Rig Veda

Mandala 30

Sukta 30


This overlay will guide you through the buttons:

संस्कृत्म
A English

इ॒च्छन्ति॑ त्वा सो॒म्यासः॒ सखा॑यः सु॒न्वन्ति॒ सोमं॒ दध॑ति॒ प्रयां॑सि । तिति॑क्षन्ते अ॒भिश॑स्तिं॒ जना॑ना॒मिन्द्र॒ त्वदा कश्च॒न हि प्र॑के॒तः ॥ ३.०३०.०१ ॥
i̱cchanti̍ tvā so̱myāsa̱ḥ sakhā̍yaḥ su̱nvanti̱ soma̱ṁ dadha̍ti̱ prayā̍ṁsi | titi̍kṣante a̱bhiśa̍sti̱ṁ janā̍nā̱mindra̱ tvadā kaśca̱na hi pra̍ke̱taḥ || 3.030.01 ||

Mandala : 3

Sukta : 30

Suktam :   1



न ते॑ दू॒रे प॑र॒मा चि॒द्रजां॒स्या तु प्र या॑हि हरिवो॒ हरि॑भ्याम् । स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा यु॒क्ता ग्रावा॑णः समिधा॒ने अ॒ग्नौ ॥ ३.०३०.०२ ॥
na te̍ dū̱re pa̍ra̱mā ci̱drajā̱ṁsyā tu pra yā̍hi harivo̱ hari̍bhyām | sthi̱rāya̱ vṛṣṇe̱ sava̍nā kṛ̱temā yu̱ktā grāvā̍ṇaḥ samidhā̱ne a̱gnau || 3.030.02 ||

Mandala : 3

Sukta : 30

Suktam :   2



इन्द्रः॑ सु॒शिप्रो॑ म॒घवा॒ तरु॑त्रो म॒हाव्रा॑तस्तुविकू॒र्मिरृघा॑वान् । यदु॒ग्रो धा बा॑धि॒तो मर्त्ये॑षु॒ क्व॑ त्या ते॑ वृषभ वी॒र्या॑णि ॥ ३.०३०.०३ ॥
indra̍ḥ su̱śipro̍ ma̱ghavā̱ taru̍tro ma̱hāvrā̍tastuvikū̱rmirṛghā̍vān | yadu̱gro dhā bā̍dhi̱to martye̍ṣu̱ kva1̱̍ tyā te̍ vṛṣabha vī̱ryā̍ṇi || 3.030.03 ||

Mandala : 3

Sukta : 30

Suktam :   3



त्वं हि ष्मा॑ च्या॒वय॒न्नच्यु॑ता॒न्येको॑ वृ॒त्रा चर॑सि॒ जिघ्न॑मानः । तव॒ द्यावा॑पृथि॒वी पर्व॑ता॒सोऽनु॑ व्र॒ताय॒ निमि॑तेव तस्थुः ॥ ३.०३०.०४ ॥
tvaṁ hi ṣmā̍ cyā̱vaya̱nnacyu̍tā̱nyeko̍ vṛ̱trā cara̍si̱ jighna̍mānaḥ | tava̱ dyāvā̍pṛthi̱vī parva̍tā̱so'nu̍ vra̱tāya̱ nimi̍teva tasthuḥ || 3.030.04 ||

Mandala : 3

Sukta : 30

Suktam :   4



उ॒ताभ॑ये पुरुहूत॒ श्रवो॑भि॒रेको॑ दृ॒lहम॑वदो वृत्र॒हा सन् । इ॒मे चि॑दिन्द्र॒ रोद॑सी अपा॒रे यत्सं॑गृ॒भ्णा म॑घवन्का॒शिरित्ते॑ ॥ ३.०३०.०५ ॥
u̱tābha̍ye puruhūta̱ śravo̍bhi̱reko̍ dṛ̱ḻhama̍vado vṛtra̱hā san | i̱me ci̍dindra̱ roda̍sī apā̱re yatsa̍ṁgṛ̱bhṇā ma̍ghavankā̱śiritte̍ || 3.030.05 ||

Mandala : 3

Sukta : 30

Suktam :   5



प्र सू त॑ इन्द्र प्र॒वता॒ हरि॑भ्यां॒ प्र ते॒ वज्रः॑ प्रमृ॒णन्ने॑तु॒ शत्रू॑न् । ज॒हि प्र॑ती॒चो अ॑नू॒चः परा॑चो॒ विश्वं॑ स॒त्यं कृ॑णुहि वि॒ष्टम॑स्तु ॥ ३.०३०.०६ ॥
pra sū ta̍ indra pra̱vatā̱ hari̍bhyā̱ṁ pra te̱ vajra̍ḥ pramṛ̱ṇanne̍tu̱ śatrū̍n | ja̱hi pra̍tī̱co a̍nū̱caḥ parā̍co̱ viśva̍ṁ sa̱tyaṁ kṛ̍ṇuhi vi̱ṣṭama̍stu || 3.030.06 ||

Mandala : 3

Sukta : 30

Suktam :   6



यस्मै॒ धायु॒रद॑धा॒ मर्त्या॒याभ॑क्तं चिद्भजते गे॒ह्यं॑ सः । भ॒द्रा त॑ इन्द्र सुम॒तिर्घृ॒ताची॑ स॒हस्र॑दाना पुरुहूत रा॒तिः ॥ ३.०३०.०७ ॥
yasmai̱ dhāyu̱rada̍dhā̱ martyā̱yābha̍ktaṁ cidbhajate ge̱hyaṁ1̱̍ saḥ | bha̱drā ta̍ indra suma̱tirghṛ̱tācī̍ sa̱hasra̍dānā puruhūta rā̱tiḥ || 3.030.07 ||

Mandala : 3

Sukta : 30

Suktam :   7



स॒हदा॑नुं पुरुहूत क्षि॒यन्त॑मह॒स्तमि॑न्द्र॒ सं पि॑ण॒क्कुणा॑रुम् । अ॒भि वृ॒त्रं वर्ध॑मानं॒ पिया॑रुम॒पाद॑मिन्द्र त॒वसा॑ जघन्थ ॥ ३.०३०.०८ ॥
sa̱hadā̍nuṁ puruhūta kṣi̱yanta̍maha̱stami̍ndra̱ saṁ pi̍ṇa̱kkuṇā̍rum | a̱bhi vṛ̱traṁ vardha̍māna̱ṁ piyā̍ruma̱pāda̍mindra ta̱vasā̍ jaghantha || 3.030.08 ||

Mandala : 3

Sukta : 30

Suktam :   8



नि सा॑म॒नामि॑षि॒रामि॑न्द्र॒ भूमिं॑ म॒हीम॑पा॒रां सद॑ने ससत्थ । अस्त॑भ्ना॒द्द्यां वृ॑ष॒भो अ॒न्तरि॑क्ष॒मर्ष॒न्त्वाप॒स्त्वये॒ह प्रसू॑ताः ॥ ३.०३०.०९ ॥
ni sā̍ma̱nāmi̍ṣi̱rāmi̍ndra̱ bhūmi̍ṁ ma̱hīma̍pā̱rāṁ sada̍ne sasattha | asta̍bhnā̱ddyāṁ vṛ̍ṣa̱bho a̱ntari̍kṣa̱marṣa̱ntvāpa̱stvaye̱ha prasū̍tāḥ || 3.030.09 ||

Mandala : 3

Sukta : 30

Suktam :   9



अ॒ला॒तृ॒णो व॒ल इ॑न्द्र व्र॒जो गोः पु॒रा हन्तो॒र्भय॑मानो॒ व्या॑र । सु॒गान्प॒थो अ॑कृणोन्नि॒रजे॒ गाः प्राव॒न्वाणीः॑ पुरुहू॒तं धम॑न्तीः ॥ ३.०३०.१० ॥
a̱lā̱tṛ̱ṇo va̱la i̍ndra vra̱jo goḥ pu̱rā hanto̱rbhaya̍māno̱ vyā̍ra | su̱gānpa̱tho a̍kṛṇonni̱raje̱ gāḥ prāva̱nvāṇī̍ḥ puruhū̱taṁ dhama̍ntīḥ || 3.030.10 ||

Mandala : 3

Sukta : 30

Suktam :   10



एको॒ द्वे वसु॑मती समी॒ची इन्द्र॒ आ प॑प्रौ पृथि॒वीमु॒त द्याम् । उ॒तान्तरि॑क्षाद॒भि नः॑ समी॒क इ॒षो र॒थीः स॒युजः॑ शूर॒ वाजा॑न् ॥ ३.०३०.११ ॥
eko̱ dve vasu̍matī samī̱cī indra̱ ā pa̍prau pṛthi̱vīmu̱ta dyām | u̱tāntari̍kṣāda̱bhi na̍ḥ samī̱ka i̱ṣo ra̱thīḥ sa̱yuja̍ḥ śūra̱ vājā̍n || 3.030.11 ||

Mandala : 3

Sukta : 30

Suktam :   11



दिशः॒ सूर्यो॒ न मि॑नाति॒ प्रदि॑ष्टा दि॒वेदि॑वे॒ हर्य॑श्वप्रसूताः । सं यदान॒ळध्व॑न॒ आदिदश्वै॑र्वि॒मोच॑नं कृणुते॒ तत्त्व॑स्य ॥ ३.०३०.१२ ॥
diśa̱ḥ sūryo̱ na mi̍nāti̱ pradi̍ṣṭā di̱vedi̍ve̱ harya̍śvaprasūtāḥ | saṁ yadāna̱ḻadhva̍na̱ ādidaśvai̍rvi̱moca̍naṁ kṛṇute̱ tattva̍sya || 3.030.12 ||

Mandala : 3

Sukta : 30

Suktam :   12



दिदृ॑क्षन्त उ॒षसो॒ याम॑न्न॒क्तोर्वि॒वस्व॑त्या॒ महि॑ चि॒त्रमनी॑कम् । विश्वे॑ जानन्ति महि॒ना यदागा॒दिन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ ॥ ३.०३०.१३ ॥
didṛ̍kṣanta u̱ṣaso̱ yāma̍nna̱ktorvi̱vasva̍tyā̱ mahi̍ ci̱tramanī̍kam | viśve̍ jānanti mahi̱nā yadāgā̱dindra̍sya̱ karma̱ sukṛ̍tā pu̱rūṇi̍ || 3.030.13 ||

Mandala : 3

Sukta : 30

Suktam :   13



महि॒ ज्योति॒र्निहि॑तं व॒क्षणा॑स्वा॒मा प॒क्वं च॑रति॒ बिभ्र॑ती॒ गौः । विश्वं॒ स्वाद्म॒ सम्भृ॑तमु॒स्रिया॑यां॒ यत्सी॒मिन्द्रो॒ अद॑धा॒द्भोज॑नाय ॥ ३.०३०.१४ ॥
mahi̱ jyoti̱rnihi̍taṁ va̱kṣaṇā̍svā̱mā pa̱kvaṁ ca̍rati̱ bibhra̍tī̱ gauḥ | viśva̱ṁ svādma̱ sambhṛ̍tamu̱sriyā̍yā̱ṁ yatsī̱mindro̱ ada̍dhā̱dbhoja̍nāya || 3.030.14 ||

Mandala : 3

Sukta : 30

Suktam :   14



इन्द्र॒ दृह्य॑ यामको॒शा अ॑भूवन्य॒ज्ञाय॑ शिक्ष गृण॒ते सखि॑भ्यः । दु॒र्मा॒यवो॑ दु॒रेवा॒ मर्त्या॑सो निष॒ङ्गिणो॑ रि॒पवो॒ हन्त्वा॑सः ॥ ३.०३०.१५ ॥
indra̱ dṛhya̍ yāmako̱śā a̍bhūvanya̱jñāya̍ śikṣa gṛṇa̱te sakhi̍bhyaḥ | du̱rmā̱yavo̍ du̱revā̱ martyā̍so niṣa̱ṅgiṇo̍ ri̱pavo̱ hantvā̍saḥ || 3.030.15 ||

Mandala : 3

Sukta : 30

Suktam :   15



सं घोषः॑ श‍ृण्वेऽव॒मैर॒मित्रै॑र्ज॒ही न्ये॑ष्व॒शनिं॒ तपि॑ष्ठाम् । वृ॒श्चेम॒धस्ता॒द्वि रु॑जा॒ सह॑स्व ज॒हि रक्षो॑ मघवन्र॒न्धय॑स्व ॥ ३.०३०.१६ ॥
saṁ ghoṣa̍ḥ śṛṇve'va̱maira̱mitrai̍rja̱hī nye̍ṣva̱śani̱ṁ tapi̍ṣṭhām | vṛ̱ścema̱dhastā̱dvi ru̍jā̱ saha̍sva ja̱hi rakṣo̍ maghavanra̱ndhaya̍sva || 3.030.16 ||

Mandala : 3

Sukta : 30

Suktam :   16



उद्वृ॑ह॒ रक्षः॑ स॒हमू॑लमिन्द्र वृ॒श्चा मध्यं॒ प्रत्यग्रं॑ श‍ृणीहि । आ कीव॑तः सल॒लूकं॑ चकर्थ ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ॥ ३.०३०.१७ ॥
udvṛ̍ha̱ rakṣa̍ḥ sa̱hamū̍lamindra vṛ̱ścā madhya̱ṁ pratyagra̍ṁ śṛṇīhi | ā kīva̍taḥ sala̱lūka̍ṁ cakartha brahma̱dviṣe̱ tapu̍ṣiṁ he̱tima̍sya || 3.030.17 ||

Mandala : 3

Sukta : 30

Suktam :   17



स्व॒स्तये॑ वा॒जिभि॑श्च प्रणेतः॒ सं यन्म॒हीरिष॑ आ॒सत्सि॑ पू॒र्वीः । रा॒यो व॒न्तारो॑ बृह॒तः स्या॑मा॒स्मे अ॑स्तु॒ भग॑ इन्द्र प्र॒जावा॑न् ॥ ३.०३०.१८ ॥
sva̱staye̍ vā̱jibhi̍śca praṇeta̱ḥ saṁ yanma̱hīriṣa̍ ā̱satsi̍ pū̱rvīḥ | rā̱yo va̱ntāro̍ bṛha̱taḥ syā̍mā̱sme a̍stu̱ bhaga̍ indra pra̱jāvā̍n || 3.030.18 ||

Mandala : 3

Sukta : 30

Suktam :   18



आ नो॑ भर॒ भग॑मिन्द्र द्यु॒मन्तं॒ नि ते॑ दे॒ष्णस्य॑ धीमहि प्ररे॒के । ऊ॒र्व इ॑व पप्रथे॒ कामो॑ अ॒स्मे तमा पृ॑ण वसुपते॒ वसू॑नाम् ॥ ३.०३०.१९ ॥
ā no̍ bhara̱ bhaga̍mindra dyu̱manta̱ṁ ni te̍ de̱ṣṇasya̍ dhīmahi prare̱ke | ū̱rva i̍va paprathe̱ kāmo̍ a̱sme tamā pṛ̍ṇa vasupate̱ vasū̍nām || 3.030.19 ||

Mandala : 3

Sukta : 30

Suktam :   19



इ॒मं कामं॑ मन्दया॒ गोभि॒रश्वै॑श्च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च । स्व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इन्द्रा॑य॒ वाहः॑ कुशि॒कासो॑ अक्रन् ॥ ३.०३०.२० ॥
i̱maṁ kāma̍ṁ mandayā̱ gobhi̱raśvai̍śca̱ndrava̍tā̱ rādha̍sā pa̱pratha̍śca | sva̱ryavo̍ ma̱tibhi̱stubhya̱ṁ viprā̱ indrā̍ya̱ vāha̍ḥ kuśi̱kāso̍ akran || 3.030.20 ||

Mandala : 3

Sukta : 30

Suktam :   20



आ नो॑ गो॒त्रा द॑र्दृहि गोपते॒ गाः सम॒स्मभ्यं॑ स॒नयो॑ यन्तु॒ वाजाः॑ । दि॒वक्षा॑ असि वृषभ स॒त्यशु॑ष्मो॒ऽस्मभ्यं॒ सु म॑घवन्बोधि गो॒दाः ॥ ३.०३०.२१ ॥
ā no̍ go̱trā da̍rdṛhi gopate̱ gāḥ sama̱smabhya̍ṁ sa̱nayo̍ yantu̱ vājā̍ḥ | di̱vakṣā̍ asi vṛṣabha sa̱tyaśu̍ṣmo̱'smabhya̱ṁ su ma̍ghavanbodhi go̱dāḥ || 3.030.21 ||

Mandala : 3

Sukta : 30

Suktam :   21



शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । श‍ृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥ ३.०३०.२२ ॥
śu̱naṁ hu̍vema ma̱ghavā̍na̱mindra̍ma̱sminbhare̱ nṛta̍ma̱ṁ vāja̍sātau | śṛ̱ṇvanta̍mu̱gramū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām || 3.030.22 ||

Mandala : 3

Sukta : 30

Suktam :   22


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In