Rig Veda

Mandala 14

Sukta 14


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ होता॑ म॒न्द्रो वि॒दथा॑न्यस्थात्स॒त्यो यज्वा॑ क॒वित॑मः॒ स वे॒धाः । वि॒द्युद्र॑थः॒ सह॑सस्पु॒त्रो अ॒ग्निः शो॒चिष्के॑शः पृथि॒व्यां पाजो॑ अश्रेत् ॥ ३.०१४.०१ ॥
ā hotā̍ ma̱ndro vi̱dathā̍nyasthātsa̱tyo yajvā̍ ka̱vita̍ma̱ḥ sa ve̱dhāḥ | vi̱dyudra̍tha̱ḥ saha̍saspu̱tro a̱gniḥ śo̱ciṣke̍śaḥ pṛthi̱vyāṁ pājo̍ aśret || 3.014.01 ||

Mandala : 3

Sukta : 14

Suktam :   1



अया॑मि ते॒ नम॑‍उक्तिं जुषस्व॒ ऋता॑व॒स्तुभ्यं॒ चेत॑ते सहस्वः । वि॒द्वाँ आ व॑क्षि वि॒दुषो॒ नि ष॑त्सि॒ मध्य॒ आ ब॒र्हिरू॒तये॑ यजत्र ॥ ३.०१४.०२ ॥
ayā̍mi te̱ nama̍uktiṁ juṣasva̱ ṛtā̍va̱stubhya̱ṁ ceta̍te sahasvaḥ | vi̱dvā ā va̍kṣi vi̱duṣo̱ ni ṣa̍tsi̱ madhya̱ ā ba̱rhirū̱taye̍ yajatra || 3.014.02 ||

Mandala : 3

Sukta : 14

Suktam :   2



द्रव॑तां त उ॒षसा॑ वा॒जय॑न्ती॒ अग्ने॒ वात॑स्य प॒थ्या॑भि॒रच्छ॑ । यत्सी॑म॒ञ्जन्ति॑ पू॒र्व्यं ह॒विर्भि॒रा व॒न्धुरे॑व तस्थतुर्दुरो॒णे ॥ ३.०१४.०३ ॥
drava̍tāṁ ta u̱ṣasā̍ vā̱jaya̍ntī̱ agne̱ vāta̍sya pa̱thyā̍bhi̱raccha̍ | yatsī̍ma̱ñjanti̍ pū̱rvyaṁ ha̱virbhi̱rā va̱ndhure̍va tasthaturduro̱ṇe || 3.014.03 ||

Mandala : 3

Sukta : 14

Suktam :   3



मि॒त्रश्च॒ तुभ्यं॒ वरु॑णः सह॒स्वोऽग्ने॒ विश्वे॑ म॒रुतः॑ सु॒म्नम॑र्चन् । यच्छो॒चिषा॑ सहसस्पुत्र॒ तिष्ठा॑ अ॒भि क्षि॒तीः प्र॒थय॒न्सूर्यो॒ नॄन् ॥ ३.०१४.०४ ॥
mi̱traśca̱ tubhya̱ṁ varu̍ṇaḥ saha̱svo'gne̱ viśve̍ ma̱ruta̍ḥ su̱mnama̍rcan | yaccho̱ciṣā̍ sahasasputra̱ tiṣṭhā̍ a̱bhi kṣi̱tīḥ pra̱thaya̱nsūryo̱ nṝn || 3.014.04 ||

Mandala : 3

Sukta : 14

Suktam :   4



व॒यं ते॑ अ॒द्य र॑रि॒मा हि काम॑मुत्ता॒नह॑स्ता॒ नम॑सोप॒सद्य॑ । यजि॑ष्ठेन॒ मन॑सा यक्षि दे॒वानस्रे॑धता॒ मन्म॑ना॒ विप्रो॑ अग्ने ॥ ३.०१४.०५ ॥
va̱yaṁ te̍ a̱dya ra̍ri̱mā hi kāma̍muttā̱naha̍stā̱ nama̍sopa̱sadya̍ | yaji̍ṣṭhena̱ mana̍sā yakṣi de̱vānasre̍dhatā̱ manma̍nā̱ vipro̍ agne || 3.014.05 ||

Mandala : 3

Sukta : 14

Suktam :   5



त्वद्धि पु॑त्र सहसो॒ वि पू॒र्वीर्दे॒वस्य॒ यन्त्यू॒तयो॒ वि वाजाः॑ । त्वं दे॑हि सह॒स्रिणं॑ र॒यिं नो॑ऽद्रो॒घेण॒ वच॑सा स॒त्यम॑ग्ने ॥ ३.०१४.०६ ॥
tvaddhi pu̍tra sahaso̱ vi pū̱rvīrde̱vasya̱ yantyū̱tayo̱ vi vājā̍ḥ | tvaṁ de̍hi saha̱sriṇa̍ṁ ra̱yiṁ no̍'dro̱gheṇa̱ vaca̍sā sa̱tyama̍gne || 3.014.06 ||

Mandala : 3

Sukta : 14

Suktam :   6



तुभ्यं॑ दक्ष कविक्रतो॒ यानी॒मा देव॒ मर्ता॑सो अध्व॒रे अक॑र्म । त्वं विश्व॑स्य सु॒रथ॑स्य बोधि॒ सर्वं॒ तद॑ग्ने अमृत स्वदे॒ह ॥ ३.०१४.०७ ॥
tubhya̍ṁ dakṣa kavikrato̱ yānī̱mā deva̱ martā̍so adhva̱re aka̍rma | tvaṁ viśva̍sya su̱ratha̍sya bodhi̱ sarva̱ṁ tada̍gne amṛta svade̱ha || 3.014.07 ||

Mandala : 3

Sukta : 14

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In