādhṛ̍ṣiḥ | ku̱vinno̍ a̱sya vaca̍so ni̱bodhi̍ṣa̱dindra̱mutsa̱ṁ na vasu̍naḥ sicāmahe || 2.016.07 ||

Mandala : 2

Sukta : 16

Suktam :   7



पु॒रा स॑म्बा॒धाद॒भ्या व॑वृत्स्व नो धे॒नुर्न व॒त्सं यव॑सस्य पि॒प्युषी॑ । स॒कृत्सु ते॑ सुम॒तिभिः॑ शतक्रतो॒ सं पत्नी॑भि॒र्न वृष॑णो नसीमहि ॥ २.०१६.०८ ॥
pu̱rā sa̍mbā̱dhāda̱bhyā va̍vṛtsva no dhe̱nurna va̱tsaṁ yava̍sasya pi̱pyuṣī̍ | sa̱kṛtsu te̍ suma̱tibhi̍ḥ śatakrato̱ saṁ patnī̍bhi̱rna vṛṣa̍ṇo nasīmahi || 2.016.08 ||

Mandala : 2

Sukta : 16

Suktam :   8



नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ । शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥ २.०१६.०९ ॥
nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yadi̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ | śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱gbhago̍ no bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ || 2.016.09 ||

Mandala : 2

Sukta : 16

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In