Rig Veda

Mandala 17

Sukta 17


This overlay will guide you through the buttons:

संस्कृत्म
A English

स॒मि॒ध्यमा॑नः प्रथ॒मानु॒ धर्मा॒ सम॒क्तुभि॑रज्यते वि॒श्ववा॑रः । शो॒चिष्के॑शो घृ॒तनि॑र्णिक्पाव॒कः सु॑य॒ज्ञो अ॒ग्निर्य॒जथा॑य दे॒वान् ॥ ३.०१७.०१ ॥
sa̱mi̱dhyamā̍naḥ pratha̱mānu̱ dharmā̱ sama̱ktubhi̍rajyate vi̱śvavā̍raḥ | śo̱ciṣke̍śo ghṛ̱tani̍rṇikpāva̱kaḥ su̍ya̱jño a̱gnirya̱jathā̍ya de̱vān || 3.017.01 ||

Mandala : 3

Sukta : 17

Suktam :   1



यथाय॑जो हो॒त्रम॑ग्ने पृथि॒व्या यथा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान् । ए॒वानेन॑ ह॒विषा॑ यक्षि दे॒वान्म॑नु॒ष्वद्य॒ज्ञं प्र ति॑रे॒मम॒द्य ॥ ३.०१७.०२ ॥
yathāya̍jo ho̱trama̍gne pṛthi̱vyā yathā̍ di̱vo jā̍tavedaściki̱tvān | e̱vānena̍ ha̱viṣā̍ yakṣi de̱vānma̍nu̱ṣvadya̱jñaṁ pra ti̍re̱mama̱dya || 3.017.02 ||

Mandala : 3

Sukta : 17

Suktam :   2



त्रीण्यायूं॑षि॒ तव॑ जातवेदस्ति॒स्र आ॒जानी॑रु॒षस॑स्ते अग्ने । ताभि॑र्दे॒वाना॒मवो॑ यक्षि वि॒द्वानथा॑ भव॒ यज॑मानाय॒ शं योः ॥ ३.०१७.०३ ॥
trīṇyāyū̍ṁṣi̱ tava̍ jātavedasti̱sra ā̱jānī̍ru̱ṣasa̍ste agne | tābhi̍rde̱vānā̱mavo̍ yakṣi vi̱dvānathā̍ bhava̱ yaja̍mānāya̱ śaṁ yoḥ || 3.017.03 ||

Mandala : 3

Sukta : 17

Suktam :   3



अ॒ग्निं सु॑दी॒तिं सु॒दृशं॑ गृ॒णन्तो॑ नम॒स्याम॒स्त्वेड्यं॑ जातवेदः । त्वां दू॒तम॑र॒तिं ह॑व्य॒वाहं॑ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि॑म् ॥ ३.०१७.०४ ॥
a̱gniṁ su̍dī̱tiṁ su̱dṛśa̍ṁ gṛ̱ṇanto̍ nama̱syāma̱stveḍya̍ṁ jātavedaḥ | tvāṁ dū̱tama̍ra̱tiṁ ha̍vya̱vāha̍ṁ de̱vā a̍kṛṇvanna̱mṛta̍sya̱ nābhi̍m || 3.017.04 ||

Mandala : 3

Sukta : 17

Suktam :   4



यस्त्वद्धोता॒ पूर्वो॑ अग्ने॒ यजी॑यान्द्वि॒ता च॒ सत्ता॑ स्व॒धया॑ च श॒म्भुः । तस्यानु॒ धर्म॒ प्र य॑जा चिकि॒त्वोऽथ॑ नो धा अध्व॒रं दे॒ववी॑तौ ॥ ३.०१७.०५ ॥
yastvaddhotā̱ pūrvo̍ agne̱ yajī̍yāndvi̱tā ca̱ sattā̍ sva̱dhayā̍ ca śa̱mbhuḥ | tasyānu̱ dharma̱ pra ya̍jā ciki̱tvo'tha̍ no dhā adhva̱raṁ de̱vavī̍tau || 3.017.05 ||

Mandala : 3

Sukta : 17

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In