Rig Veda

Mandala 10

Sukta 10


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वाम॑ग्ने मनी॒षिणः॑ स॒म्राजं॑ चर्षणी॒नाम् । दे॒वं मर्ता॑स इन्धते॒ सम॑ध्व॒रे ॥ ३.०१०.०१ ॥
tvāma̍gne manī̱ṣiṇa̍ḥ sa̱mrāja̍ṁ carṣaṇī̱nām | de̱vaṁ martā̍sa indhate̱ sama̍dhva̱re || 3.010.01 ||

Mandala : 3

Sukta : 10

Suktam :   1



त्वां य॒ज्ञेष्वृ॒त्विज॒मग्ने॒ होता॑रमीळते । गो॒पा ऋ॒तस्य॑ दीदिहि॒ स्वे दमे॑ ॥ ३.०१०.०२ ॥
tvāṁ ya̱jñeṣvṛ̱tvija̱magne̱ hotā̍ramīḻate | go̱pā ṛ̱tasya̍ dīdihi̱ sve dame̍ || 3.010.02 ||

Mandala : 3

Sukta : 10

Suktam :   2



स घा॒ यस्ते॒ ददा॑शति स॒मिधा॑ जा॒तवे॑दसे । सो अ॑ग्ने धत्ते सु॒वीर्यं॒ स पु॑ष्यति ॥ ३.०१०.०३ ॥
sa ghā̱ yaste̱ dadā̍śati sa̱midhā̍ jā̱tave̍dase | so a̍gne dhatte su̱vīrya̱ṁ sa pu̍ṣyati || 3.010.03 ||

Mandala : 3

Sukta : 10

Suktam :   3



स के॒तुर॑ध्व॒राणा॑म॒ग्निर्दे॒वेभि॒रा ग॑मत् । अ॒ञ्जा॒नः स॒प्त होतृ॑भिर्ह॒विष्म॑ते ॥ ३.०१०.०४ ॥
sa ke̱tura̍dhva̱rāṇā̍ma̱gnirde̱vebhi̱rā ga̍mat | a̱ñjā̱naḥ sa̱pta hotṛ̍bhirha̱viṣma̍te || 3.010.04 ||

Mandala : 3

Sukta : 10

Suktam :   4



प्र होत्रे॑ पू॒र्व्यं वचो॒ऽग्नये॑ भरता बृ॒हत् । वि॒पां ज्योतीं॑षि॒ बिभ्र॑ते॒ न वे॒धसे॑ ॥ ३.०१०.०५ ॥
pra hotre̍ pū̱rvyaṁ vaco̱'gnaye̍ bharatā bṛ̱hat | vi̱pāṁ jyotī̍ṁṣi̱ bibhra̍te̱ na ve̱dhase̍ || 3.010.05 ||

Mandala : 3

Sukta : 10

Suktam :   5



अ॒ग्निं व॑र्धन्तु नो॒ गिरो॒ यतो॒ जाय॑त उ॒क्थ्यः॑ । म॒हे वाजा॑य॒ द्रवि॑णाय दर्श॒तः ॥ ३.०१०.०६ ॥
a̱gniṁ va̍rdhantu no̱ giro̱ yato̱ jāya̍ta u̱kthya̍ḥ | ma̱he vājā̍ya̱ dravi̍ṇāya darśa̱taḥ || 3.010.06 ||

Mandala : 3

Sukta : 10

Suktam :   6



अग्ने॒ यजि॑ष्ठो अध्व॒रे दे॒वान्दे॑वय॒ते य॑ज । होता॑ म॒न्द्रो वि रा॑ज॒स्यति॒ स्रिधः॑ ॥ ३.०१०.०७ ॥
agne̱ yaji̍ṣṭho adhva̱re de̱vānde̍vaya̱te ya̍ja | hotā̍ ma̱ndro vi rā̍ja̱syati̱ sridha̍ḥ || 3.010.07 ||

Mandala : 3

Sukta : 10

Suktam :   7



स नः॑ पावक दीदिहि द्यु॒मद॒स्मे सु॒वीर्य॑म् । भवा॑ स्तो॒तृभ्यो॒ अन्त॑मः स्व॒स्तये॑ ॥ ३.०१०.०८ ॥
sa na̍ḥ pāvaka dīdihi dyu̱mada̱sme su̱vīrya̍m | bhavā̍ sto̱tṛbhyo̱ anta̍maḥ sva̱staye̍ || 3.010.08 ||

Mandala : 3

Sukta : 10

Suktam :   8



तं त्वा॒ विप्रा॑ विप॒न्यवो॑ जागृ॒वांसः॒ समि॑न्धते । ह॒व्य॒वाह॒मम॑र्त्यं सहो॒वृध॑म् ॥ ३.०१०.०९ ॥
taṁ tvā̱ viprā̍ vipa̱nyavo̍ jāgṛ̱vāṁsa̱ḥ sami̍ndhate | ha̱vya̱vāha̱mama̍rtyaṁ saho̱vṛdha̍m || 3.010.09 ||

Mandala : 3

Sukta : 10

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In