Rig Veda

Mandala 1

Sukta 1


This overlay will guide you through the buttons:

संस्कृत्म
A English

सोम॑स्य मा त॒वसं॒ वक्ष्य॑ग्ने॒ वह्निं॑ चकर्थ वि॒दथे॒ यज॑ध्यै । दे॒वाँ अच्छा॒ दीद्य॑द्यु॒ञ्जे अद्रिं॑ शमा॒ये अ॑ग्ने त॒न्वं॑ जुषस्व ॥ ३.००१.०१ ॥
soma̍sya mā ta̱vasa̱ṁ vakṣya̍gne̱ vahni̍ṁ cakartha vi̱dathe̱ yaja̍dhyai | de̱vā acchā̱ dīdya̍dyu̱ñje adri̍ṁ śamā̱ye a̍gne ta̱nva̍ṁ juṣasva || 3.001.01 ||

Mandala : 3

Sukta : 1

Suktam :   1



प्राञ्चं॑ य॒ज्ञं च॑कृम॒ वर्ध॑तां॒ गीः स॒मिद्भि॑र॒ग्निं नम॑सा दुवस्यन् । दि॒वः श॑शासुर्वि॒दथा॑ कवी॒नां गृत्सा॑य चित्त॒वसे॑ गा॒तुमी॑षुः ॥ ३.००१.०२ ॥
prāñca̍ṁ ya̱jñaṁ ca̍kṛma̱ vardha̍tā̱ṁ gīḥ sa̱midbhi̍ra̱gniṁ nama̍sā duvasyan | di̱vaḥ śa̍śāsurvi̱dathā̍ kavī̱nāṁ gṛtsā̍ya citta̱vase̍ gā̱tumī̍ṣuḥ || 3.001.02 ||

Mandala : 3

Sukta : 1

Suktam :   2



मयो॑ दधे॒ मेधि॑रः पू॒तद॑क्षो दि॒वः सु॒बन्धु॑र्ज॒नुषा॑ पृथि॒व्याः । अवि॑न्दन्नु दर्श॒तम॒प्स्व॑न्तर्दे॒वासो॑ अ॒ग्निम॒पसि॒ स्वसॄ॑णाम् ॥ ३.००१.०३ ॥
mayo̍ dadhe̱ medhi̍raḥ pū̱tada̍kṣo di̱vaḥ su̱bandhu̍rja̱nuṣā̍ pṛthi̱vyāḥ | avi̍ndannu darśa̱tama̱psva1̱̍ntarde̱vāso̍ a̱gnima̱pasi̱ svasṝ̍ṇām || 3.001.03 ||

Mandala : 3

Sukta : 1

Suktam :   3



अव॑र्धयन्सु॒भगं॑ स॒प्त य॒ह्वीः श्वे॒तं ज॑ज्ञा॒नम॑रु॒षं म॑हि॒त्वा । शिशुं॒ न जा॒तम॒भ्या॑रु॒रश्वा॑ दे॒वासो॑ अ॒ग्निं जनि॑मन्वपुष्यन् ॥ ३.००१.०४ ॥
ava̍rdhayansu̱bhaga̍ṁ sa̱pta ya̱hvīḥ śve̱taṁ ja̍jñā̱nama̍ru̱ṣaṁ ma̍hi̱tvā | śiśu̱ṁ na jā̱tama̱bhyā̍ru̱raśvā̍ de̱vāso̍ a̱gniṁ jani̍manvapuṣyan || 3.001.04 ||

Mandala : 3

Sukta : 1

Suktam :   4



शु॒क्रेभि॒रङ्गै॒ रज॑ आतत॒न्वान्क्रतुं॑ पुना॒नः क॒विभिः॑ प॒वित्रैः॑ । शो॒चिर्वसा॑नः॒ पर्यायु॑र॒पां श्रियो॑ मिमीते बृह॒तीरनू॑नाः ॥ ३.००१.०५ ॥
śu̱krebhi̱raṅgai̱ raja̍ ātata̱nvānkratu̍ṁ punā̱naḥ ka̱vibhi̍ḥ pa̱vitrai̍ḥ | śo̱cirvasā̍na̱ḥ paryāyu̍ra̱pāṁ śriyo̍ mimīte bṛha̱tīranū̍nāḥ || 3.001.05 ||

Mandala : 3

Sukta : 1

Suktam :   5



व॒व्राजा॑ सी॒मन॑दती॒रद॑ब्धा दि॒वो य॒ह्वीरव॑साना॒ अन॑ग्नाः । सना॒ अत्र॑ युव॒तयः॒ सयो॑नी॒रेकं॒ गर्भं॑ दधिरे स॒प्त वाणीः॑ ॥ ३.००१.०६ ॥
va̱vrājā̍ sī̱mana̍datī̱rada̍bdhā di̱vo ya̱hvīrava̍sānā̱ ana̍gnāḥ | sanā̱ atra̍ yuva̱taya̱ḥ sayo̍nī̱reka̱ṁ garbha̍ṁ dadhire sa̱pta vāṇī̍ḥ || 3.001.06 ||

Mandala : 3

Sukta : 1

Suktam :   6



स्ती॒र्णा अ॑स्य सं॒हतो॑ वि॒श्वरू॑पा घृ॒तस्य॒ योनौ॑ स्र॒वथे॒ मधू॑नाम् । अस्थु॒रत्र॑ धे॒नवः॒ पिन्व॑माना म॒ही द॒स्मस्य॑ मा॒तरा॑ समी॒ची ॥ ३.००१.०७ ॥
stī̱rṇā a̍sya sa̱ṁhato̍ vi̱śvarū̍pā ghṛ̱tasya̱ yonau̍ sra̱vathe̱ madhū̍nām | asthu̱ratra̍ dhe̱nava̱ḥ pinva̍mānā ma̱hī da̱smasya̍ mā̱tarā̍ samī̱cī || 3.001.07 ||

Mandala : 3

Sukta : 1

Suktam :   7



ब॒भ्रा॒णः सू॑नो सहसो॒ व्य॑द्यौ॒द्दधा॑नः शु॒क्रा र॑भ॒सा वपूं॑षि । श्चोत॑न्ति॒ धारा॒ मधु॑नो घृ॒तस्य॒ वृषा॒ यत्र॑ वावृ॒धे काव्ये॑न ॥ ३.००१.०८ ॥
ba̱bhrā̱ṇaḥ sū̍no sahaso̱ vya̍dyau̱ddadhā̍naḥ śu̱krā ra̍bha̱sā vapū̍ṁṣi | ścota̍nti̱ dhārā̱ madhu̍no ghṛ̱tasya̱ vṛṣā̱ yatra̍ vāvṛ̱dhe kāvye̍na || 3.001.08 ||

Mandala : 3

Sukta : 1

Suktam :   8



पि॒तुश्चि॒दूध॑र्ज॒नुषा॑ विवेद॒ व्य॑स्य॒ धारा॑ असृज॒द्वि धेनाः॑ । गुहा॒ चर॑न्तं॒ सखि॑भिः शि॒वेभि॑र्दि॒वो य॒ह्वीभि॒र्न गुहा॑ बभूव ॥ ३.००१.०९ ॥
pi̱tuści̱dūdha̍rja̱nuṣā̍ viveda̱ vya̍sya̱ dhārā̍ asṛja̱dvi dhenā̍ḥ | guhā̱ cara̍nta̱ṁ sakhi̍bhiḥ śi̱vebhi̍rdi̱vo ya̱hvībhi̱rna guhā̍ babhūva || 3.001.09 ||

Mandala : 3

Sukta : 1

Suktam :   9



पि॒तुश्च॒ गर्भं॑ जनि॒तुश्च॑ बभ्रे पू॒र्वीरेको॑ अधय॒त्पीप्या॑नाः । वृष्णे॑ स॒पत्नी॒ शुच॑ये॒ सब॑न्धू उ॒भे अ॑स्मै मनु॒ष्ये॒॑ नि पा॑हि ॥ ३.००१.१० ॥
pi̱tuśca̱ garbha̍ṁ jani̱tuśca̍ babhre pū̱rvīreko̍ adhaya̱tpīpyā̍nāḥ | vṛṣṇe̍ sa̱patnī̱ śuca̍ye̱ saba̍ndhū u̱bhe a̍smai manu̱ṣye̱3̱̍ ni pā̍hi || 3.001.10 ||

Mandala : 3

Sukta : 1

Suktam :   10



उ॒रौ म॒हाँ अ॑निबा॒धे व॑व॒र्धापो॑ अ॒ग्निं य॒शसः॒ सं हि पू॒र्वीः । ऋ॒तस्य॒ योना॑वशय॒द्दमू॑ना जामी॒नाम॒ग्निर॒पसि॒ स्वसॄ॑णाम् ॥ ३.००१.११ ॥
u̱rau ma̱hā a̍nibā̱dhe va̍va̱rdhāpo̍ a̱gniṁ ya̱śasa̱ḥ saṁ hi pū̱rvīḥ | ṛ̱tasya̱ yonā̍vaśaya̱ddamū̍nā jāmī̱nāma̱gnira̱pasi̱ svasṝ̍ṇām || 3.001.11 ||

Mandala : 3

Sukta : 1

Suktam :   11



अ॒क्रो न ब॒भ्रिः स॑मि॒थे म॒हीनां॑ दिदृ॒क्षेयः॑ सू॒नवे॒ भाऋ॑जीकः । उदु॒स्रिया॒ जनि॑ता॒ यो ज॒जाना॒पां गर्भो॒ नृत॑मो य॒ह्वो अ॒ग्निः ॥ ३.००१.१२ ॥
a̱kro na ba̱bhriḥ sa̍mi̱the ma̱hīnā̍ṁ didṛ̱kṣeya̍ḥ sū̱nave̱ bhāṛ̍jīkaḥ | udu̱sriyā̱ jani̍tā̱ yo ja̱jānā̱pāṁ garbho̱ nṛta̍mo ya̱hvo a̱gniḥ || 3.001.12 ||

Mandala : 3

Sukta : 1

Suktam :   12



अ॒पां गर्भं॑ दर्श॒तमोष॑धीनां॒ वना॑ जजान सु॒भगा॒ विरू॑पम् । दे॒वास॑श्चि॒न्मन॑सा॒ सं हि ज॒ग्मुः पनि॑ष्ठं जा॒तं त॒वसं॑ दुवस्यन् ॥ ३.००१.१३ ॥
a̱pāṁ garbha̍ṁ darśa̱tamoṣa̍dhīnā̱ṁ vanā̍ jajāna su̱bhagā̱ virū̍pam | de̱vāsa̍ści̱nmana̍sā̱ saṁ hi ja̱gmuḥ pani̍ṣṭhaṁ jā̱taṁ ta̱vasa̍ṁ duvasyan || 3.001.13 ||

Mandala : 3

Sukta : 1

Suktam :   13



बृ॒हन्त॒ इद्भा॒नवो॒ भाऋ॑जीकम॒ग्निं स॑चन्त वि॒द्युतो॒ न शु॒क्राः । गुहे॑व वृ॒द्धं सद॑सि॒ स्वे अ॒न्तर॑पा॒र ऊ॒र्वे अ॒मृतं॒ दुहा॑नाः ॥ ३.००१.१४ ॥
bṛ̱hanta̱ idbhā̱navo̱ bhāṛ̍jīkama̱gniṁ sa̍canta vi̱dyuto̱ na śu̱krāḥ | guhe̍va vṛ̱ddhaṁ sada̍si̱ sve a̱ntara̍pā̱ra ū̱rve a̱mṛta̱ṁ duhā̍nāḥ || 3.001.14 ||

Mandala : 3

Sukta : 1

Suktam :   14



ईळे॑ च त्वा॒ यज॑मानो ह॒विर्भि॒रीळे॑ सखि॒त्वं सु॑म॒तिं निका॑मः । दे॒वैरवो॑ मिमीहि॒ सं ज॑रि॒त्रे रक्षा॑ च नो॒ दम्ये॑भि॒रनी॑कैः ॥ ३.००१.१५ ॥
īḻe̍ ca tvā̱ yaja̍māno ha̱virbhi̱rīḻe̍ sakhi̱tvaṁ su̍ma̱tiṁ nikā̍maḥ | de̱vairavo̍ mimīhi̱ saṁ ja̍ri̱tre rakṣā̍ ca no̱ damye̍bhi̱ranī̍kaiḥ || 3.001.15 ||

Mandala : 3

Sukta : 1

Suktam :   15



उ॒प॒क्षे॒तार॒स्तव॑ सुप्रणी॒तेऽग्ने॒ विश्वा॑नि॒ धन्या॒ दधा॑नाः । सु॒रेत॑सा॒ श्रव॑सा॒ तुञ्ज॑माना अ॒भि ष्या॑म पृतना॒यूँरदे॑वान् ॥ ३.००१.१६ ॥
u̱pa̱kṣe̱tāra̱stava̍ supraṇī̱te'gne̱ viśvā̍ni̱ dhanyā̱ dadhā̍nāḥ | su̱reta̍sā̱ śrava̍sā̱ tuñja̍mānā a̱bhi ṣyā̍ma pṛtanā̱yūrade̍vān || 3.001.16 ||

Mandala : 3

Sukta : 1

Suktam :   16



आ दे॒वाना॑मभवः के॒तुर॑ग्ने म॒न्द्रो विश्वा॑नि॒ काव्या॑नि वि॒द्वान् । प्रति॒ मर्ता॑ँ अवासयो॒ दमू॑ना॒ अनु॑ दे॒वान्र॑थि॒रो या॑सि॒ साध॑न् ॥ ३.००१.१७ ॥
ā de̱vānā̍mabhavaḥ ke̱tura̍gne ma̱ndro viśvā̍ni̱ kāvyā̍ni vi̱dvān | prati̱ martā̍ avāsayo̱ damū̍nā̱ anu̍ de̱vānra̍thi̱ro yā̍si̱ sādha̍n || 3.001.17 ||

Mandala : 3

Sukta : 1

Suktam :   17



नि दु॑रो॒णे अ॒मृतो॒ मर्त्या॑नां॒ राजा॑ ससाद वि॒दथा॑नि॒ साध॑न् । घृ॒तप्र॑तीक उर्वि॒या व्य॑द्यौद॒ग्निर्विश्वा॑नि॒ काव्या॑नि वि॒द्वान् ॥ ३.००१.१८ ॥
ni du̍ro̱ṇe a̱mṛto̱ martyā̍nā̱ṁ rājā̍ sasāda vi̱dathā̍ni̱ sādha̍n | ghṛ̱tapra̍tīka urvi̱yā vya̍dyauda̱gnirviśvā̍ni̱ kāvyā̍ni vi̱dvān || 3.001.18 ||

Mandala : 3

Sukta : 1

Suktam :   18



आ नो॑ गहि स॒ख्येभिः॑ शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् । अ॒स्मे र॒यिं ब॑हु॒लं संत॑रुत्रं सु॒वाचं॑ भा॒गं य॒शसं॑ कृधी नः ॥ ३.००१.१९ ॥
ā no̍ gahi sa̱khyebhi̍ḥ śi̱vebhi̍rma̱hānma̱hībhi̍rū̱tibhi̍ḥ sara̱ṇyan | a̱sme ra̱yiṁ ba̍hu̱laṁ saṁta̍rutraṁ su̱vāca̍ṁ bhā̱gaṁ ya̱śasa̍ṁ kṛdhī naḥ || 3.001.19 ||

Mandala : 3

Sukta : 1

Suktam :   19



ए॒ता ते॑ अग्ने॒ जनि॑मा॒ सना॑नि॒ प्र पू॒र्व्याय॒ नूत॑नानि वोचम् । म॒हान्ति॒ वृष्णे॒ सव॑ना कृ॒तेमा जन्म॑ञ्जन्म॒न्निहि॑तो जा॒तवे॑दाः ॥ ३.००१.२० ॥
e̱tā te̍ agne̱ jani̍mā̱ sanā̍ni̱ pra pū̱rvyāya̱ nūta̍nāni vocam | ma̱hānti̱ vṛṣṇe̱ sava̍nā kṛ̱temā janma̍ñjanma̱nnihi̍to jā̱tave̍dāḥ || 3.001.20 ||

Mandala : 3

Sukta : 1

Suktam :   20



जन्म॑ञ्जन्म॒न्निहि॑तो जा॒तवे॑दा वि॒श्वामि॑त्रेभिरिध्यते॒ अज॑स्रः । तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥ ३.००१.२१ ॥
janma̍ñjanma̱nnihi̍to jā̱tave̍dā vi̱śvāmi̍trebhiridhyate̱ aja̍sraḥ | tasya̍ va̱yaṁ su̍ma̱tau ya̱jñiya̱syāpi̍ bha̱dre sau̍mana̱se syā̍ma || 3.001.21 ||

Mandala : 3

Sukta : 1

Suktam :   21



इ॒मं य॒ज्ञं स॑हसाव॒न्त्वं नो॑ देव॒त्रा धे॑हि सुक्रतो॒ ररा॑णः । प्र यं॑सि होतर्बृह॒तीरिषो॒ नोऽग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ॥ ३.००१.२२ ॥
i̱maṁ ya̱jñaṁ sa̍hasāva̱ntvaṁ no̍ deva̱trā dhe̍hi sukrato̱ rarā̍ṇaḥ | pra ya̍ṁsi hotarbṛha̱tīriṣo̱ no'gne̱ mahi̱ dravi̍ṇa̱mā ya̍jasva || 3.001.22 ||

Mandala : 3

Sukta : 1

Suktam :   22



इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध । स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥ ३.००१.२३ ॥
iḻā̍magne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha | syānna̍ḥ sū̱nustana̍yo vi̱jāvāgne̱ sā te̍ suma̱tirbhū̍tva̱sme || 3.001.23 ||

Mandala : 3

Sukta : 1

Suktam :   23


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In