Rig Veda

Mandala 31

Sukta 31


This overlay will guide you through the buttons:

संस्कृत्म
A English

शास॒द्वह्नि॑र्दुहि॒तुर्न॒प्त्यं॑ गाद्वि॒द्वाँ ऋ॒तस्य॒ दीधि॑तिं सप॒र्यन् । पि॒ता यत्र॑ दुहि॒तुः सेक॑मृ॒ञ्जन्सं श॒ग्म्ये॑न॒ मन॑सा दध॒न्वे ॥ ३.०३१.०१ ॥
śāsa̱dvahni̍rduhi̱turna̱ptya̍ṁ gādvi̱dvā ṛ̱tasya̱ dīdhi̍tiṁ sapa̱ryan | pi̱tā yatra̍ duhi̱tuḥ seka̍mṛ̱ñjansaṁ śa̱gmye̍na̱ mana̍sā dadha̱nve || 3.031.01 ||

Mandala : 3

Sukta : 31

Suktam :   1



न जा॒मये॒ तान्वो॑ रि॒क्थमा॑रैक्च॒कार॒ गर्भं॑ सनि॒तुर्नि॒धान॑म् । यदी॑ मा॒तरो॑ ज॒नय॑न्त॒ वह्नि॑म॒न्यः क॒र्ता सु॒कृतो॑र॒न्य ऋ॒न्धन् ॥ ३.०३१.०२ ॥
na jā̱maye̱ tānvo̍ ri̱kthamā̍raikca̱kāra̱ garbha̍ṁ sani̱turni̱dhāna̍m | yadī̍ mā̱taro̍ ja̱naya̍nta̱ vahni̍ma̱nyaḥ ka̱rtā su̱kṛto̍ra̱nya ṛ̱ndhan || 3.031.02 ||

Mandala : 3

Sukta : 31

Suktam :   2



अ॒ग्निर्ज॑ज्ञे जु॒ह्वा॒॑ रेज॑मानो म॒हस्पु॒त्राँ अ॑रु॒षस्य॑ प्र॒यक्षे॑ । म॒हान्गर्भो॒ मह्या जा॒तमे॑षां म॒ही प्र॒वृद्धर्य॑श्वस्य य॒ज्ञैः ॥ ३.०३१.०३ ॥
a̱gnirja̍jñe ju̱hvā̱3̱̍ reja̍māno ma̱haspu̱trā a̍ru̱ṣasya̍ pra̱yakṣe̍ | ma̱hāngarbho̱ mahyā jā̱tame̍ṣāṁ ma̱hī pra̱vṛddharya̍śvasya ya̱jñaiḥ || 3.031.03 ||

Mandala : 3

Sukta : 31

Suktam :   3



अ॒भि जैत्री॑रसचन्त स्पृधा॒नं महि॒ ज्योति॒स्तम॑सो॒ निर॑जानन् । तं जा॑न॒तीः प्रत्युदा॑यन्नु॒षासः॒ पति॒र्गवा॑मभव॒देक॒ इन्द्रः॑ ॥ ३.०३१.०४ ॥
a̱bhi jaitrī̍rasacanta spṛdhā̱naṁ mahi̱ jyoti̱stama̍so̱ nira̍jānan | taṁ jā̍na̱tīḥ pratyudā̍yannu̱ṣāsa̱ḥ pati̱rgavā̍mabhava̱deka̱ indra̍ḥ || 3.031.04 ||

Mandala : 3

Sukta : 31

Suktam :   4



वी॒ळौ स॒तीर॒भि धीरा॑ अतृन्दन्प्रा॒चाहि॑न्व॒न्मन॑सा स॒प्त विप्राः॑ । विश्वा॑मविन्दन्प॒थ्या॑मृ॒तस्य॑ प्रजा॒नन्नित्ता नम॒सा वि॑वेश ॥ ३.०३१.०५ ॥
vī̱ḻau sa̱tīra̱bhi dhīrā̍ atṛndanprā̱cāhi̍nva̱nmana̍sā sa̱pta viprā̍ḥ | viśvā̍mavindanpa̱thyā̍mṛ̱tasya̍ prajā̱nannittā nama̱sā vi̍veśa || 3.031.05 ||

Mandala : 3

Sukta : 31

Suktam :   5



वि॒दद्यदी॑ स॒रमा॑ रु॒ग्णमद्रे॒र्महि॒ पाथः॑ पू॒र्व्यं स॒ध्र्य॑क्कः । अग्रं॑ नयत्सु॒पद्यक्ष॑राणा॒मच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती गा॑त् ॥ ३.०३१.०६ ॥
vi̱dadyadī̍ sa̱ramā̍ ru̱gṇamadre̱rmahi̱ pātha̍ḥ pū̱rvyaṁ sa̱dhrya̍kkaḥ | agra̍ṁ nayatsu̱padyakṣa̍rāṇā̱macchā̱ rava̍ṁ pratha̱mā jā̍na̱tī gā̍t || 3.031.06 ||

Mandala : 3

Sukta : 31

Suktam :   6



अग॑च्छदु॒ विप्र॑तमः सखी॒यन्नसू॑दयत्सु॒कृते॒ गर्भ॒मद्रिः॑ । स॒सान॒ मर्यो॒ युव॑भिर्मख॒स्यन्नथा॑भव॒दङ्गि॑राः स॒द्यो अर्च॑न् ॥ ३.०३१.०७ ॥
aga̍cchadu̱ vipra̍tamaḥ sakhī̱yannasū̍dayatsu̱kṛte̱ garbha̱madri̍ḥ | sa̱sāna̱ maryo̱ yuva̍bhirmakha̱syannathā̍bhava̱daṅgi̍rāḥ sa̱dyo arca̍n || 3.031.07 ||

Mandala : 3

Sukta : 31

Suktam :   7



स॒तःस॑तः प्रति॒मानं॑ पुरो॒भूर्विश्वा॑ वेद॒ जनि॑मा॒ हन्ति॒ शुष्ण॑म् । प्र णो॑ दि॒वः प॑द॒वीर्ग॒व्युरर्च॒न्सखा॒ सखी॑ँरमुञ्च॒न्निर॑व॒द्यात् ॥ ३.०३१.०८ ॥
sa̱taḥsa̍taḥ prati̱māna̍ṁ puro̱bhūrviśvā̍ veda̱ jani̍mā̱ hanti̱ śuṣṇa̍m | pra ṇo̍ di̱vaḥ pa̍da̱vīrga̱vyurarca̱nsakhā̱ sakhī̍ramuñca̱nnira̍va̱dyāt || 3.031.08 ||

Mandala : 3

Sukta : 31

Suktam :   8



नि ग॑व्य॒ता मन॑सा सेदुर॒र्कैः कृ॑ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् । इ॒दं चि॒न्नु सद॑नं॒ भूर्ये॑षां॒ येन॒ मासा॒ँ असि॑षासन्नृ॒तेन॑ ॥ ३.०३१.०९ ॥
ni ga̍vya̱tā mana̍sā sedura̱rkaiḥ kṛ̍ṇvā̱nāso̍ amṛta̱tvāya̍ gā̱tum | i̱daṁ ci̱nnu sada̍na̱ṁ bhūrye̍ṣā̱ṁ yena̱ māsā̱ asi̍ṣāsannṛ̱tena̍ || 3.031.09 ||

Mandala : 3

Sukta : 31

Suktam :   9



स॒म्पश्य॑माना अमदन्न॒भि स्वं पयः॑ प्र॒त्नस्य॒ रेत॑सो॒ दुघा॑नाः । वि रोद॑सी अतप॒द्घोष॑ एषां जा॒ते नि॒ष्ठामद॑धु॒र्गोषु॑ वी॒रान् ॥ ३.०३१.१० ॥
sa̱mpaśya̍mānā amadanna̱bhi svaṁ paya̍ḥ pra̱tnasya̱ reta̍so̱ dughā̍nāḥ | vi roda̍sī atapa̱dghoṣa̍ eṣāṁ jā̱te ni̱ṣṭhāmada̍dhu̱rgoṣu̍ vī̱rān || 3.031.10 ||

Mandala : 3

Sukta : 31

Suktam :   10



स जा॒तेभि॑र्वृत्र॒हा सेदु॑ ह॒व्यैरुदु॒स्रिया॑ असृज॒दिन्द्रो॑ अ॒र्कैः । उ॒रू॒च्य॑स्मै घृ॒तव॒द्भर॑न्ती॒ मधु॒ स्वाद्म॑ दुदुहे॒ जेन्या॒ गौः ॥ ३.०३१.११ ॥
sa jā̱tebhi̍rvṛtra̱hā sedu̍ ha̱vyairudu̱sriyā̍ asṛja̱dindro̍ a̱rkaiḥ | u̱rū̱cya̍smai ghṛ̱tava̱dbhara̍ntī̱ madhu̱ svādma̍ duduhe̱ jenyā̱ gauḥ || 3.031.11 ||

Mandala : 3

Sukta : 31

Suktam :   11



पि॒त्रे चि॑च्चक्रुः॒ सद॑नं॒ सम॑स्मै॒ महि॒ त्विषी॑मत्सु॒कृतो॒ वि हि ख्यन् । वि॒ष्क॒भ्नन्तः॒ स्कम्भ॑नेना॒ जनि॑त्री॒ आसी॑ना ऊ॒र्ध्वं र॑भ॒सं वि मि॑न्वन् ॥ ३.०३१.१२ ॥
pi̱tre ci̍ccakru̱ḥ sada̍na̱ṁ sama̍smai̱ mahi̱ tviṣī̍matsu̱kṛto̱ vi hi khyan | vi̱ṣka̱bhnanta̱ḥ skambha̍nenā̱ jani̍trī̱ āsī̍nā ū̱rdhvaṁ ra̍bha̱saṁ vi mi̍nvan || 3.031.12 ||

Mandala : 3

Sukta : 31

Suktam :   12



म॒ही यदि॑ धि॒षणा॑ शि॒श्नथे॒ धात्स॑द्यो॒वृधं॑ वि॒भ्वं॑ रोद॑स्योः । गिरो॒ यस्मि॑न्ननव॒द्याः स॑मी॒चीर्विश्वा॒ इन्द्रा॑य॒ तवि॑षी॒रनु॑त्ताः ॥ ३.०३१.१३ ॥
ma̱hī yadi̍ dhi̱ṣaṇā̍ śi̱śnathe̱ dhātsa̍dyo̱vṛdha̍ṁ vi̱bhvaṁ1̱̍ roda̍syoḥ | giro̱ yasmi̍nnanava̱dyāḥ sa̍mī̱cīrviśvā̱ indrā̍ya̱ tavi̍ṣī̱ranu̍ttāḥ || 3.031.13 ||

Mandala : 3

Sukta : 31

Suktam :   13



मह्या ते॑ स॒ख्यं व॑श्मि श॒क्तीरा वृ॑त्र॒घ्ने नि॒युतो॑ यन्ति पू॒र्वीः । महि॑ स्तो॒त्रमव॒ आग॑न्म सू॒रेर॒स्माकं॒ सु म॑घवन्बोधि गो॒पाः ॥ ३.०३१.१४ ॥
mahyā te̍ sa̱khyaṁ va̍śmi śa̱ktīrā vṛ̍tra̱ghne ni̱yuto̍ yanti pū̱rvīḥ | mahi̍ sto̱tramava̱ āga̍nma sū̱rera̱smāka̱ṁ su ma̍ghavanbodhi go̱pāḥ || 3.031.14 ||

Mandala : 3

Sukta : 31

Suktam :   14



महि॒ क्षेत्रं॑ पु॒रु श्च॒न्द्रं वि॑वि॒द्वानादित्सखि॑भ्यश्च॒रथं॒ समै॑रत् । इन्द्रो॒ नृभि॑रजन॒द्दीद्या॑नः सा॒कं सूर्य॑मु॒षसं॑ गा॒तुम॒ग्निम् ॥ ३.०३१.१५ ॥
mahi̱ kṣetra̍ṁ pu̱ru śca̱ndraṁ vi̍vi̱dvānāditsakhi̍bhyaśca̱ratha̱ṁ samai̍rat | indro̱ nṛbhi̍rajana̱ddīdyā̍naḥ sā̱kaṁ sūrya̍mu̱ṣasa̍ṁ gā̱tuma̱gnim || 3.031.15 ||

Mandala : 3

Sukta : 31

Suktam :   15



अ॒पश्चि॑दे॒ष वि॒भ्वो॒॑ दमू॑नाः॒ प्र स॒ध्रीची॑रसृजद्वि॒श्वश्च॑न्द्राः । मध्वः॑ पुना॒नाः क॒विभिः॑ प॒वित्रै॒र्द्युभि॑र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः ॥ ३.०३१.१६ ॥
a̱paści̍de̱ṣa vi̱bhvo̱3̱̍ damū̍nā̱ḥ pra sa̱dhrīcī̍rasṛjadvi̱śvaśca̍ndrāḥ | madhva̍ḥ punā̱nāḥ ka̱vibhi̍ḥ pa̱vitrai̱rdyubhi̍rhinvantya̱ktubhi̱rdhanu̍trīḥ || 3.031.16 ||

Mandala : 3

Sukta : 31

Suktam :   16



अनु॑ कृ॒ष्णे वसु॑धिती जिहाते उ॒भे सूर्य॑स्य मं॒हना॒ यज॑त्रे । परि॒ यत्ते॑ महि॒मानं॑ वृ॒जध्यै॒ सखा॑य इन्द्र॒ काम्या॑ ऋजि॒प्याः ॥ ३.०३१.१७ ॥
anu̍ kṛ̱ṣṇe vasu̍dhitī jihāte u̱bhe sūrya̍sya ma̱ṁhanā̱ yaja̍tre | pari̱ yatte̍ mahi̱māna̍ṁ vṛ̱jadhyai̱ sakhā̍ya indra̱ kāmyā̍ ṛji̱pyāḥ || 3.031.17 ||

Mandala : 3

Sukta : 31

Suktam :   17



पति॑र्भव वृत्रहन्सू॒नृता॑नां गि॒रां वि॒श्वायु॑र्वृष॒भो व॑यो॒धाः । आ नो॑ गहि स॒ख्येभिः॑ शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् ॥ ३.०३१.१८ ॥
pati̍rbhava vṛtrahansū̱nṛtā̍nāṁ gi̱rāṁ vi̱śvāyu̍rvṛṣa̱bho va̍yo̱dhāḥ | ā no̍ gahi sa̱khyebhi̍ḥ śi̱vebhi̍rma̱hānma̱hībhi̍rū̱tibhi̍ḥ sara̱ṇyan || 3.031.18 ||

Mandala : 3

Sukta : 31

Suktam :   18



तम॑ङ्गिर॒स्वन्नम॑सा सप॒र्यन्नव्यं॑ कृणोमि॒ सन्य॑से पुरा॒जाम् । द्रुहो॒ वि या॑हि बहु॒ला अदे॑वीः॒ स्व॑श्च नो मघवन्सा॒तये॑ धाः ॥ ३.०३१.१९ ॥
tama̍ṅgira̱svannama̍sā sapa̱ryannavya̍ṁ kṛṇomi̱ sanya̍se purā̱jām | druho̱ vi yā̍hi bahu̱lā ade̍vī̱ḥ sva̍śca no maghavansā̱taye̍ dhāḥ || 3.031.19 ||

Mandala : 3

Sukta : 31

Suktam :   19



मिहः॑ पाव॒काः प्रत॑ता अभूवन्स्व॒स्ति नः॑ पिपृहि पा॒रमा॑साम् । इन्द्र॒ त्वं र॑थि॒रः पा॑हि नो रि॒षो म॒क्षूम॑क्षू कृणुहि गो॒जितो॑ नः ॥ ३.०३१.२० ॥
miha̍ḥ pāva̱kāḥ prata̍tā abhūvansva̱sti na̍ḥ pipṛhi pā̱ramā̍sām | indra̱ tvaṁ ra̍thi̱raḥ pā̍hi no ri̱ṣo ma̱kṣūma̍kṣū kṛṇuhi go̱jito̍ naḥ || 3.031.20 ||

Mandala : 3

Sukta : 31

Suktam :   20



अदे॑दिष्ट वृत्र॒हा गोप॑ति॒र्गा अ॒न्तः कृ॒ष्णाँ अ॑रु॒षैर्धाम॑भिर्गात् । प्र सू॒नृता॑ दि॒शमा॑न ऋ॒तेन॒ दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः ॥ ३.०३१.२१ ॥
ade̍diṣṭa vṛtra̱hā gopa̍ti̱rgā a̱ntaḥ kṛ̱ṣṇā a̍ru̱ṣairdhāma̍bhirgāt | pra sū̱nṛtā̍ di̱śamā̍na ṛ̱tena̱ dura̍śca̱ viśvā̍ avṛṇo̱dapa̱ svāḥ || 3.031.21 ||

Mandala : 3

Sukta : 31

Suktam :   21



शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । श‍ृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥ ३.०३१.२२ ॥
śu̱naṁ hu̍vema ma̱ghavā̍na̱mindra̍ma̱sminbhare̱ nṛta̍ma̱ṁ vāja̍sātau | śṛ̱ṇvanta̍mu̱gramū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām || 3.031.22 ||

Mandala : 3

Sukta : 31

Suktam :   22


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In