Rig Veda

Mandala 23

Sukta 23


This overlay will guide you through the buttons:

संस्कृत्म
A English

निर्म॑थितः॒ सुधि॑त॒ आ स॒धस्थे॒ युवा॑ क॒विर॑ध्व॒रस्य॑ प्रणे॒ता । जूर्य॑त्स्व॒ग्निर॒जरो॒ वने॒ष्वत्रा॑ दधे अ॒मृतं॑ जा॒तवे॑दाः ॥ ३.०२३.०१ ॥
nirma̍thita̱ḥ sudhi̍ta̱ ā sa̱dhasthe̱ yuvā̍ ka̱vira̍dhva̱rasya̍ praṇe̱tā | jūrya̍tsva̱gnira̱jaro̱ vane̱ṣvatrā̍ dadhe a̱mṛta̍ṁ jā̱tave̍dāḥ || 3.023.01 ||

Mandala : 3

Sukta : 23

Suktam :   1



अम॑न्थिष्टां॒ भार॑ता रे॒वद॒ग्निं दे॒वश्र॑वा दे॒ववा॑तः सु॒दक्ष॑म् । अग्ने॒ वि प॑श्य बृह॒ताभि रा॒येषां नो॑ ने॒ता भ॑वता॒दनु॒ द्यून् ॥ ३.०२३.०२ ॥
ama̍nthiṣṭā̱ṁ bhāra̍tā re̱vada̱gniṁ de̱vaśra̍vā de̱vavā̍taḥ su̱dakṣa̍m | agne̱ vi pa̍śya bṛha̱tābhi rā̱yeṣāṁ no̍ ne̱tā bha̍vatā̱danu̱ dyūn || 3.023.02 ||

Mandala : 3

Sukta : 23

Suktam :   2



दश॒ क्षिपः॑ पू॒र्व्यं सी॑मजीजन॒न्सुजा॑तं मा॒तृषु॑ प्रि॒यम् । अ॒ग्निं स्तु॑हि दैववा॒तं दे॑वश्रवो॒ यो जना॑ना॒मस॑द्व॒शी ॥ ३.०२३.०३ ॥
daśa̱ kṣipa̍ḥ pū̱rvyaṁ sī̍majījana̱nsujā̍taṁ mā̱tṛṣu̍ pri̱yam | a̱gniṁ stu̍hi daivavā̱taṁ de̍vaśravo̱ yo janā̍nā̱masa̍dva̱śī || 3.023.03 ||

Mandala : 3

Sukta : 23

Suktam :   3



नि त्वा॑ दधे॒ वर॒ आ पृ॑थि॒व्या इळा॑यास्प॒दे सु॑दिन॒त्वे अह्ना॑म् । दृ॒षद्व॑त्यां॒ मानु॑ष आप॒यायां॒ सर॑स्वत्यां रे॒वद॑ग्ने दिदीहि ॥ ३.०२३.०४ ॥
ni tvā̍ dadhe̱ vara̱ ā pṛ̍thi̱vyā iḻā̍yāspa̱de su̍dina̱tve ahnā̍m | dṛ̱ṣadva̍tyā̱ṁ mānu̍ṣa āpa̱yāyā̱ṁ sara̍svatyāṁ re̱vada̍gne didīhi || 3.023.04 ||

Mandala : 3

Sukta : 23

Suktam :   4



इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध । स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥ ३.०२३.०५ ॥
iḻā̍magne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha | syānna̍ḥ sū̱nustana̍yo vi̱jāvāgne̱ sā te̍ suma̱tirbhū̍tva̱sme || 3.023.05 ||

Mandala : 3

Sukta : 23

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In