Rig Veda

Mandala 38

Sukta 38


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒भि तष्टे॑व दीधया मनी॒षामत्यो॒ न वा॒जी सु॒धुरो॒ जिहा॑नः । अ॒भि प्रि॒याणि॒ मर्मृ॑श॒त्परा॑णि क॒वीँरि॑च्छामि सं॒दृशे॑ सुमे॒धाः ॥ ३.०३८.०१ ॥
a̱bhi taṣṭe̍va dīdhayā manī̱ṣāmatyo̱ na vā̱jī su̱dhuro̱ jihā̍naḥ | a̱bhi pri̱yāṇi̱ marmṛ̍śa̱tparā̍ṇi ka̱vīri̍cchāmi sa̱ṁdṛśe̍ sume̱dhāḥ || 3.038.01 ||

Mandala : 3

Sukta : 38

Suktam :   1



इ॒नोत पृ॑च्छ॒ जनि॑मा कवी॒नां म॑नो॒धृतः॑ सु॒कृत॑स्तक्षत॒ द्याम् । इ॒मा उ॑ ते प्र॒ण्यो॒॑ वर्ध॑माना॒ मनो॑वाता॒ अध॒ नु धर्म॑णि ग्मन् ॥ ३.०३८.०२ ॥
i̱nota pṛ̍ccha̱ jani̍mā kavī̱nāṁ ma̍no̱dhṛta̍ḥ su̱kṛta̍stakṣata̱ dyām | i̱mā u̍ te pra̱ṇyo̱3̱̍ vardha̍mānā̱ mano̍vātā̱ adha̱ nu dharma̍ṇi gman || 3.038.02 ||

Mandala : 3

Sukta : 38

Suktam :   2



नि षी॒मिदत्र॒ गुह्या॒ दधा॑ना उ॒त क्ष॒त्राय॒ रोद॑सी॒ सम॑ञ्जन् । सं मात्रा॑भिर्ममि॒रे ये॒मुरु॒र्वी अ॒न्तर्म॒ही समृ॑ते॒ धाय॑से धुः ॥ ३.०३८.०३ ॥
ni ṣī̱midatra̱ guhyā̱ dadhā̍nā u̱ta kṣa̱trāya̱ roda̍sī̱ sama̍ñjan | saṁ mātrā̍bhirmami̱re ye̱muru̱rvī a̱ntarma̱hī samṛ̍te̱ dhāya̍se dhuḥ || 3.038.03 ||

Mandala : 3

Sukta : 38

Suktam :   3



आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ अभूष॒ञ्छ्रियो॒ वसा॑नश्चरति॒ स्वरो॑चिः । म॒हत्तद्वृष्णो॒ असु॑रस्य॒ नामा वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ॥ ३.०३८.०४ ॥
ā̱tiṣṭha̍nta̱ṁ pari̱ viśve̍ abhūṣa̱ñchriyo̱ vasā̍naścarati̱ svaro̍ciḥ | ma̱hattadvṛṣṇo̱ asu̍rasya̱ nāmā vi̱śvarū̍po a̱mṛtā̍ni tasthau || 3.038.04 ||

Mandala : 3

Sukta : 38

Suktam :   4



असू॑त॒ पूर्वो॑ वृष॒भो ज्याया॑नि॒मा अ॑स्य शु॒रुधः॑ सन्ति पू॒र्वीः । दिवो॑ नपाता वि॒दथ॑स्य धी॒भिः क्ष॒त्रं रा॑जाना प्र॒दिवो॑ दधाथे ॥ ३.०३८.०५ ॥
asū̍ta̱ pūrvo̍ vṛṣa̱bho jyāyā̍ni̱mā a̍sya śu̱rudha̍ḥ santi pū̱rvīḥ | divo̍ napātā vi̱datha̍sya dhī̱bhiḥ kṣa̱traṁ rā̍jānā pra̱divo̍ dadhāthe || 3.038.05 ||

Mandala : 3

Sukta : 38

Suktam :   5



त्रीणि॑ राजाना वि॒दथे॑ पु॒रूणि॒ परि॒ विश्वा॑नि भूषथः॒ सदां॑सि । अप॑श्य॒मत्र॒ मन॑सा जग॒न्वान्व्र॒ते ग॑न्ध॒र्वाँ अपि॑ वा॒युके॑शान् ॥ ३.०३८.०६ ॥
trīṇi̍ rājānā vi̱dathe̍ pu̱rūṇi̱ pari̱ viśvā̍ni bhūṣatha̱ḥ sadā̍ṁsi | apa̍śya̱matra̱ mana̍sā jaga̱nvānvra̱te ga̍ndha̱rvā api̍ vā̱yuke̍śān || 3.038.06 ||

Mandala : 3

Sukta : 38

Suktam :   6



तदिन्न्व॑स्य वृष॒भस्य॑ धे॒नोरा नाम॑भिर्ममिरे॒ सक्म्यं॒ गोः । अ॒न्यद॑न्यदसु॒र्यं॑ वसा॑ना॒ नि मा॒यिनो॑ ममिरे रू॒पम॑स्मिन् ॥ ३.०३८.०७ ॥
tadinnva̍sya vṛṣa̱bhasya̍ dhe̱norā nāma̍bhirmamire̱ sakmya̱ṁ goḥ | a̱nyada̍nyadasu̱ryaṁ1̱̍ vasā̍nā̱ ni mā̱yino̍ mamire rū̱pama̍smin || 3.038.07 ||

Mandala : 3

Sukta : 38

Suktam :   7



तदिन्न्व॑स्य सवि॒तुर्नकि॑र्मे हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत् । आ सु॑ष्टु॒ती रोद॑सी विश्वमि॒न्वे अपी॑व॒ योषा॒ जनि॑मानि वव्रे ॥ ३.०३८.०८ ॥
tadinnva̍sya savi̱turnaki̍rme hira̱ṇyayī̍ma̱mati̱ṁ yāmaśi̍śret | ā su̍ṣṭu̱tī roda̍sī viśvami̱nve apī̍va̱ yoṣā̱ jani̍māni vavre || 3.038.08 ||

Mandala : 3

Sukta : 38

Suktam :   8



यु॒वं प्र॒त्नस्य॑ साधथो म॒हो यद्दैवी॑ स्व॒स्तिः परि॑ णः स्यातम् । गो॒पाजि॑ह्वस्य त॒स्थुषो॒ विरू॑पा॒ विश्वे॑ पश्यन्ति मा॒यिनः॑ कृ॒तानि॑ ॥ ३.०३८.०९ ॥
yu̱vaṁ pra̱tnasya̍ sādhatho ma̱ho yaddaivī̍ sva̱stiḥ pari̍ ṇaḥ syātam | go̱pāji̍hvasya ta̱sthuṣo̱ virū̍pā̱ viśve̍ paśyanti mā̱yina̍ḥ kṛ̱tāni̍ || 3.038.09 ||

Mandala : 3

Sukta : 38

Suktam :   9



शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । श‍ृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥ ३.०३८.१० ॥
śu̱naṁ hu̍vema ma̱ghavā̍na̱mindra̍ma̱sminbhare̱ nṛta̍ma̱ṁ vāja̍sātau | śṛ̱ṇvanta̍mu̱gramū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām || 3.038.10 ||

Mandala : 3

Sukta : 38

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In