Rig Veda

Mandala 39

Sukta 39


This overlay will guide you through the buttons:

संस्कृत्म
A English

ग्रावा॑णेव॒ तदिदर्थं॑ जरेथे॒ गृध्रे॑व वृ॒क्षं नि॑धि॒मन्त॒मच्छ॑ । ब्र॒ह्माणे॑व वि॒दथ॑ उक्थ॒शासा॑ दू॒तेव॒ हव्या॒ जन्या॑ पुरु॒त्रा ॥ २.०३९.०१ ॥
grāvā̍ṇeva̱ tadidartha̍ṁ jarethe̱ gṛdhre̍va vṛ̱kṣaṁ ni̍dhi̱manta̱maccha̍ | bra̱hmāṇe̍va vi̱datha̍ uktha̱śāsā̍ dū̱teva̱ havyā̱ janyā̍ puru̱trā || 2.039.01 ||

Mandala : 2

Sukta : 39

Suktam :   1



प्रा॒त॒र्यावा॑णा र॒थ्ये॑व वी॒राजेव॑ य॒मा वर॒मा स॑चेथे । मेने॑ इव त॒न्वा॒॑ शुम्भ॑माने॒ दम्प॑तीव क्रतु॒विदा॒ जने॑षु ॥ २.०३९.०२ ॥
prā̱ta̱ryāvā̍ṇā ra̱thye̍va vī̱rājeva̍ ya̱mā vara̱mā sa̍cethe | mene̍ iva ta̱nvā̱3̱̍ śumbha̍māne̱ dampa̍tīva kratu̱vidā̱ jane̍ṣu || 2.039.02 ||

Mandala : 2

Sukta : 39

Suktam :   2



श‍ृङ्गे॑व नः प्रथ॒मा ग॑न्तम॒र्वाक्छ॒फावि॑व॒ जर्भु॑राणा॒ तरो॑भिः । च॒क्र॒वा॒केव॒ प्रति॒ वस्तो॑रुस्रा॒र्वाञ्चा॑ यातं र॒थ्ये॑व शक्रा ॥ २.०३९.०३ ॥
śṛṅge̍va naḥ pratha̱mā ga̍ntama̱rvākcha̱phāvi̍va̱ jarbhu̍rāṇā̱ taro̍bhiḥ | ca̱kra̱vā̱keva̱ prati̱ vasto̍rusrā̱rvāñcā̍ yātaṁ ra̱thye̍va śakrā || 2.039.03 ||

Mandala : 2

Sukta : 39

Suktam :   3



ना॒वेव॑ नः पारयतं यु॒गेव॒ नभ्ये॑व न उप॒धीव॑ प्र॒धीव॑ । श्वाने॑व नो॒ अरि॑षण्या त॒नूनां॒ खृग॑लेव वि॒स्रसः॑ पातम॒स्मान् ॥ २.०३९.०४ ॥
nā̱veva̍ naḥ pārayataṁ yu̱geva̱ nabhye̍va na upa̱dhīva̍ pra̱dhīva̍ | śvāne̍va no̱ ari̍ṣaṇyā ta̱nūnā̱ṁ khṛga̍leva vi̱srasa̍ḥ pātama̱smān || 2.039.04 ||

Mandala : 2

Sukta : 39

Suktam :   4



वाते॑वाजु॒र्या न॒द्ये॑व री॒तिर॒क्षी इ॑व॒ चक्षु॒षा या॑तम॒र्वाक् । हस्ता॑विव त॒न्वे॒॑ शम्भ॑विष्ठा॒ पादे॑व नो नयतं॒ वस्यो॒ अच्छ॑ ॥ २.०३९.०५ ॥
vāte̍vāju̱ryā na̱dye̍va rī̱tira̱kṣī i̍va̱ cakṣu̱ṣā yā̍tama̱rvāk | hastā̍viva ta̱nve̱3̱̍ śambha̍viṣṭhā̱ pāde̍va no nayata̱ṁ vasyo̱ accha̍ || 2.039.05 ||

Mandala : 2

Sukta : 39

Suktam :   5



ओष्ठा॑विव॒ मध्वा॒स्ने वद॑न्ता॒ स्तना॑विव पिप्यतं जी॒वसे॑ नः । नासे॑व नस्त॒न्वो॑ रक्षि॒तारा॒ कर्णा॑विव सु॒श्रुता॑ भूतम॒स्मे ॥ २.०३९.०६ ॥
oṣṭhā̍viva̱ madhvā̱sne vada̍ntā̱ stanā̍viva pipyataṁ jī̱vase̍ naḥ | nāse̍va nasta̱nvo̍ rakṣi̱tārā̱ karṇā̍viva su̱śrutā̍ bhūtama̱sme || 2.039.06 ||

Mandala : 2

Sukta : 39

Suktam :   6



हस्ते॑व श॒क्तिम॒भि सं॑द॒दी नः॒ क्षामे॑व नः॒ सम॑जतं॒ रजां॑सि । इ॒मा गिरो॑ अश्विना युष्म॒यन्तीः॒ क्ष्णोत्रे॑णेव॒ स्वधि॑तिं॒ सं शि॑शीतम् ॥ २.०३९.०७ ॥
haste̍va śa̱ktima̱bhi sa̍ṁda̱dī na̱ḥ kṣāme̍va na̱ḥ sama̍jata̱ṁ rajā̍ṁsi | i̱mā giro̍ aśvinā yuṣma̱yantī̱ḥ kṣṇotre̍ṇeva̱ svadhi̍ti̱ṁ saṁ śi̍śītam || 2.039.07 ||

Mandala : 2

Sukta : 39

Suktam :   7



ए॒तानि॑ वामश्विना॒ वर्ध॑नानि॒ ब्रह्म॒ स्तोमं॑ गृत्सम॒दासो॑ अक्रन् । तानि॑ नरा जुजुषा॒णोप॑ यातं बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥ २.०३९.०८ ॥
e̱tāni̍ vāmaśvinā̱ vardha̍nāni̱ brahma̱ stoma̍ṁ gṛtsama̱dāso̍ akran | tāni̍ narā jujuṣā̱ṇopa̍ yātaṁ bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ || 2.039.08 ||

Mandala : 2

Sukta : 39

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In