Rig Veda

Mandala 38

Sukta 38


This overlay will guide you through the buttons:

संस्कृत्म
A English

उदु॒ ष्य दे॒वः स॑वि॒ता स॒वाय॑ शश्वत्त॒मं तद॑पा॒ वह्नि॑रस्थात् । नू॒नं दे॒वेभ्यो॒ वि हि धाति॒ रत्न॒मथाभ॑जद्वी॒तिहो॑त्रं स्व॒स्तौ ॥ २.०३८.०१ ॥
udu̱ ṣya de̱vaḥ sa̍vi̱tā sa̱vāya̍ śaśvatta̱maṁ tada̍pā̱ vahni̍rasthāt | nū̱naṁ de̱vebhyo̱ vi hi dhāti̱ ratna̱mathābha̍jadvī̱tiho̍traṁ sva̱stau || 2.038.01 ||

Mandala : 2

Sukta : 38

Suktam :   1



विश्व॑स्य॒ हि श्रु॒ष्टये॑ दे॒व ऊ॒र्ध्वः प्र बा॒हवा॑ पृ॒थुपा॑णिः॒ सिस॑र्ति । आप॑श्चिदस्य व्र॒त आ निमृ॑ग्रा अ॒यं चि॒द्वातो॑ रमते॒ परि॑ज्मन् ॥ २.०३८.०२ ॥
viśva̍sya̱ hi śru̱ṣṭaye̍ de̱va ū̱rdhvaḥ pra bā̱havā̍ pṛ̱thupā̍ṇi̱ḥ sisa̍rti | āpa̍ścidasya vra̱ta ā nimṛ̍grā a̱yaṁ ci̱dvāto̍ ramate̱ pari̍jman || 2.038.02 ||

Mandala : 2

Sukta : 38

Suktam :   2



आ॒शुभि॑श्चि॒द्यान्वि मु॑चाति नू॒नमरी॑रम॒दत॑मानं चि॒देतोः॑ । अ॒ह्यर्षू॑णां चि॒न्न्य॑याँ अवि॒ष्यामनु॑ व्र॒तं स॑वि॒तुर्मोक्यागा॑त् ॥ २.०३८.०३ ॥
ā̱śubhi̍ści̱dyānvi mu̍cāti nū̱namarī̍rama̱data̍mānaṁ ci̱deto̍ḥ | a̱hyarṣū̍ṇāṁ ci̱nnya̍yā avi̱ṣyāmanu̍ vra̱taṁ sa̍vi̱turmokyāgā̍t || 2.038.03 ||

Mandala : 2

Sukta : 38

Suktam :   3



पुनः॒ सम॑व्य॒द्वित॑तं॒ वय॑न्ती म॒ध्या कर्तो॒र्न्य॑धा॒च्छक्म॒ धीरः॑ । उत्सं॒हाया॑स्था॒द्व्यृ॑तूँर॑दर्धर॒रम॑तिः सवि॒ता दे॒व आगा॑त् ॥ २.०३८.०४ ॥
puna̱ḥ sama̍vya̱dvita̍ta̱ṁ vaya̍ntī ma̱dhyā karto̱rnya̍dhā̱cchakma̱ dhīra̍ḥ | utsa̱ṁhāyā̍sthā̱dvyṛ1̱̍tūra̍dardhara̱rama̍tiḥ savi̱tā de̱va āgā̍t || 2.038.04 ||

Mandala : 2

Sukta : 38

Suktam :   4



नानौकां॑सि॒ दुर्यो॒ विश्व॒मायु॒र्वि ति॑ष्ठते प्रभ॒वः शोको॑ अ॒ग्नेः । ज्येष्ठं॑ मा॒ता सू॒नवे॑ भा॒गमाधा॒दन्व॑स्य॒ केत॑मिषि॒तं स॑वि॒त्रा ॥ २.०३८.०५ ॥
nānaukā̍ṁsi̱ duryo̱ viśva̱māyu̱rvi ti̍ṣṭhate prabha̱vaḥ śoko̍ a̱gneḥ | jyeṣṭha̍ṁ mā̱tā sū̱nave̍ bhā̱gamādhā̱danva̍sya̱ keta̍miṣi̱taṁ sa̍vi̱trā || 2.038.05 ||

Mandala : 2

Sukta : 38

Suktam :   5



स॒माव॑वर्ति॒ विष्ठि॑तो जिगी॒षुर्विश्वे॑षां॒ काम॒श्चर॑ताम॒माभू॑त् । शश्वा॒ँ अपो॒ विकृ॑तं हि॒त्व्यागा॒दनु॑ व्र॒तं स॑वि॒तुर्दैव्य॑स्य ॥ २.०३८.०६ ॥
sa̱māva̍varti̱ viṣṭhi̍to jigī̱ṣurviśve̍ṣā̱ṁ kāma̱ścara̍tāma̱mābhū̍t | śaśvā̱ apo̱ vikṛ̍taṁ hi̱tvyāgā̱danu̍ vra̱taṁ sa̍vi̱turdaivya̍sya || 2.038.06 ||

Mandala : 2

Sukta : 38

Suktam :   6



त्वया॑ हि॒तमप्य॑म॒प्सु भा॒गं धन्वान्वा मृ॑ग॒यसो॒ वि त॑स्थुः । वना॑नि॒ विभ्यो॒ नकि॑रस्य॒ तानि॑ व्र॒ता दे॒वस्य॑ सवि॒तुर्मि॑नन्ति ॥ २.०३८.०७ ॥
tvayā̍ hi̱tamapya̍ma̱psu bhā̱gaṁ dhanvānvā mṛ̍ga̱yaso̱ vi ta̍sthuḥ | vanā̍ni̱ vibhyo̱ naki̍rasya̱ tāni̍ vra̱tā de̱vasya̍ savi̱turmi̍nanti || 2.038.07 ||

Mandala : 2

Sukta : 38

Suktam :   7



या॒द्रा॒ध्यं॑ वरु॑णो॒ योनि॒मप्य॒मनि॑शितं नि॒मिषि॒ जर्भु॑राणः । विश्वो॑ मार्ता॒ण्डो व्र॒जमा प॒शुर्गा॑त्स्थ॒शो जन्मा॑नि सवि॒ता व्याकः॑ ॥ २.०३८.०८ ॥
yā̱drā̱dhyaṁ1̱̍ varu̍ṇo̱ yoni̱mapya̱mani̍śitaṁ ni̱miṣi̱ jarbhu̍rāṇaḥ | viśvo̍ mārtā̱ṇḍo vra̱jamā pa̱śurgā̍tstha̱śo janmā̍ni savi̱tā vyāka̍ḥ || 2.038.08 ||

Mandala : 2

Sukta : 38

Suktam :   8



न यस्येन्द्रो॒ वरु॑णो॒ न मि॒त्रो व्र॒तम॑र्य॒मा न मि॒नन्ति॑ रु॒द्रः । नारा॑तय॒स्तमि॒दं स्व॒स्ति हु॒वे दे॒वं स॑वि॒तारं॒ नमो॑भिः ॥ २.०३८.०९ ॥
na yasyendro̱ varu̍ṇo̱ na mi̱tro vra̱tama̍rya̱mā na mi̱nanti̍ ru̱draḥ | nārā̍taya̱stami̱daṁ sva̱sti hu̱ve de̱vaṁ sa̍vi̱tāra̱ṁ namo̍bhiḥ || 2.038.09 ||

Mandala : 2

Sukta : 38

Suktam :   9



भगं॒ धियं॑ वा॒जय॑न्तः॒ पुरं॑धिं॒ नरा॒शंसो॒ ग्नास्पति॑र्नो अव्याः । आ॒ये वा॒मस्य॑ संग॒थे र॑यी॒णां प्रि॒या दे॒वस्य॑ सवि॒तुः स्या॑म ॥ २.०३८.१० ॥
bhaga̱ṁ dhiya̍ṁ vā̱jaya̍nta̱ḥ pura̍ṁdhi̱ṁ narā̱śaṁso̱ gnāspati̍rno avyāḥ | ā̱ye vā̱masya̍ saṁga̱the ra̍yī̱ṇāṁ pri̱yā de̱vasya̍ savi̱tuḥ syā̍ma || 2.038.10 ||

Mandala : 2

Sukta : 38

Suktam :   10



अ॒स्मभ्यं॒ तद्दि॒वो अ॒द्भ्यः पृ॑थि॒व्यास्त्वया॑ द॒त्तं काम्यं॒ राध॒ आ गा॑त् । शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा॑त्युरु॒शंसा॑य सवितर्जरि॒त्रे ॥ २.०३८.११ ॥
a̱smabhya̱ṁ taddi̱vo a̱dbhyaḥ pṛ̍thi̱vyāstvayā̍ da̱ttaṁ kāmya̱ṁ rādha̱ ā gā̍t | śaṁ yatsto̱tṛbhya̍ ā̱paye̱ bhavā̍tyuru̱śaṁsā̍ya savitarjari̱tre || 2.038.11 ||

Mandala : 2

Sukta : 38

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In