Rig Veda

Mandala 22

Sukta 22


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्रिक॑द्रुकेषु महि॒षो यवा॑शिरं तुवि॒शुष्म॑स्तृ॒पत्सोम॑मपिब॒द्विष्णु॑ना सु॒तं यथाव॑शत् । स ईं॑ ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुं सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दुः॑ ॥ २.०२२.०१ ॥
trika̍drukeṣu mahi̱ṣo yavā̍śiraṁ tuvi̱śuṣma̍stṛ̱patsoma̍mapiba̱dviṣṇu̍nā su̱taṁ yathāva̍śat | sa ī̍ṁ mamāda̱ mahi̱ karma̱ karta̍ve ma̱hāmu̱ruṁ saina̍ṁ saścadde̱vo de̱vaṁ sa̱tyamindra̍ṁ sa̱tya indu̍ḥ || 2.022.01 ||

Mandala : 2

Sukta : 22

Suktam :   1



अध॒ त्विषी॑माँ अ॒भ्योज॑सा॒ क्रिविं॑ यु॒धाभ॑व॒दा रोद॑सी अपृणदस्य म॒ज्मना॒ प्र वा॑वृधे । अध॑त्ता॒न्यं ज॒ठरे॒ प्रेम॑रिच्यत॒ सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दुः॑ ॥ २.०२२.०२ ॥
adha̱ tviṣī̍mā a̱bhyoja̍sā̱ krivi̍ṁ yu̱dhābha̍va̱dā roda̍sī apṛṇadasya ma̱jmanā̱ pra vā̍vṛdhe | adha̍ttā̱nyaṁ ja̱ṭhare̱ prema̍ricyata̱ saina̍ṁ saścadde̱vo de̱vaṁ sa̱tyamindra̍ṁ sa̱tya indu̍ḥ || 2.022.02 ||

Mandala : 2

Sukta : 22

Suktam :   2



सा॒कं जा॒तः क्रतु॑ना सा॒कमोज॑सा ववक्षिथ सा॒कं वृ॒द्धो वी॒र्यैः॑ सास॒हिर्मृधो॒ विच॑र्षणिः । दाता॒ राधः॑ स्तुव॒ते काम्यं॒ वसु॒ सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दुः॑ ॥ २.०२२.०३ ॥
sā̱kaṁ jā̱taḥ kratu̍nā sā̱kamoja̍sā vavakṣitha sā̱kaṁ vṛ̱ddho vī̱ryai̍ḥ sāsa̱hirmṛdho̱ vica̍rṣaṇiḥ | dātā̱ rādha̍ḥ stuva̱te kāmya̱ṁ vasu̱ saina̍ṁ saścadde̱vo de̱vaṁ sa̱tyamindra̍ṁ sa̱tya indu̍ḥ || 2.022.03 ||

Mandala : 2

Sukta : 22

Suktam :   3



तव॒ त्यन्नर्यं॑ नृ॒तोऽप॑ इन्द्र प्रथ॒मं पू॒र्व्यं दि॒वि प्र॒वाच्यं॑ कृ॒तम् । यद्दे॒वस्य॒ शव॑सा॒ प्रारि॑णा॒ असुं॑ रि॒णन्न॒पः । भुव॒द्विश्व॑म॒भ्यादे॑व॒मोज॑सा वि॒दादूर्जं॑ श॒तक्र॑तुर्वि॒दादिष॑म् ॥ २.०२२.०४ ॥
tava̱ tyannarya̍ṁ nṛ̱to'pa̍ indra pratha̱maṁ pū̱rvyaṁ di̱vi pra̱vācya̍ṁ kṛ̱tam | yadde̱vasya̱ śava̍sā̱ prāri̍ṇā̱ asu̍ṁ ri̱ṇanna̱paḥ | bhuva̱dviśva̍ma̱bhyāde̍va̱moja̍sā vi̱dādūrja̍ṁ śa̱takra̍turvi̱dādiṣa̍m || 2.022.04 ||

Mandala : 2

Sukta : 22

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In