Rig Veda

Mandala 32

Sukta 32


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒स्य मे॑ द्यावापृथिवी ऋताय॒तो भू॒तम॑वि॒त्री वच॑सः॒ सिषा॑सतः । ययो॒रायुः॑ प्रत॒रं ते इ॒दं पु॒र उप॑स्तुते वसू॒युर्वां॑ म॒हो द॑धे ॥ २.०३२.०१ ॥
a̱sya me̍ dyāvāpṛthivī ṛtāya̱to bhū̱tama̍vi̱trī vaca̍sa̱ḥ siṣā̍sataḥ | yayo̱rāyu̍ḥ prata̱raṁ te i̱daṁ pu̱ra upa̍stute vasū̱yurvā̍ṁ ma̱ho da̍dhe || 2.032.01 ||

Mandala : 2

Sukta : 32

Suktam :   1



मा नो॒ गुह्या॒ रिप॑ आ॒योरह॑न्दभ॒न्मा न॑ आ॒भ्यो री॑रधो दु॒च्छुना॑भ्यः । मा नो॒ वि यौः॑ स॒ख्या वि॒द्धि तस्य॑ नः सुम्नाय॒ता मन॑सा॒ तत्त्वे॑महे ॥ २.०३२.०२ ॥
mā no̱ guhyā̱ ripa̍ ā̱yoraha̍ndabha̱nmā na̍ ā̱bhyo rī̍radho du̱cchunā̍bhyaḥ | mā no̱ vi yau̍ḥ sa̱khyā vi̱ddhi tasya̍ naḥ sumnāya̱tā mana̍sā̱ tattve̍mahe || 2.032.02 ||

Mandala : 2

Sukta : 32

Suktam :   2



अहे॑ळता॒ मन॑सा श्रु॒ष्टिमा व॑ह॒ दुहा॑नां धे॒नुं पि॒प्युषी॑मस॒श्चत॑म् । पद्या॑भिरा॒शुं वच॑सा च वा॒जिनं॒ त्वां हि॑नोमि पुरुहूत वि॒श्वहा॑ ॥ २.०३२.०३ ॥
ahe̍ḻatā̱ mana̍sā śru̱ṣṭimā va̍ha̱ duhā̍nāṁ dhe̱nuṁ pi̱pyuṣī̍masa̱ścata̍m | padyā̍bhirā̱śuṁ vaca̍sā ca vā̱jina̱ṁ tvāṁ hi̍nomi puruhūta vi̱śvahā̍ || 2.032.03 ||

Mandala : 2

Sukta : 32

Suktam :   3



रा॒काम॒हं सु॒हवां॑ सुष्टु॒ती हु॑वे श‍ृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना॑ । सीव्य॒त्वपः॑ सू॒च्याच्छि॑द्यमानया॒ ददा॑तु वी॒रं श॒तदा॑यमु॒क्थ्य॑म् ॥ २.०३२.०४ ॥
rā̱kāma̱haṁ su̱havā̍ṁ suṣṭu̱tī hu̍ve śṛ̱ṇotu̍ naḥ su̱bhagā̱ bodha̍tu̱ tmanā̍ | sīvya̱tvapa̍ḥ sū̱cyācchi̍dyamānayā̱ dadā̍tu vī̱raṁ śa̱tadā̍yamu̱kthya̍m || 2.032.04 ||

Mandala : 2

Sukta : 32

Suktam :   4



यास्ते॑ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र्ददा॑सि दा॒शुषे॒ वसू॑नि । ताभि॑र्नो अ॒द्य सु॒मना॑ उ॒पाग॑हि सहस्रपो॒षं सु॑भगे॒ ररा॑णा ॥ २.०३२.०५ ॥
yāste̍ rāke suma̱taya̍ḥ su̱peśa̍so̱ yābhi̱rdadā̍si dā̱śuṣe̱ vasū̍ni | tābhi̍rno a̱dya su̱manā̍ u̱pāga̍hi sahasrapo̱ṣaṁ su̍bhage̱ rarā̍ṇā || 2.032.05 ||

Mandala : 2

Sukta : 32

Suktam :   5



सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा॑ । जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः ॥ २.०३२.०६ ॥
sinī̍vāli̱ pṛthu̍ṣṭuke̱ yā de̱vānā̱masi̱ svasā̍ | ju̱ṣasva̍ ha̱vyamāhu̍taṁ pra̱jāṁ de̍vi didiḍḍhi naḥ || 2.032.06 ||

Mandala : 2

Sukta : 32

Suktam :   6



या सु॑बा॒हुः स्व॑ङ्गु॒रिः सु॒षूमा॑ बहु॒सूव॑री । तस्यै॑ वि॒श्पत्न्यै॑ ह॒विः सि॑नीवा॒ल्यै जु॑होतन ॥ २.०३२.०७ ॥
yā su̍bā̱huḥ sva̍ṅgu̱riḥ su̱ṣūmā̍ bahu̱sūva̍rī | tasyai̍ vi̱śpatnyai̍ ha̱viḥ si̍nīvā̱lyai ju̍hotana || 2.032.07 ||

Mandala : 2

Sukta : 32

Suktam :   7



या गु॒ङ्गूर्या सि॑नीवा॒ली या रा॒का या सर॑स्वती । इ॒न्द्रा॒णीम॑ह्व ऊ॒तये॑ वरुणा॒नीं स्व॒स्तये॑ ॥ २.०३२.०८ ॥
yā gu̱ṅgūryā si̍nīvā̱lī yā rā̱kā yā sara̍svatī | i̱ndrā̱ṇīma̍hva ū̱taye̍ varuṇā̱nīṁ sva̱staye̍ || 2.032.08 ||

Mandala : 2

Sukta : 32

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In