Rig Veda

Mandala 2

Sukta 2


This overlay will guide you through the buttons:

संस्कृत्म
A English

वै॒श्वा॒न॒राय॑ धि॒षणा॑मृता॒वृधे॑ घृ॒तं न पू॒तम॒ग्नये॑ जनामसि । द्वि॒ता होता॑रं॒ मनु॑षश्च वा॒घतो॑ धि॒या रथं॒ न कुलि॑शः॒ समृ॑ण्वति ॥ ३.००२.०१ ॥
vai̱śvā̱na̱rāya̍ dhi̱ṣaṇā̍mṛtā̱vṛdhe̍ ghṛ̱taṁ na pū̱tama̱gnaye̍ janāmasi | dvi̱tā hotā̍ra̱ṁ manu̍ṣaśca vā̱ghato̍ dhi̱yā ratha̱ṁ na kuli̍śa̱ḥ samṛ̍ṇvati || 3.002.01 ||

Mandala : 3

Sukta : 2

Suktam :   1



स रो॑चयज्ज॒नुषा॒ रोद॑सी उ॒भे स मा॒त्रोर॑भवत्पु॒त्र ईड्यः॑ । ह॒व्य॒वाळ॒ग्निर॒जर॒श्चनो॑हितो दू॒ळभो॑ वि॒शामति॑थिर्वि॒भाव॑सुः ॥ ३.००२.०२ ॥
sa ro̍cayajja̱nuṣā̱ roda̍sī u̱bhe sa mā̱trora̍bhavatpu̱tra īḍya̍ḥ | ha̱vya̱vāḻa̱gnira̱jara̱ścano̍hito dū̱ḻabho̍ vi̱śāmati̍thirvi̱bhāva̍suḥ || 3.002.02 ||

Mandala : 3

Sukta : 2

Suktam :   2



क्रत्वा॒ दक्ष॑स्य॒ तरु॑षो॒ विध॑र्मणि दे॒वासो॑ अ॒ग्निं ज॑नयन्त॒ चित्ति॑भिः । रु॒रु॒चा॒नं भा॒नुना॒ ज्योति॑षा म॒हामत्यं॒ न वाजं॑ सनि॒ष्यन्नुप॑ ब्रुवे ॥ ३.००२.०३ ॥
kratvā̱ dakṣa̍sya̱ taru̍ṣo̱ vidha̍rmaṇi de̱vāso̍ a̱gniṁ ja̍nayanta̱ citti̍bhiḥ | ru̱ru̱cā̱naṁ bhā̱nunā̱ jyoti̍ṣā ma̱hāmatya̱ṁ na vāja̍ṁ sani̱ṣyannupa̍ bruve || 3.002.03 ||

Mandala : 3

Sukta : 2

Suktam :   3



आ म॒न्द्रस्य॑ सनि॒ष्यन्तो॒ वरे॑ण्यं वृणी॒महे॒ अह्र॑यं॒ वाज॑मृ॒ग्मिय॑म् । रा॒तिं भृगू॑णामु॒शिजं॑ क॒विक्र॑तुम॒ग्निं राज॑न्तं दि॒व्येन॑ शो॒चिषा॑ ॥ ३.००२.०४ ॥
ā ma̱ndrasya̍ sani̱ṣyanto̱ vare̍ṇyaṁ vṛṇī̱mahe̱ ahra̍ya̱ṁ vāja̍mṛ̱gmiya̍m | rā̱tiṁ bhṛgū̍ṇāmu̱śija̍ṁ ka̱vikra̍tuma̱gniṁ rāja̍ntaṁ di̱vyena̍ śo̱ciṣā̍ || 3.002.04 ||

Mandala : 3

Sukta : 2

Suktam :   4



अ॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जना॒ वाज॑श्रवसमि॒ह वृ॒क्तब॑र्हिषः । य॒तस्रु॑चः सु॒रुचं॑ वि॒श्वदे॑व्यं रु॒द्रं य॒ज्ञानां॒ साध॑दिष्टिम॒पसा॑म् ॥ ३.००२.०५ ॥
a̱gniṁ su̱mnāya̍ dadhire pu̱ro janā̱ vāja̍śravasami̱ha vṛ̱ktaba̍rhiṣaḥ | ya̱tasru̍caḥ su̱ruca̍ṁ vi̱śvade̍vyaṁ ru̱draṁ ya̱jñānā̱ṁ sādha̍diṣṭima̱pasā̍m || 3.002.05 ||

Mandala : 3

Sukta : 2

Suktam :   5



पाव॑कशोचे॒ तव॒ हि क्षयं॒ परि॒ होत॑र्य॒ज्ञेषु॑ वृ॒क्तब॑र्हिषो॒ नरः॑ । अग्ने॒ दुव॑ इ॒च्छमा॑नास॒ आप्य॒मुपा॑सते॒ द्रवि॑णं धेहि॒ तेभ्यः॑ ॥ ३.००२.०६ ॥
pāva̍kaśoce̱ tava̱ hi kṣaya̱ṁ pari̱ hota̍rya̱jñeṣu̍ vṛ̱ktaba̍rhiṣo̱ nara̍ḥ | agne̱ duva̍ i̱cchamā̍nāsa̱ āpya̱mupā̍sate̱ dravi̍ṇaṁ dhehi̱ tebhya̍ḥ || 3.002.06 ||

Mandala : 3

Sukta : 2

Suktam :   6



आ रोद॑सी अपृण॒दा स्व॑र्म॒हज्जा॒तं यदे॑नम॒पसो॒ अधा॑रयन् । सो अ॑ध्व॒राय॒ परि॑ णीयते क॒विरत्यो॒ न वाज॑सातये॒ चनो॑हितः ॥ ३.००२.०७ ॥
ā roda̍sī apṛṇa̱dā sva̍rma̱hajjā̱taṁ yade̍nama̱paso̱ adhā̍rayan | so a̍dhva̱rāya̱ pari̍ ṇīyate ka̱viratyo̱ na vāja̍sātaye̱ cano̍hitaḥ || 3.002.07 ||

Mandala : 3

Sukta : 2

Suktam :   7



न॒म॒स्यत॑ ह॒व्यदा॑तिं स्वध्व॒रं दु॑व॒स्यत॒ दम्यं॑ जा॒तवे॑दसम् । र॒थीरृ॒तस्य॑ बृह॒तो विच॑र्षणिर॒ग्निर्दे॒वाना॑मभवत्पु॒रोहि॑तः ॥ ३.००२.०८ ॥
na̱ma̱syata̍ ha̱vyadā̍tiṁ svadhva̱raṁ du̍va̱syata̱ damya̍ṁ jā̱tave̍dasam | ra̱thīrṛ̱tasya̍ bṛha̱to vica̍rṣaṇira̱gnirde̱vānā̍mabhavatpu̱rohi̍taḥ || 3.002.08 ||

Mandala : 3

Sukta : 2

Suktam :   8



ति॒स्रो य॒ह्वस्य॑ स॒मिधः॒ परि॑ज्मनो॒ऽग्नेर॑पुनन्नु॒शिजो॒ अमृ॑त्यवः । तासा॒मेका॒मद॑धु॒र्मर्त्ये॒ भुज॑मु लो॒कमु॒ द्वे उप॑ जा॒मिमी॑यतुः ॥ ३.००२.०९ ॥
ti̱sro ya̱hvasya̍ sa̱midha̱ḥ pari̍jmano̱'gnera̍punannu̱śijo̱ amṛ̍tyavaḥ | tāsā̱mekā̱mada̍dhu̱rmartye̱ bhuja̍mu lo̱kamu̱ dve upa̍ jā̱mimī̍yatuḥ || 3.002.09 ||

Mandala : 3

Sukta : 2

Suktam :   9



वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षी॒रिषः॒ सं सी॑मकृण्व॒न्स्वधि॑तिं॒ न तेज॑से । स उ॒द्वतो॑ नि॒वतो॑ याति॒ वेवि॑ष॒त्स गर्भ॑मे॒षु भुव॑नेषु दीधरत् ॥ ३.००२.१० ॥
vi̱śāṁ ka̱viṁ vi̱śpati̱ṁ mānu̍ṣī̱riṣa̱ḥ saṁ sī̍makṛṇva̱nsvadhi̍ti̱ṁ na teja̍se | sa u̱dvato̍ ni̱vato̍ yāti̱ vevi̍ṣa̱tsa garbha̍me̱ṣu bhuva̍neṣu dīdharat || 3.002.10 ||

Mandala : 3

Sukta : 2

Suktam :   10



स जि॑न्वते ज॒ठरे॑षु प्रजज्ञि॒वान्वृषा॑ चि॒त्रेषु॒ नान॑द॒न्न सिं॒हः । वै॒श्वा॒न॒रः पृ॑थु॒पाजा॒ अम॑र्त्यो॒ वसु॒ रत्ना॒ दय॑मानो॒ वि दा॒शुषे॑ ॥ ३.००२.११ ॥
sa ji̍nvate ja̱ṭhare̍ṣu prajajñi̱vānvṛṣā̍ ci̱treṣu̱ nāna̍da̱nna si̱ṁhaḥ | vai̱śvā̱na̱raḥ pṛ̍thu̱pājā̱ ama̍rtyo̱ vasu̱ ratnā̱ daya̍māno̱ vi dā̱śuṣe̍ || 3.002.11 ||

Mandala : 3

Sukta : 2

Suktam :   11



वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॒मारु॑हद्दि॒वस्पृ॒ष्ठं भन्द॑मानः सु॒मन्म॑भिः । स पू॑र्व॒वज्ज॒नय॑ञ्ज॒न्तवे॒ धनं॑ समा॒नमज्मं॒ पर्ये॑ति॒ जागृ॑विः ॥ ३.००२.१२ ॥
vai̱śvā̱na̱raḥ pra̱tnathā̱ nāka̱māru̍haddi̱vaspṛ̱ṣṭhaṁ bhanda̍mānaḥ su̱manma̍bhiḥ | sa pū̍rva̱vajja̱naya̍ñja̱ntave̱ dhana̍ṁ samā̱namajma̱ṁ parye̍ti̱ jāgṛ̍viḥ || 3.002.12 ||

Mandala : 3

Sukta : 2

Suktam :   12



ऋ॒तावा॑नं य॒ज्ञियं॒ विप्र॑मु॒क्थ्य॑मा यं द॒धे मा॑त॒रिश्वा॑ दि॒वि क्षय॑म् । तं चि॒त्रया॑मं॒ हरि॑केशमीमहे सुदी॒तिम॒ग्निं सु॑वि॒ताय॒ नव्य॑से ॥ ३.००२.१३ ॥
ṛ̱tāvā̍naṁ ya̱jñiya̱ṁ vipra̍mu̱kthya1̱̍mā yaṁ da̱dhe mā̍ta̱riśvā̍ di̱vi kṣaya̍m | taṁ ci̱trayā̍ma̱ṁ hari̍keśamīmahe sudī̱tima̱gniṁ su̍vi̱tāya̱ navya̍se || 3.002.13 ||

Mandala : 3

Sukta : 2

Suktam :   13



शुचिं॒ न याम॑न्निषि॒रं स्व॒र्दृशं॑ के॒तुं दि॒वो रो॑चन॒स्थामु॑ष॒र्बुध॑म् । अ॒ग्निं मू॒र्धानं॑ दि॒वो अप्र॑तिष्कुतं॒ तमी॑महे॒ नम॑सा वा॒जिनं॑ बृ॒हत् ॥ ३.००२.१४ ॥
śuci̱ṁ na yāma̍nniṣi̱raṁ sva̱rdṛśa̍ṁ ke̱tuṁ di̱vo ro̍cana̱sthāmu̍ṣa̱rbudha̍m | a̱gniṁ mū̱rdhāna̍ṁ di̱vo apra̍tiṣkuta̱ṁ tamī̍mahe̱ nama̍sā vā̱jina̍ṁ bṛ̱hat || 3.002.14 ||

Mandala : 3

Sukta : 2

Suktam :   14



म॒न्द्रं होता॑रं॒ शुचि॒मद्व॑याविनं॒ दमू॑नसमु॒क्थ्यं॑ वि॒श्वच॑र्षणिम् । रथं॒ न चि॒त्रं वपु॑षाय दर्श॒तं मनु॑र्हितं॒ सद॒मिद्रा॒य ई॑महे ॥ ३.००२.१५ ॥
ma̱ndraṁ hotā̍ra̱ṁ śuci̱madva̍yāvina̱ṁ damū̍nasamu̱kthya̍ṁ vi̱śvaca̍rṣaṇim | ratha̱ṁ na ci̱traṁ vapu̍ṣāya darśa̱taṁ manu̍rhita̱ṁ sada̱midrā̱ya ī̍mahe || 3.002.15 ||

Mandala : 3

Sukta : 2

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In