Rig Veda

Mandala 25

Sukta 25


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्धा॑नो अ॒ग्निं व॑नवद्वनुष्य॒तः कृ॒तब्र॑ह्मा शूशुवद्रा॒तह॑व्य॒ इत् । जा॒तेन॑ जा॒तमति॒ स प्र स॑र्सृते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥ २.०२५.०१ ॥
indhā̍no a̱gniṁ va̍navadvanuṣya̱taḥ kṛ̱tabra̍hmā śūśuvadrā̱taha̍vya̱ it | jā̱tena̍ jā̱tamati̱ sa pra sa̍rsṛte̱ yaṁya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱spati̍ḥ || 2.025.01 ||

Mandala : 2

Sukta : 25

Suktam :   1



वी॒रेभि॑र्वी॒रान्व॑नवद्वनुष्य॒तो गोभी॑ र॒यिं प॑प्रथ॒द्बोध॑ति॒ त्मना॑ । तो॒कं च॒ तस्य॒ तन॑यं च वर्धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥ २.०२५.०२ ॥
vī̱rebhi̍rvī̱rānva̍navadvanuṣya̱to gobhī̍ ra̱yiṁ pa̍pratha̱dbodha̍ti̱ tmanā̍ | to̱kaṁ ca̱ tasya̱ tana̍yaṁ ca vardhate̱ yaṁya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱spati̍ḥ || 2.025.02 ||

Mandala : 2

Sukta : 25

Suktam :   2



सिन्धु॒र्न क्षोदः॒ शिमी॑वाँ ऋघाय॒तो वृषे॑व॒ वध्री॑ँर॒भि व॒ष्ट्योज॑सा । अ॒ग्नेरि॑व॒ प्रसि॑ति॒र्नाह॒ वर्त॑वे॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥ २.०२५.०३ ॥
sindhu̱rna kṣoda̱ḥ śimī̍vā ṛghāya̱to vṛṣe̍va̱ vadhrī̍ra̱bhi va̱ṣṭyoja̍sā | a̱gneri̍va̱ prasi̍ti̱rnāha̱ varta̍ve̱ yaṁya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱spati̍ḥ || 2.025.03 ||

Mandala : 2

Sukta : 25

Suktam :   3



तस्मा॑ अर्षन्ति दि॒व्या अ॑स॒श्चतः॒ स सत्व॑भिः प्रथ॒मो गोषु॑ गच्छति । अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥ २.०२५.०४ ॥
tasmā̍ arṣanti di̱vyā a̍sa̱ścata̱ḥ sa satva̍bhiḥ pratha̱mo goṣu̍ gacchati | ani̍bhṛṣṭataviṣirha̱ntyoja̍sā̱ yaṁya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱spati̍ḥ || 2.025.04 ||

Mandala : 2

Sukta : 25

Suktam :   4



तस्मा॒ इद्विश्वे॑ धुनयन्त॒ सिन्ध॒वोऽच्छि॑द्रा॒ शर्म॑ दधिरे पु॒रूणि॑ । दे॒वानां॑ सु॒म्ने सु॒भगः॒ स ए॑धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥ २.०२५.०५ ॥
tasmā̱ idviśve̍ dhunayanta̱ sindha̱vo'cchi̍drā̱ śarma̍ dadhire pu̱rūṇi̍ | de̱vānā̍ṁ su̱mne su̱bhaga̱ḥ sa e̍dhate̱ yaṁya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱spati̍ḥ || 2.025.05 ||

Mandala : 2

Sukta : 25

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In