Rig Veda

Mandala 33

Sukta 33


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ ते॑ पितर्मरुतां सु॒म्नमे॑तु॒ मा नः॒ सूर्य॑स्य सं॒दृशो॑ युयोथाः । अ॒भि नो॑ वी॒रो अर्व॑ति क्षमेत॒ प्र जा॑येमहि रुद्र प्र॒जाभिः॑ ॥ २.०३३.०१ ॥
ā te̍ pitarmarutāṁ su̱mname̍tu̱ mā na̱ḥ sūrya̍sya sa̱ṁdṛśo̍ yuyothāḥ | a̱bhi no̍ vī̱ro arva̍ti kṣameta̱ pra jā̍yemahi rudra pra̱jābhi̍ḥ || 2.033.01 ||

Mandala : 2

Sukta : 33

Suktam :   1



त्वाद॑त्तेभी रुद्र॒ शंत॑मेभिः श॒तं हिमा॑ अशीय भेष॒जेभिः॑ । व्य॑स्मद्द्वेषो॑ वित॒रं व्यंहो॒ व्यमी॑वाश्चातयस्वा॒ विषू॑चीः ॥ २.०३३.०२ ॥
tvāda̍ttebhī rudra̱ śaṁta̍mebhiḥ śa̱taṁ himā̍ aśīya bheṣa̱jebhi̍ḥ | vya1̱̍smaddveṣo̍ vita̱raṁ vyaṁho̱ vyamī̍vāścātayasvā̱ viṣū̍cīḥ || 2.033.02 ||

Mandala : 2

Sukta : 33

Suktam :   2



श्रेष्ठो॑ जा॒तस्य॑ रुद्र श्रि॒यासि॑ त॒वस्त॑मस्त॒वसां॑ वज्रबाहो । पर्षि॑ णः पा॒रमंह॑सः स्व॒स्ति विश्वा॑ अ॒भी॑ती॒ रप॑सो युयोधि ॥ २.०३३.०३ ॥
śreṣṭho̍ jā̱tasya̍ rudra śri̱yāsi̍ ta̱vasta̍masta̱vasā̍ṁ vajrabāho | parṣi̍ ṇaḥ pā̱ramaṁha̍saḥ sva̱sti viśvā̍ a̱bhī̍tī̱ rapa̍so yuyodhi || 2.033.03 ||

Mandala : 2

Sukta : 33

Suktam :   3



मा त्वा॑ रुद्र चुक्रुधामा॒ नमो॑भि॒र्मा दुष्टु॑ती वृषभ॒ मा सहू॑ती । उन्नो॑ वी॒राँ अ॑र्पय भेष॒जेभि॑र्भि॒षक्त॑मं त्वा भि॒षजां॑ श‍ृणोमि ॥ २.०३३.०४ ॥
mā tvā̍ rudra cukrudhāmā̱ namo̍bhi̱rmā duṣṭu̍tī vṛṣabha̱ mā sahū̍tī | unno̍ vī̱rā a̍rpaya bheṣa̱jebhi̍rbhi̱ṣakta̍maṁ tvā bhi̱ṣajā̍ṁ śṛṇomi || 2.033.04 ||

Mandala : 2

Sukta : 33

Suktam :   4



हवी॑मभि॒र्हव॑ते॒ यो ह॒विर्भि॒रव॒ स्तोमे॑भी रु॒द्रं दि॑षीय । ऋ॒दू॒दरः॑ सु॒हवो॒ मा नो॑ अ॒स्यै ब॒भ्रुः सु॒शिप्रो॑ रीरधन्म॒नायै॑ ॥ २.०३३.०५ ॥
havī̍mabhi̱rhava̍te̱ yo ha̱virbhi̱rava̱ stome̍bhī ru̱draṁ di̍ṣīya | ṛ̱dū̱dara̍ḥ su̱havo̱ mā no̍ a̱syai ba̱bhruḥ su̱śipro̍ rīradhanma̱nāyai̍ || 2.033.05 ||

Mandala : 2

Sukta : 33

Suktam :   5



उन्मा॑ ममन्द वृष॒भो म॒रुत्वा॒न्त्वक्षी॑यसा॒ वय॑सा॒ नाध॑मानम् । घृणी॑व च्छा॒याम॑र॒पा अ॑शी॒या वि॑वासेयं रु॒द्रस्य॑ सु॒म्नम् ॥ २.०३३.०६ ॥
unmā̍ mamanda vṛṣa̱bho ma̱rutvā̱ntvakṣī̍yasā̱ vaya̍sā̱ nādha̍mānam | ghṛṇī̍va cchā̱yāma̍ra̱pā a̍śī̱yā vi̍vāseyaṁ ru̱drasya̍ su̱mnam || 2.033.06 ||

Mandala : 2

Sukta : 33

Suktam :   6



क्व॑ स्य ते॑ रुद्र मृळ॒याकु॒र्हस्तो॒ यो अस्ति॑ भेष॒जो जला॑षः । अ॒प॒भ॒र्ता रप॑सो॒ दैव्य॑स्या॒भी नु मा॑ वृषभ चक्षमीथाः ॥ २.०३३.०७ ॥
kva1̱̍ sya te̍ rudra mṛḻa̱yāku̱rhasto̱ yo asti̍ bheṣa̱jo jalā̍ṣaḥ | a̱pa̱bha̱rtā rapa̍so̱ daivya̍syā̱bhī nu mā̍ vṛṣabha cakṣamīthāḥ || 2.033.07 ||

Mandala : 2

Sukta : 33

Suktam :   7



प्र ब॒भ्रवे॑ वृष॒भाय॑ श्विती॒चे म॒हो म॒हीं सु॑ष्टु॒तिमी॑रयामि । न॒म॒स्या क॑ल्मली॒किनं॒ नमो॑भिर्गृणी॒मसि॑ त्वे॒षं रु॒द्रस्य॒ नाम॑ ॥ २.०३३.०८ ॥
pra ba̱bhrave̍ vṛṣa̱bhāya̍ śvitī̱ce ma̱ho ma̱hīṁ su̍ṣṭu̱timī̍rayāmi | na̱ma̱syā ka̍lmalī̱kina̱ṁ namo̍bhirgṛṇī̱masi̍ tve̱ṣaṁ ru̱drasya̱ nāma̍ || 2.033.08 ||

Mandala : 2

Sukta : 33

Suktam :   8



स्थि॒रेभि॒रङ्गैः॑ पुरु॒रूप॑ उ॒ग्रो ब॒भ्रुः शु॒क्रेभिः॑ पिपिशे॒ हिर॑ण्यैः । ईशा॑नाद॒स्य भुव॑नस्य॒ भूरे॒र्न वा उ॑ योषद्रु॒द्राद॑सु॒र्य॑म् ॥ २.०३३.०९ ॥
sthi̱rebhi̱raṅgai̍ḥ puru̱rūpa̍ u̱gro ba̱bhruḥ śu̱krebhi̍ḥ pipiśe̱ hira̍ṇyaiḥ | īśā̍nāda̱sya bhuva̍nasya̱ bhūre̱rna vā u̍ yoṣadru̱drāda̍su̱rya̍m || 2.033.09 ||

Mandala : 2

Sukta : 33

Suktam :   9



अर्ह॑न्बिभर्षि॒ साय॑कानि॒ धन्वार्ह॑न्नि॒ष्कं य॑ज॒तं वि॒श्वरू॑पम् । अर्ह॑न्नि॒दं द॑यसे॒ विश्व॒मभ्वं॒ न वा ओजी॑यो रुद्र॒ त्वद॑स्ति ॥ २.०३३.१० ॥
arha̍nbibharṣi̱ sāya̍kāni̱ dhanvārha̍nni̱ṣkaṁ ya̍ja̱taṁ vi̱śvarū̍pam | arha̍nni̱daṁ da̍yase̱ viśva̱mabhva̱ṁ na vā ojī̍yo rudra̱ tvada̍sti || 2.033.10 ||

Mandala : 2

Sukta : 33

Suktam :   10



स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम् । मृ॒ळा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो॒ऽन्यं ते॑ अ॒स्मन्नि व॑पन्तु॒ सेनाः॑ ॥ २.०३३.११ ॥
stu̱hi śru̱taṁ ga̍rta̱sada̱ṁ yuvā̍naṁ mṛ̱gaṁ na bhī̱mamu̍paha̱tnumu̱gram | mṛ̱ḻā ja̍ri̱tre ru̍dra̱ stavā̍no̱'nyaṁ te̍ a̱smanni va̍pantu̱ senā̍ḥ || 2.033.11 ||

Mandala : 2

Sukta : 33

Suktam :   11



कु॒मा॒रश्चि॑त्पि॒तरं॒ वन्द॑मानं॒ प्रति॑ नानाम रुद्रोप॒यन्त॑म् । भूरे॑र्दा॒तारं॒ सत्प॑तिं गृणीषे स्तु॒तस्त्वं भे॑ष॒जा रा॑स्य॒स्मे ॥ २.०३३.१२ ॥
ku̱mā̱raści̍tpi̱tara̱ṁ vanda̍māna̱ṁ prati̍ nānāma rudropa̱yanta̍m | bhūre̍rdā̱tāra̱ṁ satpa̍tiṁ gṛṇīṣe stu̱tastvaṁ bhe̍ṣa̱jā rā̍sya̱sme || 2.033.12 ||

Mandala : 2

Sukta : 33

Suktam :   12



या वो॑ भेष॒जा म॑रुतः॒ शुची॑नि॒ या शंत॑मा वृषणो॒ या म॑यो॒भु । यानि॒ मनु॒रवृ॑णीता पि॒ता न॒स्ता शं च॒ योश्च॑ रु॒द्रस्य॑ वश्मि ॥ २.०३३.१३ ॥
yā vo̍ bheṣa̱jā ma̍ruta̱ḥ śucī̍ni̱ yā śaṁta̍mā vṛṣaṇo̱ yā ma̍yo̱bhu | yāni̱ manu̱ravṛ̍ṇītā pi̱tā na̱stā śaṁ ca̱ yośca̍ ru̱drasya̍ vaśmi || 2.033.13 ||

Mandala : 2

Sukta : 33

Suktam :   13



परि॑ णो हे॒ती रु॒द्रस्य॑ वृज्याः॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर्म॒ही गा॑त् । अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृळ ॥ २.०३३.१४ ॥
pari̍ ṇo he̱tī ru̱drasya̍ vṛjyā̱ḥ pari̍ tve̱ṣasya̍ durma̱tirma̱hī gā̍t | ava̍ sthi̱rā ma̱ghava̍dbhyastanuṣva̱ mīḍhva̍sto̱kāya̱ tana̍yāya mṛḻa || 2.033.14 ||

Mandala : 2

Sukta : 33

Suktam :   14



ए॒वा ब॑भ्रो वृषभ चेकितान॒ यथा॑ देव॒ न हृ॑णी॒षे न हंसि॑ । ह॒व॒न॒श्रुन्नो॑ रुद्रे॒ह बो॑धि बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥ २.०३३.१५ ॥
e̱vā ba̍bhro vṛṣabha cekitāna̱ yathā̍ deva̱ na hṛ̍ṇī̱ṣe na haṁsi̍ | ha̱va̱na̱śrunno̍ rudre̱ha bo̍dhi bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ || 2.033.15 ||

Mandala : 2

Sukta : 33

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In