Rig Veda

Mandala 36

Sukta 36


This overlay will guide you through the buttons:

संस्कृत्म
A English

इ॒मामू॒ षु प्रभृ॑तिं सा॒तये॑ धाः॒ शश्व॑च्छश्वदू॒तिभि॒र्याद॑मानः । सु॒तेसु॑ते वावृधे॒ वर्ध॑नेभि॒र्यः कर्म॑भिर्म॒हद्भिः॒ सुश्रु॑तो॒ भूत् ॥ ३.०३६.०१ ॥
i̱māmū̱ ṣu prabhṛ̍tiṁ sā̱taye̍ dhā̱ḥ śaśva̍cchaśvadū̱tibhi̱ryāda̍mānaḥ | su̱tesu̍te vāvṛdhe̱ vardha̍nebhi̱ryaḥ karma̍bhirma̱hadbhi̱ḥ suśru̍to̱ bhūt || 3.036.01 ||

Mandala : 3

Sukta : 36

Suktam :   1



इन्द्रा॑य॒ सोमाः॑ प्र॒दिवो॒ विदा॑ना ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा॑याः । प्र॒य॒म्यमा॑ना॒न्प्रति॒ षू गृ॑भा॒येन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्णः॑ ॥ ३.०३६.०२ ॥
indrā̍ya̱ somā̍ḥ pra̱divo̱ vidā̍nā ṛ̱bhuryebhi̱rvṛṣa̍parvā̱ vihā̍yāḥ | pra̱ya̱myamā̍nā̱nprati̱ ṣū gṛ̍bhā̱yendra̱ piba̱ vṛṣa̍dhūtasya̱ vṛṣṇa̍ḥ || 3.036.02 ||

Mandala : 3

Sukta : 36

Suktam :   2



पिबा॒ वर्ध॑स्व॒ तव॑ घा सु॒तास॒ इन्द्र॒ सोमा॑सः प्रथ॒मा उ॒तेमे । यथापि॑बः पू॒र्व्याँ इ॑न्द्र॒ सोमा॑ँ ए॒वा पा॑हि॒ पन्यो॑ अ॒द्या नवी॑यान् ॥ ३.०३६.०३ ॥
pibā̱ vardha̍sva̱ tava̍ ghā su̱tāsa̱ indra̱ somā̍saḥ pratha̱mā u̱teme | yathāpi̍baḥ pū̱rvyā i̍ndra̱ somā̍ e̱vā pā̍hi̱ panyo̍ a̱dyā navī̍yān || 3.036.03 ||

Mandala : 3

Sukta : 36

Suktam :   3



म॒हाँ अम॑त्रो वृ॒जने॑ विर॒प्श्यु॑ग्रं शवः॑ पत्यते धृ॒ष्ण्वोजः॑ । नाह॑ विव्याच पृथि॒वी च॒नैनं॒ यत्सोमा॑सो॒ हर्य॑श्व॒मम॑न्दन् ॥ ३.०३६.०४ ॥
ma̱hā ama̍tro vṛ̱jane̍ vira̱pśyu1̱̍graṁ śava̍ḥ patyate dhṛ̱ṣṇvoja̍ḥ | nāha̍ vivyāca pṛthi̱vī ca̱naina̱ṁ yatsomā̍so̱ harya̍śva̱mama̍ndan || 3.036.04 ||

Mandala : 3

Sukta : 36

Suktam :   4



म॒हाँ उ॒ग्रो वा॑वृधे वी॒र्या॑य स॒माच॑क्रे वृष॒भः काव्ये॑न । इन्द्रो॒ भगो॑ वाज॒दा अ॑स्य॒ गावः॒ प्र जा॑यन्ते॒ दक्षि॑णा अस्य पू॒र्वीः ॥ ३.०३६.०५ ॥
ma̱hā u̱gro vā̍vṛdhe vī̱ryā̍ya sa̱māca̍kre vṛṣa̱bhaḥ kāvye̍na | indro̱ bhago̍ vāja̱dā a̍sya̱ gāva̱ḥ pra jā̍yante̱ dakṣi̍ṇā asya pū̱rvīḥ || 3.036.05 ||

Mandala : 3

Sukta : 36

Suktam :   5



प्र यत्सिन्ध॑वः प्रस॒वं यथाय॒न्नापः॑ समु॒द्रं र॒थ्ये॑व जग्मुः । अत॑श्चि॒दिन्द्रः॒ सद॑सो॒ वरी॑या॒न्यदीं॒ सोमः॑ पृ॒णति॑ दु॒ग्धो अं॒शुः ॥ ३.०३६.०६ ॥
pra yatsindha̍vaḥ prasa̱vaṁ yathāya̱nnāpa̍ḥ samu̱draṁ ra̱thye̍va jagmuḥ | ata̍ści̱dindra̱ḥ sada̍so̱ varī̍yā̱nyadī̱ṁ soma̍ḥ pṛ̱ṇati̍ du̱gdho a̱ṁśuḥ || 3.036.06 ||

Mandala : 3

Sukta : 36

Suktam :   6



स॒मु॒द्रेण॒ सिन्ध॑वो॒ याद॑माना॒ इन्द्रा॑य॒ सोमं॒ सुषु॑तं॒ भर॑न्तः । अं॒शुं दु॑हन्ति ह॒स्तिनो॑ भ॒रित्रै॒र्मध्वः॑ पुनन्ति॒ धार॑या प॒वित्रैः॑ ॥ ३.०३६.०७ ॥
sa̱mu̱dreṇa̱ sindha̍vo̱ yāda̍mānā̱ indrā̍ya̱ soma̱ṁ suṣu̍ta̱ṁ bhara̍ntaḥ | a̱ṁśuṁ du̍hanti ha̱stino̍ bha̱ritrai̱rmadhva̍ḥ punanti̱ dhāra̍yā pa̱vitrai̍ḥ || 3.036.07 ||

Mandala : 3

Sukta : 36

Suktam :   7



ह्र॒दा इ॑व कु॒क्षयः॑ सोम॒धानाः॒ समी॑ विव्याच॒ सव॑ना पु॒रूणि॑ । अन्ना॒ यदिन्द्रः॑ प्रथ॒मा व्याश॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑वृणीत॒ सोम॑म् ॥ ३.०३६.०८ ॥
hra̱dā i̍va ku̱kṣaya̍ḥ soma̱dhānā̱ḥ samī̍ vivyāca̱ sava̍nā pu̱rūṇi̍ | annā̱ yadindra̍ḥ pratha̱mā vyāśa̍ vṛ̱traṁ ja̍gha̱nvā a̍vṛṇīta̱ soma̍m || 3.036.08 ||

Mandala : 3

Sukta : 36

Suktam :   8



आ तू भ॑र॒ माकि॑रे॒तत्परि॑ ष्ठाद्वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू॑नाम् । इन्द्र॒ यत्ते॒ माहि॑नं॒ दत्र॒मस्त्य॒स्मभ्यं॒ तद्ध॑र्यश्व॒ प्र य॑न्धि ॥ ३.०३६.०९ ॥
ā tū bha̍ra̱ māki̍re̱tatpari̍ ṣṭhādvi̱dmā hi tvā̱ vasu̍pati̱ṁ vasū̍nām | indra̱ yatte̱ māhi̍na̱ṁ datra̱mastya̱smabhya̱ṁ taddha̍ryaśva̱ pra ya̍ndhi || 3.036.09 ||

Mandala : 3

Sukta : 36

Suktam :   9



अ॒स्मे प्र य॑न्धि मघवन्नृजीषि॒न्निन्द्र॑ रा॒यो वि॒श्ववा॑रस्य॒ भूरेः॑ । अ॒स्मे श॒तं श॒रदो॑ जी॒वसे॑ धा अ॒स्मे वी॒राञ्छश्व॑त इन्द्र शिप्रिन् ॥ ३.०३६.१० ॥
a̱sme pra ya̍ndhi maghavannṛjīṣi̱nnindra̍ rā̱yo vi̱śvavā̍rasya̱ bhūre̍ḥ | a̱sme śa̱taṁ śa̱rado̍ jī̱vase̍ dhā a̱sme vī̱rāñchaśva̍ta indra śiprin || 3.036.10 ||

Mandala : 3

Sukta : 36

Suktam :   10



शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । श‍ृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥ ३.०३६.११ ॥
śu̱naṁ hu̍vema ma̱ghavā̍na̱mindra̍ma̱sminbhare̱ nṛta̍ma̱ṁ vāja̍sātau | śṛ̱ṇvanta̍mu̱gramū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām || 3.036.11 ||

Mandala : 3

Sukta : 36

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In