Rig Veda

Mandala 29

Sukta 29


This overlay will guide you through the buttons:

संस्कृत्म
A English

धृत॑व्रता॒ आदि॑त्या॒ इषि॑रा आ॒रे मत्क॑र्त रह॒सूरि॒वागः॑ । श‍ृ॒ण्व॒तो वो॒ वरु॑ण॒ मित्र॒ देवा॑ भ॒द्रस्य॑ वि॒द्वाँ अव॑से हुवे वः ॥ २.०२९.०१ ॥
dhṛta̍vratā̱ ādi̍tyā̱ iṣi̍rā ā̱re matka̍rta raha̱sūri̱vāga̍ḥ | śṛ̱ṇva̱to vo̱ varu̍ṇa̱ mitra̱ devā̍ bha̱drasya̍ vi̱dvā ava̍se huve vaḥ || 2.029.01 ||

Mandala : 2

Sukta : 29

Suktam :   1



यू॒यं दे॑वाः॒ प्रम॑तिर्यू॒यमोजो॑ यू॒यं द्वेषां॑सि सनु॒तर्यु॑योत । अ॒भि॒क्ष॒त्तारो॑ अ॒भि च॒ क्षम॑ध्वम॒द्या च॑ नो मृ॒ळय॑ताप॒रं च॑ ॥ २.०२९.०२ ॥
yū̱yaṁ de̍vā̱ḥ prama̍tiryū̱yamojo̍ yū̱yaṁ dveṣā̍ṁsi sanu̱taryu̍yota | a̱bhi̱kṣa̱ttāro̍ a̱bhi ca̱ kṣama̍dhvama̱dyā ca̍ no mṛ̱ḻaya̍tāpa̱raṁ ca̍ || 2.029.02 ||

Mandala : 2

Sukta : 29

Suktam :   2



किमू॒ नु वः॑ कृणवा॒माप॑रेण॒ किं सने॑न वसव॒ आप्ये॑न । यू॒यं नो॑ मित्रावरुणादिते च स्व॒स्तिमि॑न्द्रामरुतो दधात ॥ २.०२९.०३ ॥
kimū̱ nu va̍ḥ kṛṇavā̱māpa̍reṇa̱ kiṁ sane̍na vasava̱ āpye̍na | yū̱yaṁ no̍ mitrāvaruṇādite ca sva̱stimi̍ndrāmaruto dadhāta || 2.029.03 ||

Mandala : 2

Sukta : 29

Suktam :   3



ह॒ये दे॑वा यू॒यमिदा॒पयः॑ स्थ॒ ते मृ॑ळत॒ नाध॑मानाय॒ मह्य॑म् । मा वो॒ रथो॑ मध्यम॒वाळृ॒ते भू॒न्मा यु॒ष्माव॑त्स्वा॒पिषु॑ श्रमिष्म ॥ २.०२९.०४ ॥
ha̱ye de̍vā yū̱yamidā̱paya̍ḥ stha̱ te mṛ̍ḻata̱ nādha̍mānāya̱ mahya̍m | mā vo̱ ratho̍ madhyama̱vāḻṛ̱te bhū̱nmā yu̱ṣmāva̍tsvā̱piṣu̍ śramiṣma || 2.029.04 ||

Mandala : 2

Sukta : 29

Suktam :   4



प्र व॒ एको॑ मिमय॒ भूर्यागो॒ यन्मा॑ पि॒तेव॑ कित॒वं श॑शा॒स । आ॒रे पाशा॑ आ॒रे अ॒घानि॑ देवा॒ मा माधि॑ पु॒त्रे विमि॑व ग्रभीष्ट ॥ २.०२९.०५ ॥
pra va̱ eko̍ mimaya̱ bhūryāgo̱ yanmā̍ pi̱teva̍ kita̱vaṁ śa̍śā̱sa | ā̱re pāśā̍ ā̱re a̱ghāni̍ devā̱ mā mādhi̍ pu̱tre vimi̍va grabhīṣṭa || 2.029.05 ||

Mandala : 2

Sukta : 29

Suktam :   5



अ॒र्वाञ्चो॑ अ॒द्या भ॑वता यजत्रा॒ आ वो॒ हार्दि॒ भय॑मानो व्ययेयम् । त्राध्वं॑ नो देवा नि॒जुरो॒ वृक॑स्य॒ त्राध्वं॑ क॒र्ताद॑व॒पदो॑ यजत्राः ॥ २.०२९.०६ ॥
a̱rvāñco̍ a̱dyā bha̍vatā yajatrā̱ ā vo̱ hārdi̱ bhaya̍māno vyayeyam | trādhva̍ṁ no devā ni̱juro̱ vṛka̍sya̱ trādhva̍ṁ ka̱rtāda̍va̱pado̍ yajatrāḥ || 2.029.06 ||

Mandala : 2

Sukta : 29

Suktam :   6



माहं म॒घोनो॑ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः । मा रा॒यो रा॑जन्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥ २.०२९.०७ ॥
māhaṁ ma̱ghono̍ varuṇa pri̱yasya̍ bhūri̱dāvna̱ ā vi̍da̱ṁ śūna̍mā̱peḥ | mā rā̱yo rā̍jansu̱yamā̱dava̍ sthāṁ bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ || 2.029.07 ||

Mandala : 2

Sukta : 29

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In