Rig Veda

Mandala 9

Sukta 9


This overlay will guide you through the buttons:

संस्कृत्म
A English

नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाँ अ॑सदत्सु॒दक्षः॑ । अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रम्भ॒रः शुचि॑जिह्वो अ॒ग्निः ॥ २.००९.०१ ॥
ni hotā̍ hotṛ̱ṣada̍ne̱ vidā̍nastve̱ṣo dī̍di̱vā a̍sadatsu̱dakṣa̍ḥ | ada̍bdhavratapramati̱rvasi̍ṣṭhaḥ sahasrambha̱raḥ śuci̍jihvo a̱gniḥ || 2.009.01 ||

Mandala : 2

Sukta : 9

Suktam :   1



त्वं दू॒तस्त्वमु॑ नः पर॒स्पास्त्वं वस्य॒ आ वृ॑षभ प्रणे॒ता । अग्ने॑ तो॒कस्य॑ न॒स्तने॑ त॒नूना॒मप्र॑युच्छ॒न्दीद्य॑द्बोधि गो॒पाः ॥ २.००९.०२ ॥
tvaṁ dū̱tastvamu̍ naḥ para̱spāstvaṁ vasya̱ ā vṛ̍ṣabha praṇe̱tā | agne̍ to̱kasya̍ na̱stane̍ ta̱nūnā̱mapra̍yuccha̱ndīdya̍dbodhi go̱pāḥ || 2.009.02 ||

Mandala : 2

Sukta : 9

Suktam :   2



वि॒धेम॑ ते पर॒मे जन्म॑न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे॑ । यस्मा॒द्योने॑रु॒दारि॑था॒ यजे॒ तं प्र त्वे ह॒वींषि॑ जुहुरे॒ समि॑द्धे ॥ २.००९.०३ ॥
vi̱dhema̍ te para̱me janma̍nnagne vi̱dhema̱ stomai̱rava̍re sa̱dhasthe̍ | yasmā̱dyone̍ru̱dāri̍thā̱ yaje̱ taṁ pra tve ha̱vīṁṣi̍ juhure̱ sami̍ddhe || 2.009.03 ||

Mandala : 2

Sukta : 9

Suktam :   3



अग्ने॒ यज॑स्व ह॒विषा॒ यजी॑याञ्छ्रु॒ष्टी दे॒ष्णम॒भि गृ॑णीहि॒ राधः॑ । त्वं ह्यसि॑ रयि॒पती॑ रयी॒णां त्वं शु॒क्रस्य॒ वच॑सो म॒नोता॑ ॥ २.००९.०४ ॥
agne̱ yaja̍sva ha̱viṣā̱ yajī̍yāñchru̱ṣṭī de̱ṣṇama̱bhi gṛ̍ṇīhi̱ rādha̍ḥ | tvaṁ hyasi̍ rayi̱patī̍ rayī̱ṇāṁ tvaṁ śu̱krasya̱ vaca̍so ma̱notā̍ || 2.009.04 ||

Mandala : 2

Sukta : 9

Suktam :   4



उ॒भयं॑ ते॒ न क्षी॑यते वस॒व्यं॑ दि॒वेदि॑वे॒ जाय॑मानस्य दस्म । कृ॒धि क्षु॒मन्तं॑ जरि॒तार॑मग्ने कृ॒धि पतिं॑ स्वप॒त्यस्य॑ रा॒यः ॥ २.००९.०५ ॥
u̱bhaya̍ṁ te̱ na kṣī̍yate vasa̱vya̍ṁ di̱vedi̍ve̱ jāya̍mānasya dasma | kṛ̱dhi kṣu̱manta̍ṁ jari̱tāra̍magne kṛ̱dhi pati̍ṁ svapa̱tyasya̍ rā̱yaḥ || 2.009.05 ||

Mandala : 2

Sukta : 9

Suktam :   5



सैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाँ आय॑जिष्ठः स्व॒स्ति । अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने॑ द्यु॒मदु॒त रे॒वद्दि॑दीहि ॥ २.००९.०६ ॥
sainānī̍kena suvi̱datro̍ a̱sme yaṣṭā̍ de̱vā āya̍jiṣṭhaḥ sva̱sti | ada̍bdho go̱pā u̱ta na̍ḥ para̱spā agne̍ dyu̱madu̱ta re̱vaddi̍dīhi || 2.009.06 ||

Mandala : 2

Sukta : 9

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In