Rig Veda

Mandala 28

Sukta 28


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्ने॑ जु॒षस्व॑ नो ह॒विः पु॑रो॒ळाशं॑ जातवेदः । प्रा॒तः॒सा॒वे धि॑यावसो ॥ ३.०२८.०१ ॥
agne̍ ju̱ṣasva̍ no ha̱viḥ pu̍ro̱ḻāśa̍ṁ jātavedaḥ | prā̱ta̱ḥsā̱ve dhi̍yāvaso || 3.028.01 ||

Mandala : 3

Sukta : 28

Suktam :   1



पु॒रो॒ळा अ॑ग्ने पच॒तस्तुभ्यं॑ वा घा॒ परि॑ष्कृतः । तं जु॑षस्व यविष्ठ्य ॥ ३.०२८.०२ ॥
pu̱ro̱ḻā a̍gne paca̱tastubhya̍ṁ vā ghā̱ pari̍ṣkṛtaḥ | taṁ ju̍ṣasva yaviṣṭhya || 3.028.02 ||

Mandala : 3

Sukta : 28

Suktam :   2



अग्ने॑ वी॒हि पु॑रो॒ळाश॒माहु॑तं ति॒रोअ॑ह्न्यम् । सह॑सः सू॒नुर॑स्यध्व॒रे हि॒तः ॥ ३.०२८.०३ ॥
agne̍ vī̱hi pu̍ro̱ḻāśa̱māhu̍taṁ ti̱roa̍hnyam | saha̍saḥ sū̱nura̍syadhva̱re hi̱taḥ || 3.028.03 ||

Mandala : 3

Sukta : 28

Suktam :   3



माध्यं॑दिने॒ सव॑ने जातवेदः पुरो॒ळाश॑मि॒ह क॑वे जुषस्व । अग्ने॑ य॒ह्वस्य॒ तव॑ भाग॒धेयं॒ न प्र मि॑नन्ति वि॒दथे॑षु॒ धीराः॑ ॥ ३.०२८.०४ ॥
mādhya̍ṁdine̱ sava̍ne jātavedaḥ puro̱ḻāśa̍mi̱ha ka̍ve juṣasva | agne̍ ya̱hvasya̱ tava̍ bhāga̱dheya̱ṁ na pra mi̍nanti vi̱dathe̍ṣu̱ dhīrā̍ḥ || 3.028.04 ||

Mandala : 3

Sukta : 28

Suktam :   4



अग्ने॑ तृ॒तीये॒ सव॑ने॒ हि कानि॑षः पुरो॒ळाशं॑ सहसः सून॒वाहु॑तम् । अथा॑ दे॒वेष्व॑ध्व॒रं वि॑प॒न्यया॒ धा रत्न॑वन्तम॒मृते॑षु॒ जागृ॑विम् ॥ ३.०२८.०५ ॥
agne̍ tṛ̱tīye̱ sava̍ne̱ hi kāni̍ṣaḥ puro̱ḻāśa̍ṁ sahasaḥ sūna̱vāhu̍tam | athā̍ de̱veṣva̍dhva̱raṁ vi̍pa̱nyayā̱ dhā ratna̍vantama̱mṛte̍ṣu̱ jāgṛ̍vim || 3.028.05 ||

Mandala : 3

Sukta : 28

Suktam :   5



अग्ने॑ वृधा॒न आहु॑तिं पुरो॒ळाशं॑ जातवेदः । जु॒षस्व॑ ति॒रोअ॑ह्न्यम् ॥ ३.०२८.०६ ॥
agne̍ vṛdhā̱na āhu̍tiṁ puro̱ḻāśa̍ṁ jātavedaḥ | ju̱ṣasva̍ ti̱roa̍hnyam || 3.028.06 ||

Mandala : 3

Sukta : 28

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In