Rig Veda

Mandala 4

Sukta 4


This overlay will guide you through the buttons:

संस्कृत्म
A English

हु॒वे वः॑ सु॒द्योत्मा॑नं सुवृ॒क्तिं वि॒शाम॒ग्निमति॑थिं सुप्र॒यस॑म् । मि॒त्र इ॑व॒ यो दि॑धि॒षाय्यो॒ भूद्दे॒व आदे॑वे॒ जने॑ जा॒तवे॑दाः ॥ २.००४.०१ ॥
hu̱ve va̍ḥ su̱dyotmā̍naṁ suvṛ̱ktiṁ vi̱śāma̱gnimati̍thiṁ supra̱yasa̍m | mi̱tra i̍va̱ yo di̍dhi̱ṣāyyo̱ bhūdde̱va āde̍ve̱ jane̍ jā̱tave̍dāḥ || 2.004.01 ||

Mandala : 2

Sukta : 4

Suktam :   1



इ॒मं वि॒धन्तो॑ अ॒पां स॒धस्थे॑ द्वि॒ताद॑धु॒र्भृग॑वो वि॒क्ष्वा॒॑योः । ए॒ष विश्वा॑न्य॒भ्य॑स्तु॒ भूमा॑ दे॒वाना॑म॒ग्निर॑र॒तिर्जी॒राश्वः॑ ॥ २.००४.०२ ॥
i̱maṁ vi̱dhanto̍ a̱pāṁ sa̱dhasthe̍ dvi̱tāda̍dhu̱rbhṛga̍vo vi̱kṣvā̱3̱̍yoḥ | e̱ṣa viśvā̍nya̱bhya̍stu̱ bhūmā̍ de̱vānā̍ma̱gnira̍ra̱tirjī̱rāśva̍ḥ || 2.004.02 ||

Mandala : 2

Sukta : 4

Suktam :   2



अ॒ग्निं दे॒वासो॒ मानु॑षीषु वि॒क्षु प्रि॒यं धुः॑ क्षे॒ष्यन्तो॒ न मि॒त्रम् । स दी॑दयदुश॒तीरूर्म्या॒ आ द॒क्षाय्यो॒ यो दास्व॑ते॒ दम॒ आ ॥ २.००४.०३ ॥
a̱gniṁ de̱vāso̱ mānu̍ṣīṣu vi̱kṣu pri̱yaṁ dhu̍ḥ kṣe̱ṣyanto̱ na mi̱tram | sa dī̍dayaduśa̱tīrūrmyā̱ ā da̱kṣāyyo̱ yo dāsva̍te̱ dama̱ ā || 2.004.03 ||

Mandala : 2

Sukta : 4

Suktam :   3



अ॒स्य र॒ण्वा स्वस्ये॑व पु॒ष्टिः संदृ॑ष्टिरस्य हिया॒नस्य॒ दक्षोः॑ । वि यो भरि॑भ्र॒दोष॑धीषु जि॒ह्वामत्यो॒ न रथ्यो॑ दोधवीति॒ वारा॑न् ॥ २.००४.०४ ॥
a̱sya ra̱ṇvā svasye̍va pu̱ṣṭiḥ saṁdṛ̍ṣṭirasya hiyā̱nasya̱ dakṣo̍ḥ | vi yo bhari̍bhra̱doṣa̍dhīṣu ji̱hvāmatyo̱ na rathyo̍ dodhavīti̱ vārā̍n || 2.004.04 ||

Mandala : 2

Sukta : 4

Suktam :   4



आ यन्मे॒ अभ्वं॑ व॒नदः॒ पन॑न्तो॒शिग्भ्यो॒ नामि॑मीत॒ वर्ण॑म् । स चि॒त्रेण॑ चिकिते॒ रंसु॑ भा॒सा जु॑जु॒र्वाँ यो मुहु॒रा युवा॒ भूत् ॥ २.००४.०५ ॥
ā yanme̱ abhva̍ṁ va̱nada̱ḥ pana̍nto̱śigbhyo̱ nāmi̍mīta̱ varṇa̍m | sa ci̱treṇa̍ cikite̱ raṁsu̍ bhā̱sā ju̍ju̱rvā yo muhu̱rā yuvā̱ bhūt || 2.004.05 ||

Mandala : 2

Sukta : 4

Suktam :   5



आ यो वना॑ तातृषा॒णो न भाति॒ वार्ण प॒था रथ्ये॑व स्वानीत् । कृ॒ष्णाध्वा॒ तपू॑ र॒ण्वश्चि॑केत॒ द्यौरि॑व॒ स्मय॑मानो॒ नभो॑भिः ॥ २.००४.०६ ॥
ā yo vanā̍ tātṛṣā̱ṇo na bhāti̱ vārṇa pa̱thā rathye̍va svānīt | kṛ̱ṣṇādhvā̱ tapū̍ ra̱ṇvaści̍keta̱ dyauri̍va̱ smaya̍māno̱ nabho̍bhiḥ || 2.004.06 ||

Mandala : 2

Sukta : 4

Suktam :   6



स यो व्यस्था॑द॒भि दक्ष॑दु॒र्वीं प॒शुर्नैति॑ स्व॒युरगो॑पाः । अ॒ग्निः शो॒चिष्मा॑ँ अत॒सान्यु॒ष्णन्कृ॒ष्णव्य॑थिरस्वदय॒न्न भूम॑ ॥ २.००४.०७ ॥
sa yo vyasthā̍da̱bhi dakṣa̍du̱rvīṁ pa̱śurnaiti̍ sva̱yurago̍pāḥ | a̱gniḥ śo̱ciṣmā̍ ata̱sānyu̱ṣṇankṛ̱ṣṇavya̍thirasvadaya̱nna bhūma̍ || 2.004.07 ||

Mandala : 2

Sukta : 4

Suktam :   7



नू ते॒ पूर्व॒स्याव॑सो॒ अधी॑तौ तृ॒तीये॑ वि॒दथे॒ मन्म॑ शंसि । अ॒स्मे अ॑ग्ने सं॒यद्वी॑रं बृ॒हन्तं॑ क्षु॒मन्तं॒ वाजं॑ स्वप॒त्यं र॒यिं दाः॑ ॥ २.००४.०८ ॥
nū te̱ pūrva̱syāva̍so̱ adhī̍tau tṛ̱tīye̍ vi̱dathe̱ manma̍ śaṁsi | a̱sme a̍gne sa̱ṁyadvī̍raṁ bṛ̱hanta̍ṁ kṣu̱manta̱ṁ vāja̍ṁ svapa̱tyaṁ ra̱yiṁ dā̍ḥ || 2.004.08 ||

Mandala : 2

Sukta : 4

Suktam :   8



त्वया॒ यथा॑ गृत्सम॒दासो॑ अग्ने॒ गुहा॑ व॒न्वन्त॒ उप॑राँ अ॒भि ष्युः । सु॒वीरा॑सो अभिमाति॒षाहः॒ स्मत्सू॒रिभ्यो॑ गृण॒ते तद्वयो॑ धाः ॥ २.००४.०९ ॥
tvayā̱ yathā̍ gṛtsama̱dāso̍ agne̱ guhā̍ va̱nvanta̱ upa̍rā a̱bhi ṣyuḥ | su̱vīrā̍so abhimāti̱ṣāha̱ḥ smatsū̱ribhyo̍ gṛṇa̱te tadvayo̍ dhāḥ || 2.004.09 ||

Mandala : 2

Sukta : 4

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In