Rig Veda

Mandala 18

Sukta 18


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रा॒ता रथो॒ नवो॑ योजि॒ सस्नि॒श्चतु॑र्युगस्त्रिक॒शः स॒प्तर॑श्मिः । दशा॑रित्रो मनु॒ष्यः॑ स्व॒र्षाः स इ॒ष्टिभि॑र्म॒तिभी॒ रंह्यो॑ भूत् ॥ २.०१८.०१ ॥
prā̱tā ratho̱ navo̍ yoji̱ sasni̱ścatu̍ryugastrika̱śaḥ sa̱ptara̍śmiḥ | daśā̍ritro manu̱ṣya̍ḥ sva̱rṣāḥ sa i̱ṣṭibhi̍rma̱tibhī̱ raṁhyo̍ bhūt || 2.018.01 ||

Mandala : 2

Sukta : 18

Suktam :   1



सास्मा॒ अरं॑ प्रथ॒मं स द्वि॒तीय॑मु॒तो तृ॒तीयं॒ मनु॑षः॒ स होता॑ । अ॒न्यस्या॒ गर्भ॑म॒न्य ऊ॑ जनन्त॒ सो अ॒न्येभिः॑ सचते॒ जेन्यो॒ वृषा॑ ॥ २.०१८.०२ ॥
sāsmā̱ ara̍ṁ pratha̱maṁ sa dvi̱tīya̍mu̱to tṛ̱tīya̱ṁ manu̍ṣa̱ḥ sa hotā̍ | a̱nyasyā̱ garbha̍ma̱nya ū̍ jananta̱ so a̱nyebhi̍ḥ sacate̱ jenyo̱ vṛṣā̍ || 2.018.02 ||

Mandala : 2

Sukta : 18

Suktam :   2



हरी॒ नु कं॒ रथ॒ इन्द्र॑स्य योजमा॒यै सू॒क्तेन॒ वच॑सा॒ नवे॑न । मो षु त्वामत्र॑ ब॒हवो॒ हि विप्रा॒ नि री॑रम॒न्यज॑मानासो अ॒न्ये ॥ २.०१८.०३ ॥
harī̱ nu ka̱ṁ ratha̱ indra̍sya yojamā̱yai sū̱ktena̱ vaca̍sā̱ nave̍na | mo ṣu tvāmatra̍ ba̱havo̱ hi viprā̱ ni rī̍rama̱nyaja̍mānāso a̱nye || 2.018.03 ||

Mandala : 2

Sukta : 18

Suktam :   3



आ द्वाभ्यां॒ हरि॑भ्यामिन्द्र या॒ह्या च॒तुर्भि॒रा ष॒ड्भिर्हू॒यमा॑नः । आष्टा॒भिर्द॒शभिः॑ सोम॒पेय॑म॒यं सु॒तः सु॑मख॒ मा मृध॑स्कः ॥ २.०१८.०४ ॥
ā dvābhyā̱ṁ hari̍bhyāmindra yā̱hyā ca̱turbhi̱rā ṣa̱ḍbhirhū̱yamā̍naḥ | āṣṭā̱bhirda̱śabhi̍ḥ soma̱peya̍ma̱yaṁ su̱taḥ su̍makha̱ mā mṛdha̍skaḥ || 2.018.04 ||

Mandala : 2

Sukta : 18

Suktam :   4



आ विं॑श॒त्या त्रिं॒शता॑ याह्य॒र्वाङा च॑त्वारिं॒शता॒ हरि॑भिर्युजा॒नः । आ प॑ञ्चा॒शता॑ सु॒रथे॑भिरि॒न्द्रा ष॒ष्ट्या स॑प्त॒त्या सो॑म॒पेय॑म् ॥ २.०१८.०५ ॥
ā vi̍ṁśa̱tyā tri̱ṁśatā̍ yāhya̱rvāṅā ca̍tvāri̱ṁśatā̱ hari̍bhiryujā̱naḥ | ā pa̍ñcā̱śatā̍ su̱rathe̍bhiri̱ndrā ṣa̱ṣṭyā sa̍pta̱tyā so̍ma̱peya̍m || 2.018.05 ||

Mandala : 2

Sukta : 18

Suktam :   5



आशी॒त्या न॑व॒त्या या॑ह्य॒र्वाङा श॒तेन॒ हरि॑भिरु॒ह्यमा॑नः । अ॒यं हि ते॑ शु॒नहो॑त्रेषु॒ सोम॒ इन्द्र॑ त्वा॒या परि॑षिक्तो॒ मदा॑य ॥ २.०१८.०६ ॥
āśī̱tyā na̍va̱tyā yā̍hya̱rvāṅā śa̱tena̱ hari̍bhiru̱hyamā̍naḥ | a̱yaṁ hi te̍ śu̱naho̍treṣu̱ soma̱ indra̍ tvā̱yā pari̍ṣikto̱ madā̍ya || 2.018.06 ||

Mandala : 2

Sukta : 18

Suktam :   6



मम॒ ब्रह्मे॑न्द्र या॒ह्यच्छा॒ विश्वा॒ हरी॑ धु॒रि धि॑ष्वा॒ रथ॑स्य । पु॒रु॒त्रा हि वि॒हव्यो॑ ब॒भूथा॒स्मिञ्छू॑र॒ सव॑ने मादयस्व ॥ २.०१८.०७ ॥
mama̱ brahme̍ndra yā̱hyacchā̱ viśvā̱ harī̍ dhu̱ri dhi̍ṣvā̱ ratha̍sya | pu̱ru̱trā hi vi̱havyo̍ ba̱bhūthā̱smiñchū̍ra̱ sava̍ne mādayasva || 2.018.07 ||

Mandala : 2

Sukta : 18

Suktam :   7



न म॒ इन्द्रे॑ण स॒ख्यं वि यो॑षद॒स्मभ्य॑मस्य॒ दक्षि॑णा दुहीत । उप॒ ज्येष्ठे॒ वरू॑थे॒ गभ॑स्तौ प्रा॒येप्रा॑ये जिगी॒वांसः॑ स्याम ॥ २.०१८.०८ ॥
na ma̱ indre̍ṇa sa̱khyaṁ vi yo̍ṣada̱smabhya̍masya̱ dakṣi̍ṇā duhīta | upa̱ jyeṣṭhe̱ varū̍the̱ gabha̍stau prā̱yeprā̍ye jigī̱vāṁsa̍ḥ syāma || 2.018.08 ||

Mandala : 2

Sukta : 18

Suktam :   8



नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ । शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥ २.०१८.०९ ॥
nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yadi̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ | śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱gbhago̍ no bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ || 2.018.09 ||

Mandala : 2

Sukta : 18

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In