Rig Veda

Mandala 3

Sukta 3


This overlay will guide you through the buttons:

संस्कृत्म
A English

समि॑द्धो अ॒ग्निर्निहि॑तः पृथि॒व्यां प्र॒त्यङ्विश्वा॑नि॒ भुव॑नान्यस्थात् । होता॑ पाव॒कः प्र॒दिवः॑ सुमे॒धा दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ॥ २.००३.०१ ॥
sami̍ddho a̱gnirnihi̍taḥ pṛthi̱vyāṁ pra̱tyaṅviśvā̍ni̱ bhuva̍nānyasthāt | hotā̍ pāva̱kaḥ pra̱diva̍ḥ sume̱dhā de̱vo de̱vānya̍jatva̱gnirarha̍n || 2.003.01 ||

Mandala : 2

Sukta : 3

Suktam :   1



नरा॒शंसः॒ प्रति॒ धामा॑न्य॒ञ्जन्ति॒स्रो दिवः॒ प्रति॑ म॒ह्ना स्व॒र्चिः । घृ॒त॒प्रुषा॒ मन॑सा ह॒व्यमु॒न्दन्मू॒र्धन्य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् ॥ २.००३.०२ ॥
narā̱śaṁsa̱ḥ prati̱ dhāmā̍nya̱ñjanti̱sro diva̱ḥ prati̍ ma̱hnā sva̱rciḥ | ghṛ̱ta̱pruṣā̱ mana̍sā ha̱vyamu̱ndanmū̱rdhanya̱jñasya̱ sama̍naktu de̱vān || 2.003.02 ||

Mandala : 2

Sukta : 3

Suktam :   2



ई॒ळि॒तो अ॑ग्ने॒ मन॑सा नो॒ अर्ह॑न्दे॒वान्य॑क्षि॒ मानु॑षा॒त्पूर्वो॑ अ॒द्य । स आ व॑ह म॒रुतां॒ शर्धो॒ अच्यु॑त॒मिन्द्रं॑ नरो बर्हि॒षदं॑ यजध्वम् ॥ २.००३.०३ ॥
ī̱ḻi̱to a̍gne̱ mana̍sā no̱ arha̍nde̱vānya̍kṣi̱ mānu̍ṣā̱tpūrvo̍ a̱dya | sa ā va̍ha ma̱rutā̱ṁ śardho̱ acyu̍ta̱mindra̍ṁ naro barhi̱ṣada̍ṁ yajadhvam || 2.003.03 ||

Mandala : 2

Sukta : 3

Suktam :   3



देव॑ बर्हि॒र्वर्ध॑मानं सु॒वीरं॑ स्ती॒र्णं रा॒ये सु॒भरं॒ वेद्य॒स्याम् । घृ॒तेना॒क्तं व॑सवः सीदते॒दं विश्वे॑ देवा आदित्या य॒ज्ञिया॑सः ॥ २.००३.०४ ॥
deva̍ barhi̱rvardha̍mānaṁ su̱vīra̍ṁ stī̱rṇaṁ rā̱ye su̱bhara̱ṁ vedya̱syām | ghṛ̱tenā̱ktaṁ va̍savaḥ sīdate̱daṁ viśve̍ devā ādityā ya̱jñiyā̍saḥ || 2.003.04 ||

Mandala : 2

Sukta : 3

Suktam :   4



वि श्र॑यन्तामुर्वि॒या हू॒यमा॑ना॒ द्वारो॑ दे॒वीः सु॑प्राय॒णा नमो॑भिः । व्यच॑स्वती॒र्वि प्र॑थन्तामजु॒र्या वर्णं॑ पुना॒ना य॒शसं॑ सु॒वीर॑म् ॥ २.००३.०५ ॥
vi śra̍yantāmurvi̱yā hū̱yamā̍nā̱ dvāro̍ de̱vīḥ su̍prāya̱ṇā namo̍bhiḥ | vyaca̍svatī̱rvi pra̍thantāmaju̱ryā varṇa̍ṁ punā̱nā ya̱śasa̍ṁ su̱vīra̍m || 2.003.05 ||

Mandala : 2

Sukta : 3

Suktam :   5



सा॒ध्वपां॑सि स॒नता॑ न उक्षि॒ते उ॒षासा॒नक्ता॑ व॒य्ये॑व रण्वि॒ते । तन्तुं॑ त॒तं सं॒वय॑न्ती समी॒ची य॒ज्ञस्य॒ पेशः॑ सु॒दुघे॒ पय॑स्वती ॥ २.००३.०६ ॥
sā̱dhvapā̍ṁsi sa̱natā̍ na ukṣi̱te u̱ṣāsā̱naktā̍ va̱yye̍va raṇvi̱te | tantu̍ṁ ta̱taṁ sa̱ṁvaya̍ntī samī̱cī ya̱jñasya̱ peśa̍ḥ su̱dughe̱ paya̍svatī || 2.003.06 ||

Mandala : 2

Sukta : 3

Suktam :   6



दैव्या॒ होता॑रा प्रथ॒मा वि॒दुष्ट॑र ऋ॒जु य॑क्षतः॒ समृ॒चा व॒पुष्ट॑रा । दे॒वान्यज॑न्तावृतु॒था सम॑ञ्जतो॒ नाभा॑ पृथि॒व्या अधि॒ सानु॑षु त्रि॒षु ॥ २.००३.०७ ॥
daivyā̱ hotā̍rā pratha̱mā vi̱duṣṭa̍ra ṛ̱ju ya̍kṣata̱ḥ samṛ̱cā va̱puṣṭa̍rā | de̱vānyaja̍ntāvṛtu̱thā sama̍ñjato̱ nābhā̍ pṛthi̱vyā adhi̱ sānu̍ṣu tri̱ṣu || 2.003.07 ||

Mandala : 2

Sukta : 3

Suktam :   7



सर॑स्वती सा॒धय॑न्ती॒ धियं॑ न॒ इळा॑ दे॒वी भार॑ती वि॒श्वतू॑र्तिः । ति॒स्रो दे॒वीः स्व॒धया॑ ब॒र्हिरेदमच्छि॑द्रं पान्तु शर॒णं नि॒षद्य॑ ॥ २.००३.०८ ॥
sara̍svatī sā̱dhaya̍ntī̱ dhiya̍ṁ na̱ iḻā̍ de̱vī bhāra̍tī vi̱śvatū̍rtiḥ | ti̱sro de̱vīḥ sva̱dhayā̍ ba̱rhiredamacchi̍draṁ pāntu śara̱ṇaṁ ni̱ṣadya̍ || 2.003.08 ||

Mandala : 2

Sukta : 3

Suktam :   8



पि॒शङ्ग॑रूपः सु॒भरो॑ वयो॒धाः श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः । प्र॒जां त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥ २.००३.०९ ॥
pi̱śaṅga̍rūpaḥ su̱bharo̍ vayo̱dhāḥ śru̱ṣṭī vī̱ro jā̍yate de̱vakā̍maḥ | pra̱jāṁ tvaṣṭā̱ vi ṣya̍tu̱ nābhi̍ma̱sme athā̍ de̱vānā̱mapye̍tu̱ pātha̍ḥ || 2.003.09 ||

Mandala : 2

Sukta : 3

Suktam :   9



वन॒स्पति॑रवसृ॒जन्नुप॑ स्थाद॒ग्निर्ह॒विः सू॑दयाति॒ प्र धी॒भिः । त्रिधा॒ सम॑क्तं नयतु प्रजा॒नन्दे॒वेभ्यो॒ दैव्यः॑ शमि॒तोप॑ ह॒व्यम् ॥ २.००३.१० ॥
vana̱spati̍ravasṛ̱jannupa̍ sthāda̱gnirha̱viḥ sū̍dayāti̱ pra dhī̱bhiḥ | tridhā̱ sama̍ktaṁ nayatu prajā̱nande̱vebhyo̱ daivya̍ḥ śami̱topa̍ ha̱vyam || 2.003.10 ||

Mandala : 2

Sukta : 3

Suktam :   10



घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑ । अ॒नु॒ष्व॒धमा व॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यम् ॥ २.००३.११ ॥
ghṛ̱taṁ mi̍mikṣe ghṛ̱tama̍sya̱ yoni̍rghṛ̱te śri̱to ghṛ̱tamva̍sya̱ dhāma̍ | a̱nu̱ṣva̱dhamā va̍ha mā̱daya̍sva̱ svāhā̍kṛtaṁ vṛṣabha vakṣi ha̱vyam || 2.003.11 ||

Mandala : 2

Sukta : 3

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In