Rig Veda

Mandala 24

Sukta 24


This overlay will guide you through the buttons:

संस्कृत्म
A English

सेमाम॑विड्ढि॒ प्रभृ॑तिं॒ य ईशि॑षे॒ऽया वि॑धेम॒ नव॑या म॒हा गि॒रा । यथा॑ नो मी॒ढ्वान्स्तव॑ते॒ सखा॒ तव॒ बृह॑स्पते॒ सीष॑धः॒ सोत नो॑ म॒तिम् ॥ २.०२४.०१ ॥
semāma̍viḍḍhi̱ prabhṛ̍ti̱ṁ ya īśi̍ṣe̱'yā vi̍dhema̱ nava̍yā ma̱hā gi̱rā | yathā̍ no mī̱ḍhvānstava̍te̱ sakhā̱ tava̱ bṛha̍spate̱ sīṣa̍dha̱ḥ sota no̍ ma̱tim || 2.024.01 ||

Mandala : 2

Sukta : 24

Suktam :   1



यो नन्त्वा॒न्यन॑म॒न्न्योज॑सो॒ताद॑र्दर्म॒न्युना॒ शम्ब॑राणि॒ वि । प्राच्या॑वय॒दच्यु॑ता॒ ब्रह्म॑ण॒स्पति॒रा चावि॑श॒द्वसु॑मन्तं॒ वि पर्व॑तम् ॥ २.०२४.०२ ॥
yo nantvā̱nyana̍ma̱nnyoja̍so̱tāda̍rdarma̱nyunā̱ śamba̍rāṇi̱ vi | prācyā̍vaya̱dacyu̍tā̱ brahma̍ṇa̱spati̱rā cāvi̍śa̱dvasu̍manta̱ṁ vi parva̍tam || 2.024.02 ||

Mandala : 2

Sukta : 24

Suktam :   2



तद्दे॒वानां॑ दे॒वत॑माय॒ कर्त्व॒मश्र॑थ्नन्दृ॒lहाव्र॑दन्त वीळि॒ता । उद्गा आ॑ज॒दभि॑न॒द्ब्रह्म॑णा व॒लमगू॑ह॒त्तमो॒ व्य॑चक्षय॒त्स्वः॑ ॥ २.०२४.०३ ॥
tadde̱vānā̍ṁ de̱vata̍māya̱ kartva̱maśra̍thnandṛ̱ḻhāvra̍danta vīḻi̱tā | udgā ā̍ja̱dabhi̍na̱dbrahma̍ṇā va̱lamagū̍ha̱ttamo̱ vya̍cakṣaya̱tsva̍ḥ || 2.024.03 ||

Mandala : 2

Sukta : 24

Suktam :   3



अश्मा॑स्यमव॒तं ब्रह्म॑ण॒स्पति॒र्मधु॑धारम॒भि यमोज॒सातृ॑णत् । तमे॒व विश्वे॑ पपिरे स्व॒र्दृशो॑ ब॒हु सा॒कं सि॑सिचु॒रुत्स॑मु॒द्रिण॑म् ॥ २.०२४.०४ ॥
aśmā̍syamava̱taṁ brahma̍ṇa̱spati̱rmadhu̍dhārama̱bhi yamoja̱sātṛ̍ṇat | tame̱va viśve̍ papire sva̱rdṛśo̍ ba̱hu sā̱kaṁ si̍sicu̱rutsa̍mu̱driṇa̍m || 2.024.04 ||

Mandala : 2

Sukta : 24

Suktam :   4



सना॒ ता का चि॒द्भुव॑ना॒ भवी॑त्वा मा॒द्भिः श॒रद्भि॒र्दुरो॑ वरन्त वः । अय॑तन्ता चरतो अ॒न्यद॑न्य॒दिद्या च॒कार॑ व॒युना॒ ब्रह्म॑ण॒स्पतिः॑ ॥ २.०२४.०५ ॥
sanā̱ tā kā ci̱dbhuva̍nā̱ bhavī̍tvā mā̱dbhiḥ śa̱radbhi̱rduro̍ varanta vaḥ | aya̍tantā carato a̱nyada̍nya̱didyā ca̱kāra̍ va̱yunā̱ brahma̍ṇa̱spati̍ḥ || 2.024.05 ||

Mandala : 2

Sukta : 24

Suktam :   5



अ॒भि॒नक्ष॑न्तो अ॒भि ये तमा॑न॒शुर्नि॒धिं प॑णी॒नां प॑र॒मं गुहा॑ हि॒तम् । ते वि॒द्वांसः॑ प्रति॒चक्ष्यानृ॑ता॒ पुन॒र्यत॑ उ॒ आय॒न्तदुदी॑युरा॒विश॑म् ॥ २.०२४.०६ ॥
a̱bhi̱nakṣa̍nto a̱bhi ye tamā̍na̱śurni̱dhiṁ pa̍ṇī̱nāṁ pa̍ra̱maṁ guhā̍ hi̱tam | te vi̱dvāṁsa̍ḥ prati̱cakṣyānṛ̍tā̱ puna̱ryata̍ u̱ āya̱ntadudī̍yurā̱viśa̍m || 2.024.06 ||

Mandala : 2

Sukta : 24

Suktam :   6



ऋ॒तावा॑नः प्रति॒चक्ष्यानृ॑ता॒ पुन॒रात॒ आ त॑स्थुः क॒वयो॑ म॒हस्प॒थः । ते बा॒हुभ्यां॑ धमि॒तम॒ग्निमश्म॑नि॒ नकिः॒ षो अ॒स्त्यर॑णो ज॒हुर्हि तम् ॥ २.०२४.०७ ॥
ṛ̱tāvā̍naḥ prati̱cakṣyānṛ̍tā̱ puna̱rāta̱ ā ta̍sthuḥ ka̱vayo̍ ma̱haspa̱thaḥ | te bā̱hubhyā̍ṁ dhami̱tama̱gnimaśma̍ni̱ naki̱ḥ ṣo a̱styara̍ṇo ja̱hurhi tam || 2.024.07 ||

Mandala : 2

Sukta : 24

Suktam :   7



ऋ॒तज्ये॑न क्षि॒प्रेण॒ ब्रह्म॑ण॒स्पति॒र्यत्र॒ वष्टि॒ प्र तद॑श्नोति॒ धन्व॑ना । तस्य॑ सा॒ध्वीरिष॑वो॒ याभि॒रस्य॑ति नृ॒चक्ष॑सो दृ॒शये॒ कर्ण॑योनयः ॥ २.०२४.०८ ॥
ṛ̱tajye̍na kṣi̱preṇa̱ brahma̍ṇa̱spati̱ryatra̱ vaṣṭi̱ pra tada̍śnoti̱ dhanva̍nā | tasya̍ sā̱dhvīriṣa̍vo̱ yābhi̱rasya̍ti nṛ̱cakṣa̍so dṛ̱śaye̱ karṇa̍yonayaḥ || 2.024.08 ||

Mandala : 2

Sukta : 24

Suktam :   8



स सं॑न॒यः स वि॑न॒यः पु॒रोहि॑तः॒ स सुष्टु॑तः॒ स यु॒धि ब्रह्म॑ण॒स्पतिः॑ । चा॒क्ष्मो यद्वाजं॒ भर॑ते म॒ती धनादित्सूर्य॑स्तपति तप्य॒तुर्वृथा॑ ॥ २.०२४.०९ ॥
sa sa̍ṁna̱yaḥ sa vi̍na̱yaḥ pu̱rohi̍ta̱ḥ sa suṣṭu̍ta̱ḥ sa yu̱dhi brahma̍ṇa̱spati̍ḥ | cā̱kṣmo yadvāja̱ṁ bhara̍te ma̱tī dhanāditsūrya̍stapati tapya̱turvṛthā̍ || 2.024.09 ||

Mandala : 2

Sukta : 24

Suktam :   9



वि॒भु प्र॒भु प्र॑थ॒मं मे॒हना॑वतो॒ बृह॒स्पतेः॑ सुवि॒दत्रा॑णि॒ राध्या॑ । इ॒मा सा॒तानि॑ वे॒न्यस्य॑ वा॒जिनो॒ येन॒ जना॑ उ॒भये॑ भुञ्ज॒ते विशः॑ ॥ २.०२४.१० ॥
vi̱bhu pra̱bhu pra̍tha̱maṁ me̱hanā̍vato̱ bṛha̱spate̍ḥ suvi̱datrā̍ṇi̱ rādhyā̍ | i̱mā sā̱tāni̍ ve̱nyasya̍ vā̱jino̱ yena̱ janā̍ u̱bhaye̍ bhuñja̱te viśa̍ḥ || 2.024.10 ||

Mandala : 2

Sukta : 24

Suktam :   10



योऽव॑रे वृ॒जने॑ वि॒श्वथा॑ वि॒भुर्म॒हामु॑ र॒ण्वः शव॑सा व॒वक्षि॑थ । स दे॒वो दे॒वान्प्रति॑ पप्रथे पृ॒थु विश्वेदु॒ ता प॑रि॒भूर्ब्रह्म॑ण॒स्पतिः॑ ॥ २.०२४.११ ॥
yo'va̍re vṛ̱jane̍ vi̱śvathā̍ vi̱bhurma̱hāmu̍ ra̱ṇvaḥ śava̍sā va̱vakṣi̍tha | sa de̱vo de̱vānprati̍ paprathe pṛ̱thu viśvedu̱ tā pa̍ri̱bhūrbrahma̍ṇa̱spati̍ḥ || 2.024.11 ||

Mandala : 2

Sukta : 24

Suktam :   11



विश्वं॑ स॒त्यं म॑घवाना यु॒वोरिदाप॑श्च॒न प्र मि॑नन्ति व्र॒तं वा॑म् । अच्छे॑न्द्राब्रह्मणस्पती ह॒विर्नोऽन्नं॒ युजे॑व वा॒जिना॑ जिगातम् ॥ २.०२४.१२ ॥
viśva̍ṁ sa̱tyaṁ ma̍ghavānā yu̱voridāpa̍śca̱na pra mi̍nanti vra̱taṁ vā̍m | acche̍ndrābrahmaṇaspatī ha̱virno'nna̱ṁ yuje̍va vā̱jinā̍ jigātam || 2.024.12 ||

Mandala : 2

Sukta : 24

Suktam :   12



उ॒ताशि॑ष्ठा॒ अनु॑ श‍ृण्वन्ति॒ वह्न॑यः स॒भेयो॒ विप्रो॑ भरते म॒ती धना॑ । वी॒ळु॒द्वेषा॒ अनु॒ वश॑ ऋ॒णमा॑द॒दिः स ह॑ वा॒जी स॑मि॒थे ब्रह्म॑ण॒स्पतिः॑ ॥ २.०२४.१३ ॥
u̱tāśi̍ṣṭhā̱ anu̍ śṛṇvanti̱ vahna̍yaḥ sa̱bheyo̱ vipro̍ bharate ma̱tī dhanā̍ | vī̱ḻu̱dveṣā̱ anu̱ vaśa̍ ṛ̱ṇamā̍da̱diḥ sa ha̍ vā̱jī sa̍mi̱the brahma̍ṇa̱spati̍ḥ || 2.024.13 ||

Mandala : 2

Sukta : 24

Suktam :   13



ब्रह्म॑ण॒स्पते॑रभवद्यथाव॒शं स॒त्यो म॒न्युर्महि॒ कर्मा॑ करिष्य॒तः । यो गा उ॒दाज॒त्स दि॒वे वि चा॑भजन्म॒हीव॑ री॒तिः शव॑सासर॒त्पृथ॑क् ॥ २.०२४.१४ ॥
brahma̍ṇa̱spate̍rabhavadyathāva̱śaṁ sa̱tyo ma̱nyurmahi̱ karmā̍ kariṣya̱taḥ | yo gā u̱dāja̱tsa di̱ve vi cā̍bhajanma̱hīva̍ rī̱tiḥ śava̍sāsara̱tpṛtha̍k || 2.024.14 ||

Mandala : 2

Sukta : 24

Suktam :   14



ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा॑ रा॒यः स्या॑म र॒थ्यो॒॑ वय॑स्वतः । वी॒रेषु॑ वी॒राँ उप॑ पृङ्धि न॒स्त्वं यदीशा॑नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हव॑म् ॥ २.०२४.१५ ॥
brahma̍ṇaspate su̱yama̍sya vi̱śvahā̍ rā̱yaḥ syā̍ma ra̱thyo̱3̱̍ vaya̍svataḥ | vī̱reṣu̍ vī̱rā upa̍ pṛṅdhi na̱stvaṁ yadīśā̍no̱ brahma̍ṇā̱ veṣi̍ me̱ hava̍m || 2.024.15 ||

Mandala : 2

Sukta : 24

Suktam :   15



ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व । विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥ २.०२४.१६ ॥
brahma̍ṇaspate̱ tvama̱sya ya̱ntā sū̱ktasya̍ bodhi̱ tana̍yaṁ ca jinva | viśva̱ṁ tadbha̱draṁ yadava̍nti de̱vā bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ || 2.024.16 ||

Mandala : 2

Sukta : 24

Suktam :   16


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In