Rig Veda

Mandala 3

Sukta 3


This overlay will guide you through the buttons:

संस्कृत्म
A English

वै॒श्वा॒न॒राय॑ पृथु॒पाज॑से॒ विपो॒ रत्ना॑ विधन्त ध॒रुणे॑षु॒ गात॑वे । अ॒ग्निर्हि दे॒वाँ अ॒मृतो॑ दुव॒स्यत्यथा॒ धर्मा॑णि स॒नता॒ न दू॑दुषत् ॥ ३.००३.०१ ॥
vai̱śvā̱na̱rāya̍ pṛthu̱pāja̍se̱ vipo̱ ratnā̍ vidhanta dha̱ruṇe̍ṣu̱ gāta̍ve | a̱gnirhi de̱vā a̱mṛto̍ duva̱syatyathā̱ dharmā̍ṇi sa̱natā̱ na dū̍duṣat || 3.003.01 ||

Mandala : 3

Sukta : 3

Suktam :   1



अ॒न्तर्दू॒तो रोद॑सी द॒स्म ई॑यते॒ होता॒ निष॑त्तो॒ मनु॑षः पु॒रोहि॑तः । क्षयं॑ बृ॒हन्तं॒ परि॑ भूषति॒ द्युभि॑र्दे॒वेभि॑र॒ग्निरि॑षि॒तो धि॒याव॑सुः ॥ ३.००३.०२ ॥
a̱ntardū̱to roda̍sī da̱sma ī̍yate̱ hotā̱ niṣa̍tto̱ manu̍ṣaḥ pu̱rohi̍taḥ | kṣaya̍ṁ bṛ̱hanta̱ṁ pari̍ bhūṣati̱ dyubhi̍rde̱vebhi̍ra̱gniri̍ṣi̱to dhi̱yāva̍suḥ || 3.003.02 ||

Mandala : 3

Sukta : 3

Suktam :   2



के॒तुं य॒ज्ञानां॑ वि॒दथ॑स्य॒ साध॑नं॒ विप्रा॑सो अ॒ग्निं म॑हयन्त॒ चित्ति॑भिः । अपां॑सि॒ यस्मि॒न्नधि॑ संद॒धुर्गिर॒स्तस्मि॑न्सु॒म्नानि॒ यज॑मान॒ आ च॑के ॥ ३.००३.०३ ॥
ke̱tuṁ ya̱jñānā̍ṁ vi̱datha̍sya̱ sādha̍na̱ṁ viprā̍so a̱gniṁ ma̍hayanta̱ citti̍bhiḥ | apā̍ṁsi̱ yasmi̱nnadhi̍ saṁda̱dhurgira̱stasmi̍nsu̱mnāni̱ yaja̍māna̱ ā ca̍ke || 3.003.03 ||

Mandala : 3

Sukta : 3

Suktam :   3



पि॒ता य॒ज्ञाना॒मसु॑रो विप॒श्चितां॑ वि॒मान॑म॒ग्निर्व॒युनं॑ च वा॒घता॑म् । आ वि॑वेश॒ रोद॑सी॒ भूरि॑वर्पसा पुरुप्रि॒यो भ॑न्दते॒ धाम॑भिः क॒विः ॥ ३.००३.०४ ॥
pi̱tā ya̱jñānā̱masu̍ro vipa̱ścitā̍ṁ vi̱māna̍ma̱gnirva̱yuna̍ṁ ca vā̱ghatā̍m | ā vi̍veśa̱ roda̍sī̱ bhūri̍varpasā purupri̱yo bha̍ndate̱ dhāma̍bhiḥ ka̱viḥ || 3.003.04 ||

Mandala : 3

Sukta : 3

Suktam :   4



च॒न्द्रम॒ग्निं च॒न्द्रर॑थं॒ हरि॑व्रतं वैश्वान॒रम॑प्सु॒षदं॑ स्व॒र्विद॑म् । वि॒गा॒हं तूर्णिं॒ तवि॑षीभि॒रावृ॑तं॒ भूर्णिं॑ दे॒वास॑ इ॒ह सु॒श्रियं॑ दधुः ॥ ३.००३.०५ ॥
ca̱ndrama̱gniṁ ca̱ndrara̍tha̱ṁ hari̍vrataṁ vaiśvāna̱rama̍psu̱ṣada̍ṁ sva̱rvida̍m | vi̱gā̱haṁ tūrṇi̱ṁ tavi̍ṣībhi̱rāvṛ̍ta̱ṁ bhūrṇi̍ṁ de̱vāsa̍ i̱ha su̱śriya̍ṁ dadhuḥ || 3.003.05 ||

Mandala : 3

Sukta : 3

Suktam :   5



अ॒ग्निर्दे॒वेभि॒र्मनु॑षश्च ज॒न्तुभि॑स्तन्वा॒नो य॒ज्ञं पु॑रु॒पेश॑सं धि॒या । र॒थीर॒न्तरी॑यते॒ साध॑दिष्टिभिर्जी॒रो दमू॑ना अभिशस्ति॒चात॑नः ॥ ३.००३.०६ ॥
a̱gnirde̱vebhi̱rmanu̍ṣaśca ja̱ntubhi̍stanvā̱no ya̱jñaṁ pu̍ru̱peśa̍saṁ dhi̱yā | ra̱thīra̱ntarī̍yate̱ sādha̍diṣṭibhirjī̱ro damū̍nā abhiśasti̱cāta̍naḥ || 3.003.06 ||

Mandala : 3

Sukta : 3

Suktam :   6



अग्ने॒ जर॑स्व स्वप॒त्य आयु॑न्यू॒र्जा पि॑न्वस्व॒ समिषो॑ दिदीहि नः । वयां॑सि जिन्व बृह॒तश्च॑ जागृव उ॒शिग्दे॒वाना॒मसि॑ सु॒क्रतु॑र्वि॒पाम् ॥ ३.००३.०७ ॥
agne̱ jara̍sva svapa̱tya āyu̍nyū̱rjā pi̍nvasva̱ samiṣo̍ didīhi naḥ | vayā̍ṁsi jinva bṛha̱taśca̍ jāgṛva u̱śigde̱vānā̱masi̍ su̱kratu̍rvi̱pām || 3.003.07 ||

Mandala : 3

Sukta : 3

Suktam :   7



वि॒श्पतिं॑ य॒ह्वमति॑थिं॒ नरः॒ सदा॑ य॒न्तारं॑ धी॒नामु॒शिजं॑ च वा॒घता॑म् । अ॒ध्व॒राणां॒ चेत॑नं जा॒तवे॑दसं॒ प्र शं॑सन्ति॒ नम॑सा जू॒तिभि॑र्वृ॒धे ॥ ३.००३.०८ ॥
vi̱śpati̍ṁ ya̱hvamati̍thi̱ṁ nara̱ḥ sadā̍ ya̱ntāra̍ṁ dhī̱nāmu̱śija̍ṁ ca vā̱ghatā̍m | a̱dhva̱rāṇā̱ṁ ceta̍naṁ jā̱tave̍dasa̱ṁ pra śa̍ṁsanti̱ nama̍sā jū̱tibhi̍rvṛ̱dhe || 3.003.08 ||

Mandala : 3

Sukta : 3

Suktam :   8



वि॒भावा॑ दे॒वः सु॒रणः॒ परि॑ क्षि॒तीर॒ग्निर्ब॑भूव॒ शव॑सा सु॒मद्र॑थः । तस्य॑ व्र॒तानि॑ भूरिपो॒षिणो॑ व॒यमुप॑ भूषेम॒ दम॒ आ सु॑वृ॒क्तिभिः॑ ॥ ३.००३.०९ ॥
vi̱bhāvā̍ de̱vaḥ su̱raṇa̱ḥ pari̍ kṣi̱tīra̱gnirba̍bhūva̱ śava̍sā su̱madra̍thaḥ | tasya̍ vra̱tāni̍ bhūripo̱ṣiṇo̍ va̱yamupa̍ bhūṣema̱ dama̱ ā su̍vṛ̱ktibhi̍ḥ || 3.003.09 ||

Mandala : 3

Sukta : 3

Suktam :   9



वैश्वा॑नर॒ तव॒ धामा॒न्या च॑के॒ येभिः॑ स्व॒र्विदभ॑वो विचक्षण । जा॒त आपृ॑णो॒ भुव॑नानि॒ रोद॑सी॒ अग्ने॒ ता विश्वा॑ परि॒भूर॑सि॒ त्मना॑ ॥ ३.००३.१० ॥
vaiśvā̍nara̱ tava̱ dhāmā̱nyā ca̍ke̱ yebhi̍ḥ sva̱rvidabha̍vo vicakṣaṇa | jā̱ta āpṛ̍ṇo̱ bhuva̍nāni̱ roda̍sī̱ agne̱ tā viśvā̍ pari̱bhūra̍si̱ tmanā̍ || 3.003.10 ||

Mandala : 3

Sukta : 3

Suktam :   10



वै॒श्वा॒न॒रस्य॑ दं॒सना॑भ्यो बृ॒हदरि॑णा॒देकः॑ स्वप॒स्यया॑ क॒विः । उ॒भा पि॒तरा॑ म॒हय॑न्नजायता॒ग्निर्द्यावा॑पृथि॒वी भूरि॑रेतसा ॥ ३.००३.११ ॥
vai̱śvā̱na̱rasya̍ da̱ṁsanā̍bhyo bṛ̱hadari̍ṇā̱deka̍ḥ svapa̱syayā̍ ka̱viḥ | u̱bhā pi̱tarā̍ ma̱haya̍nnajāyatā̱gnirdyāvā̍pṛthi̱vī bhūri̍retasā || 3.003.11 ||

Mandala : 3

Sukta : 3

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In