Rig Veda

Mandala 21

Sukta 21


This overlay will guide you through the buttons:

संस्कृत्म
A English

वि॒श्व॒जिते॑ धन॒जिते॑ स्व॒र्जिते॑ सत्रा॒जिते॑ नृ॒जित॑ उर्वरा॒जिते॑ । अ॒श्व॒जिते॑ गो॒जिते॑ अ॒ब्जिते॑ भ॒रेन्द्रा॑य॒ सोमं॑ यज॒ताय॑ हर्य॒तम् ॥ २.०२१.०१ ॥
vi̱śva̱jite̍ dhana̱jite̍ sva̱rjite̍ satrā̱jite̍ nṛ̱jita̍ urvarā̱jite̍ | a̱śva̱jite̍ go̱jite̍ a̱bjite̍ bha̱rendrā̍ya̱ soma̍ṁ yaja̱tāya̍ harya̱tam || 2.021.01 ||

Mandala : 2

Sukta : 21

Suktam :   1



अ॒भि॒भुवे॑ऽभिभ॒ङ्गाय॑ वन्व॒तेऽषा॑lहाय॒ सह॑मानाय वे॒धसे॑ । तु॒वि॒ग्रये॒ वह्न॑ये दु॒ष्टरी॑तवे सत्रा॒साहे॒ नम॒ इन्द्रा॑य वोचत ॥ २.०२१.०२ ॥
a̱bhi̱bhuve̍'bhibha̱ṅgāya̍ vanva̱te'ṣā̍ḻhāya̱ saha̍mānāya ve̱dhase̍ | tu̱vi̱graye̱ vahna̍ye du̱ṣṭarī̍tave satrā̱sāhe̱ nama̱ indrā̍ya vocata || 2.021.02 ||

Mandala : 2

Sukta : 21

Suktam :   2



स॒त्रा॒सा॒हो ज॑नभ॒क्षो ज॑नंस॒हश्च्यव॑नो यु॒ध्मो अनु॒ जोष॑मुक्षि॒तः । वृ॒तं॒च॒यः सहु॑रिर्वि॒क्ष्वा॑रि॒त इन्द्र॑स्य वोचं॒ प्र कृ॒तानि॑ वी॒र्या॑ ॥ २.०२१.०३ ॥
sa̱trā̱sā̱ho ja̍nabha̱kṣo ja̍naṁsa̱haścyava̍no yu̱dhmo anu̱ joṣa̍mukṣi̱taḥ | vṛ̱ta̱ṁca̱yaḥ sahu̍rirvi̱kṣvā̍ri̱ta indra̍sya voca̱ṁ pra kṛ̱tāni̍ vī̱ryā̍ || 2.021.03 ||

Mandala : 2

Sukta : 21

Suktam :   3



अ॒ना॒नु॒दो वृ॑ष॒भो दोध॑तो व॒धो ग॑म्भी॒र ऋ॒ष्वो अस॑मष्टकाव्यः । र॒ध्र॒चो॒दः श्नथ॑नो वीळि॒तस्पृ॒थुरिन्द्रः॑ सुय॒ज्ञ उ॒षसः॒ स्व॑र्जनत् ॥ २.०२१.०४ ॥
a̱nā̱nu̱do vṛ̍ṣa̱bho dodha̍to va̱dho ga̍mbhī̱ra ṛ̱ṣvo asa̍maṣṭakāvyaḥ | ra̱dhra̱co̱daḥ śnatha̍no vīḻi̱taspṛ̱thurindra̍ḥ suya̱jña u̱ṣasa̱ḥ sva̍rjanat || 2.021.04 ||

Mandala : 2

Sukta : 21

Suktam :   4



य॒ज्ञेन॑ गा॒तुम॒प्तुरो॑ विविद्रिरे॒ धियो॑ हिन्वा॒ना उ॒शिजो॑ मनी॒षिणः॑ । अ॒भि॒स्वरा॑ नि॒षदा॒ गा अ॑व॒स्यव॒ इन्द्रे॑ हिन्वा॒ना द्रवि॑णान्याशत ॥ २.०२१.०५ ॥
ya̱jñena̍ gā̱tuma̱pturo̍ vividrire̱ dhiyo̍ hinvā̱nā u̱śijo̍ manī̱ṣiṇa̍ḥ | a̱bhi̱svarā̍ ni̱ṣadā̱ gā a̍va̱syava̱ indre̍ hinvā̱nā dravi̍ṇānyāśata || 2.021.05 ||

Mandala : 2

Sukta : 21

Suktam :   5



इन्द्र॒ श्रेष्ठा॑नि॒ द्रवि॑णानि धेहि॒ चित्तिं॒ दक्ष॑स्य सुभग॒त्वम॒स्मे । पोषं॑ रयी॒णामरि॑ष्टिं त॒नूनां॑ स्वा॒द्मानं॑ वा॒चः सु॑दिन॒त्वमह्ना॑म् ॥ २.०२१.०६ ॥
indra̱ śreṣṭhā̍ni̱ dravi̍ṇāni dhehi̱ citti̱ṁ dakṣa̍sya subhaga̱tvama̱sme | poṣa̍ṁ rayī̱ṇāmari̍ṣṭiṁ ta̱nūnā̍ṁ svā̱dmāna̍ṁ vā̱caḥ su̍dina̱tvamahnā̍m || 2.021.06 ||

Mandala : 2

Sukta : 21

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In