Rig Veda

Mandala 40

Sukta 40


This overlay will guide you through the buttons:

संस्कृत्म
A English

सोमा॑पूषणा॒ जन॑ना रयी॒णां जन॑ना दि॒वो जन॑ना पृथि॒व्याः । जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि॑म् ॥ २.०४०.०१ ॥
somā̍pūṣaṇā̱ jana̍nā rayī̱ṇāṁ jana̍nā di̱vo jana̍nā pṛthi̱vyāḥ | jā̱tau viśva̍sya̱ bhuva̍nasya go̱pau de̱vā a̍kṛṇvanna̱mṛta̍sya̱ nābhi̍m || 2.040.01 ||


इ॒मौ दे॒वौ जाय॑मानौ जुषन्ते॒मौ तमां॑सि गूहता॒मजु॑ष्टा । आ॒भ्यामिन्द्रः॑ प॒क्वमा॒मास्व॒न्तः सो॑मापू॒षभ्यां॑ जनदु॒स्रिया॑सु ॥ २.०४०.०२ ॥
i̱mau de̱vau jāya̍mānau juṣante̱mau tamā̍ṁsi gūhatā̱maju̍ṣṭā | ā̱bhyāmindra̍ḥ pa̱kvamā̱māsva̱ntaḥ so̍māpū̱ṣabhyā̍ṁ janadu̱sriyā̍su || 2.040.02 ||


सोमा॑पूषणा॒ रज॑सो वि॒मानं॑ स॒प्तच॑क्रं॒ रथ॒मवि॑श्वमिन्वम् । वि॒षू॒वृतं॒ मन॑सा यु॒ज्यमा॑नं॒ तं जि॑न्वथो वृषणा॒ पञ्च॑रश्मिम् ॥ २.०४०.०३ ॥
somā̍pūṣaṇā̱ raja̍so vi̱māna̍ṁ sa̱ptaca̍kra̱ṁ ratha̱mavi̍śvaminvam | vi̱ṣū̱vṛta̱ṁ mana̍sā yu̱jyamā̍na̱ṁ taṁ ji̍nvatho vṛṣaṇā̱ pañca̍raśmim || 2.040.03 ||


दि॒व्य॑न्यः सद॑नं च॒क्र उ॒च्चा पृ॑थि॒व्याम॒न्यो अध्य॒न्तरि॑क्षे । ताव॒स्मभ्यं॑ पुरु॒वारं॑ पुरु॒क्षुं रा॒यस्पोषं॒ वि ष्य॑तां॒ नाभि॑म॒स्मे ॥ २.०४०.०४ ॥
di̱vya1̱̍nyaḥ sada̍naṁ ca̱kra u̱ccā pṛ̍thi̱vyāma̱nyo adhya̱ntari̍kṣe | tāva̱smabhya̍ṁ puru̱vāra̍ṁ puru̱kṣuṁ rā̱yaspoṣa̱ṁ vi ṣya̍tā̱ṁ nābhi̍ma̱sme || 2.040.04 ||


विश्वा॑न्य॒न्यो भुव॑ना ज॒जान॒ विश्व॑म॒न्यो अ॑भि॒चक्षा॑ण एति । सोमा॑पूषणा॒वव॑तं॒ धियं॑ मे यु॒वाभ्यां॒ विश्वाः॒ पृत॑ना जयेम ॥ २.०४०.०५ ॥
viśvā̍nya̱nyo bhuva̍nā ja̱jāna̱ viśva̍ma̱nyo a̍bhi̱cakṣā̍ṇa eti | somā̍pūṣaṇā̱vava̍ta̱ṁ dhiya̍ṁ me yu̱vābhyā̱ṁ viśvā̱ḥ pṛta̍nā jayema || 2.040.05 ||


धियं॑ पू॒षा जि॑न्वतु विश्वमि॒न्वो र॒यिं सोमो॑ रयि॒पति॑र्दधातु । अव॑तु दे॒व्यदि॑तिरन॒र्वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥ २.०४०.०६ ॥
dhiya̍ṁ pū̱ṣā ji̍nvatu viśvami̱nvo ra̱yiṁ somo̍ rayi̱pati̍rdadhātu | ava̍tu de̱vyadi̍tirana̱rvā bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ || 2.040.06 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In