Rig Veda

Mandala 34

Sukta 34


This overlay will guide you through the buttons:

संस्कृत्म
A English

धा॒रा॒व॒रा म॒रुतो॑ धृ॒ष्ण्वो॑जसो मृ॒गा न भी॒मास्तवि॑षीभिर॒र्चिनः॑ । अ॒ग्नयो॒ न शु॑शुचा॒ना ऋ॑जी॒षिणो॒ भृमिं॒ धम॑न्तो॒ अप॒ गा अ॑वृण्वत ॥ २.०३४.०१ ॥
dhā̱rā̱va̱rā ma̱ruto̍ dhṛ̱ṣṇvo̍jaso mṛ̱gā na bhī̱māstavi̍ṣībhira̱rcina̍ḥ | a̱gnayo̱ na śu̍śucā̱nā ṛ̍jī̱ṣiṇo̱ bhṛmi̱ṁ dhama̍nto̱ apa̱ gā a̍vṛṇvata || 2.034.01 ||

Mandala : 2

Sukta : 34

Suktam :   1



द्यावो॒ न स्तृभि॑श्चितयन्त खा॒दिनो॒ व्य॑भ्रिया॒ न द्यु॑तयन्त वृ॒ष्टयः॑ । रु॒द्रो यद्वो॑ मरुतो रुक्मवक्षसो॒ वृषाज॑नि॒ पृश्न्याः॑ शु॒क्र ऊध॑नि ॥ २.०३४.०२ ॥
dyāvo̱ na stṛbhi̍ścitayanta khā̱dino̱ vya1̱̍bhriyā̱ na dyu̍tayanta vṛ̱ṣṭaya̍ḥ | ru̱dro yadvo̍ maruto rukmavakṣaso̱ vṛṣāja̍ni̱ pṛśnyā̍ḥ śu̱kra ūdha̍ni || 2.034.02 ||

Mandala : 2

Sukta : 34

Suktam :   2



उ॒क्षन्ते॒ अश्वा॒ँ अत्या॑ँ इवा॒जिषु॑ न॒दस्य॒ कर्णै॑स्तुरयन्त आ॒शुभिः॑ । हिर॑ण्यशिप्रा मरुतो॒ दवि॑ध्वतः पृ॒क्षं या॑थ॒ पृष॑तीभिः समन्यवः ॥ २.०३४.०३ ॥
u̱kṣante̱ aśvā̱ atyā̍ ivā̱jiṣu̍ na̱dasya̱ karṇai̍sturayanta ā̱śubhi̍ḥ | hira̍ṇyaśiprā maruto̱ davi̍dhvataḥ pṛ̱kṣaṁ yā̍tha̱ pṛṣa̍tībhiḥ samanyavaḥ || 2.034.03 ||

Mandala : 2

Sukta : 34

Suktam :   3



पृ॒क्षे ता विश्वा॒ भुव॑ना ववक्षिरे मि॒त्राय॑ वा॒ सद॒मा जी॒रदा॑नवः । पृष॑दश्वासो अनव॒भ्ररा॑धस ऋजि॒प्यासो॒ न व॒युने॑षु धू॒र्षदः॑ ॥ २.०३४.०४ ॥
pṛ̱kṣe tā viśvā̱ bhuva̍nā vavakṣire mi̱trāya̍ vā̱ sada̱mā jī̱radā̍navaḥ | pṛṣa̍daśvāso anava̱bhrarā̍dhasa ṛji̱pyāso̱ na va̱yune̍ṣu dhū̱rṣada̍ḥ || 2.034.04 ||

Mandala : 2

Sukta : 34

Suktam :   4



इन्ध॑न्वभिर्धे॒नुभी॑ र॒प्शदू॑धभिरध्व॒स्मभिः॑ प॒थिभि॑र्भ्राजदृष्टयः । आ हं॒सासो॒ न स्वस॑राणि गन्तन॒ मधो॒र्मदा॑य मरुतः समन्यवः ॥ २.०३४.०५ ॥
indha̍nvabhirdhe̱nubhī̍ ra̱pśadū̍dhabhiradhva̱smabhi̍ḥ pa̱thibhi̍rbhrājadṛṣṭayaḥ | ā ha̱ṁsāso̱ na svasa̍rāṇi gantana̱ madho̱rmadā̍ya marutaḥ samanyavaḥ || 2.034.05 ||

Mandala : 2

Sukta : 34

Suktam :   5



आ नो॒ ब्रह्मा॑णि मरुतः समन्यवो न॒रां न शंसः॒ सव॑नानि गन्तन । अश्वा॑मिव पिप्यत धे॒नुमूध॑नि॒ कर्ता॒ धियं॑ जरि॒त्रे वाज॑पेशसम् ॥ २.०३४.०६ ॥
ā no̱ brahmā̍ṇi marutaḥ samanyavo na̱rāṁ na śaṁsa̱ḥ sava̍nāni gantana | aśvā̍miva pipyata dhe̱numūdha̍ni̱ kartā̱ dhiya̍ṁ jari̱tre vāja̍peśasam || 2.034.06 ||

Mandala : 2

Sukta : 34

Suktam :   6



तं नो॑ दात मरुतो वा॒जिनं॒ रथ॑ आपा॒नं ब्रह्म॑ चि॒तय॑द्दि॒वेदि॑वे । इषं॑ स्तो॒तृभ्यो॑ वृ॒जने॑षु का॒रवे॑ स॒निं मे॒धामरि॑ष्टं दु॒ष्टरं॒ सहः॑ ॥ २.०३४.०७ ॥
taṁ no̍ dāta maruto vā̱jina̱ṁ ratha̍ āpā̱naṁ brahma̍ ci̱taya̍ddi̱vedi̍ve | iṣa̍ṁ sto̱tṛbhyo̍ vṛ̱jane̍ṣu kā̱rave̍ sa̱niṁ me̱dhāmari̍ṣṭaṁ du̱ṣṭara̱ṁ saha̍ḥ || 2.034.07 ||

Mandala : 2

Sukta : 34

Suktam :   7



यद्यु॒ञ्जते॑ म॒रुतो॑ रु॒क्मव॑क्ष॒सोऽश्वा॒न्रथे॑षु॒ भग॒ आ सु॒दान॑वः । धे॒नुर्न शिश्वे॒ स्वस॑रेषु पिन्वते॒ जना॑य रा॒तह॑विषे म॒हीमिष॑म् ॥ २.०३४.०८ ॥
yadyu̱ñjate̍ ma̱ruto̍ ru̱kmava̍kṣa̱so'śvā̱nrathe̍ṣu̱ bhaga̱ ā su̱dāna̍vaḥ | dhe̱nurna śiśve̱ svasa̍reṣu pinvate̱ janā̍ya rā̱taha̍viṣe ma̱hīmiṣa̍m || 2.034.08 ||

Mandala : 2

Sukta : 34

Suktam :   8



यो नो॑ मरुतो वृ॒कता॑ति॒ मर्त्यो॑ रि॒पुर्द॒धे व॑सवो॒ रक्ष॑ता रि॒षः । व॒र्तय॑त॒ तपु॑षा च॒क्रिया॒भि तमव॑ रुद्रा अ॒शसो॑ हन्तना॒ वधः॑ ॥ २.०३४.०९ ॥
yo no̍ maruto vṛ̱katā̍ti̱ martyo̍ ri̱purda̱dhe va̍savo̱ rakṣa̍tā ri̱ṣaḥ | va̱rtaya̍ta̱ tapu̍ṣā ca̱kriyā̱bhi tamava̍ rudrā a̱śaso̍ hantanā̱ vadha̍ḥ || 2.034.09 ||

Mandala : 2

Sukta : 34

Suktam :   9



चि॒त्रं तद्वो॑ मरुतो॒ याम॑ चेकिते॒ पृश्न्या॒ यदूध॒रप्या॒पयो॑ दु॒हुः । यद्वा॑ नि॒दे नव॑मानस्य रुद्रियास्त्रि॒तं जरा॑य जुर॒ताम॑दाभ्याः ॥ २.०३४.१० ॥
ci̱traṁ tadvo̍ maruto̱ yāma̍ cekite̱ pṛśnyā̱ yadūdha̱rapyā̱payo̍ du̱huḥ | yadvā̍ ni̱de nava̍mānasya rudriyāstri̱taṁ jarā̍ya jura̱tāma̍dābhyāḥ || 2.034.10 ||

Mandala : 2

Sukta : 34

Suktam :   10



तान्वो॑ म॒हो म॒रुत॑ एव॒याव्नो॒ विष्णो॑रे॒षस्य॑ प्रभृ॒थे ह॑वामहे । हिर॑ण्यवर्णान्ककु॒हान्य॒तस्रु॑चो ब्रह्म॒ण्यन्तः॒ शंस्यं॒ राध॑ ईमहे ॥ २.०३४.११ ॥
tānvo̍ ma̱ho ma̱ruta̍ eva̱yāvno̱ viṣṇo̍re̱ṣasya̍ prabhṛ̱the ha̍vāmahe | hira̍ṇyavarṇānkaku̱hānya̱tasru̍co brahma̱ṇyanta̱ḥ śaṁsya̱ṁ rādha̍ īmahe || 2.034.11 ||

Mandala : 2

Sukta : 34

Suktam :   11



ते दश॑ग्वाः प्रथ॒मा य॒ज्ञमू॑हिरे॒ ते नो॑ हिन्वन्तू॒षसो॒ व्यु॑ष्टिषु । उ॒षा न रा॒मीर॑रु॒णैरपो॑र्णुते म॒हो ज्योति॑षा शुच॒ता गोअ॑र्णसा ॥ २.०३४.१२ ॥
te daśa̍gvāḥ pratha̱mā ya̱jñamū̍hire̱ te no̍ hinvantū̱ṣaso̱ vyu̍ṣṭiṣu | u̱ṣā na rā̱mīra̍ru̱ṇairapo̍rṇute ma̱ho jyoti̍ṣā śuca̱tā goa̍rṇasā || 2.034.12 ||

Mandala : 2

Sukta : 34

Suktam :   12



ते क्षो॒णीभि॑ररु॒णेभि॒र्नाञ्जिभी॑ रु॒द्रा ऋ॒तस्य॒ सद॑नेषु वावृधुः । नि॒मेघ॑माना॒ अत्ये॑न॒ पाज॑सा सुश्च॒न्द्रं वर्णं॑ दधिरे सु॒पेश॑सम् ॥ २.०३४.१३ ॥
te kṣo̱ṇībhi̍raru̱ṇebhi̱rnāñjibhī̍ ru̱drā ṛ̱tasya̱ sada̍neṣu vāvṛdhuḥ | ni̱megha̍mānā̱ atye̍na̱ pāja̍sā suśca̱ndraṁ varṇa̍ṁ dadhire su̱peśa̍sam || 2.034.13 ||

Mandala : 2

Sukta : 34

Suktam :   13



ताँ इ॑या॒नो महि॒ वरू॑थमू॒तय॒ उप॒ घेदे॒ना नम॑सा गृणीमसि । त्रि॒तो न यान्पञ्च॒ होतॄ॑न॒भिष्ट॑य आव॒वर्त॒दव॑राञ्च॒क्रियाव॑से ॥ २.०३४.१४ ॥
tā i̍yā̱no mahi̱ varū̍thamū̱taya̱ upa̱ ghede̱nā nama̍sā gṛṇīmasi | tri̱to na yānpañca̱ hotṝ̍na̱bhiṣṭa̍ya āva̱varta̱dava̍rāñca̱kriyāva̍se || 2.034.14 ||

Mandala : 2

Sukta : 34

Suktam :   14



यया॑ र॒ध्रं पा॒रय॒थात्यंहो॒ यया॑ नि॒दो मु॒ञ्चथ॑ वन्दि॒तार॑म् । अ॒र्वाची॒ सा म॑रुतो॒ या व॑ ऊ॒तिरो षु वा॒श्रेव॑ सुम॒तिर्जि॑गातु ॥ २.०३४.१५ ॥
yayā̍ ra̱dhraṁ pā̱raya̱thātyaṁho̱ yayā̍ ni̱do mu̱ñcatha̍ vandi̱tāra̍m | a̱rvācī̱ sā ma̍ruto̱ yā va̍ ū̱tiro ṣu vā̱śreva̍ suma̱tirji̍gātu || 2.034.15 ||

Mandala : 2

Sukta : 34

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In