Rig Veda

Mandala 39

Sukta 39


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रं॑ म॒तिर्हृ॒द आ व॒च्यमा॒नाच्छा॒ पतिं॒ स्तोम॑तष्टा जिगाति । या जागृ॑विर्वि॒दथे॑ श॒स्यमा॒नेन्द्र॒ यत्ते॒ जाय॑ते वि॒द्धि तस्य॑ ॥ ३.०३९.०१ ॥
indra̍ṁ ma̱tirhṛ̱da ā va̱cyamā̱nācchā̱ pati̱ṁ stoma̍taṣṭā jigāti | yā jāgṛ̍virvi̱dathe̍ śa̱syamā̱nendra̱ yatte̱ jāya̍te vi̱ddhi tasya̍ || 3.039.01 ||

Mandala : 3

Sukta : 39

Suktam :   1



दि॒वश्चि॒दा पू॒र्व्या जाय॑माना॒ वि जागृ॑विर्वि॒दथे॑ श॒स्यमा॑ना । भ॒द्रा वस्त्रा॒ण्यर्जु॑ना॒ वसा॑ना॒ सेयम॒स्मे स॑न॒जा पित्र्या॒ धीः ॥ ३.०३९.०२ ॥
di̱vaści̱dā pū̱rvyā jāya̍mānā̱ vi jāgṛ̍virvi̱dathe̍ śa̱syamā̍nā | bha̱drā vastrā̱ṇyarju̍nā̱ vasā̍nā̱ seyama̱sme sa̍na̱jā pitryā̱ dhīḥ || 3.039.02 ||

Mandala : 3

Sukta : 39

Suktam :   2



य॒मा चि॒दत्र॑ यम॒सूर॑सूत जि॒ह्वाया॒ अग्रं॒ पत॒दा ह्यस्था॑त् । वपूं॑षि जा॒ता मि॑थु॒ना स॑चेते तमो॒हना॒ तपु॑षो बु॒ध्न एता॑ ॥ ३.०३९.०३ ॥
ya̱mā ci̱datra̍ yama̱sūra̍sūta ji̱hvāyā̱ agra̱ṁ pata̱dā hyasthā̍t | vapū̍ṁṣi jā̱tā mi̍thu̱nā sa̍cete tamo̱hanā̱ tapu̍ṣo bu̱dhna etā̍ || 3.039.03 ||

Mandala : 3

Sukta : 39

Suktam :   3



नकि॑रेषां निन्दि॒ता मर्त्ये॑षु॒ ये अ॒स्माकं॑ पि॒तरो॒ गोषु॑ यो॒धाः । इन्द्र॑ एषां दृंहि॒ता माहि॑नावा॒नुद्गो॒त्राणि॑ ससृजे दं॒सना॑वान् ॥ ३.०३९.०४ ॥
naki̍reṣāṁ nindi̱tā martye̍ṣu̱ ye a̱smāka̍ṁ pi̱taro̱ goṣu̍ yo̱dhāḥ | indra̍ eṣāṁ dṛṁhi̱tā māhi̍nāvā̱nudgo̱trāṇi̍ sasṛje da̱ṁsanā̍vān || 3.039.04 ||

Mandala : 3

Sukta : 39

Suktam :   4



सखा॑ ह॒ यत्र॒ सखि॑भि॒र्नव॑ग्वैरभि॒ज्ञ्वा सत्व॑भि॒र्गा अ॑नु॒ग्मन् । स॒त्यं तदिन्द्रो॑ द॒शभि॒र्दश॑ग्वैः॒ सूर्यं॑ विवेद॒ तम॑सि क्षि॒यन्त॑म् ॥ ३.०३९.०५ ॥
sakhā̍ ha̱ yatra̱ sakhi̍bhi̱rnava̍gvairabhi̱jñvā satva̍bhi̱rgā a̍nu̱gman | sa̱tyaṁ tadindro̍ da̱śabhi̱rdaśa̍gvai̱ḥ sūrya̍ṁ viveda̱ tama̍si kṣi̱yanta̍m || 3.039.05 ||

Mandala : 3

Sukta : 39

Suktam :   5



इन्द्रो॒ मधु॒ सम्भृ॑तमु॒स्रिया॑यां प॒द्वद्वि॑वेद श॒फव॒न्नमे॒ गोः । गुहा॑ हि॒तं गुह्यं॑ गू॒lहम॒प्सु हस्ते॑ दधे॒ दक्षि॑णे॒ दक्षि॑णावान् ॥ ३.०३९.०६ ॥
indro̱ madhu̱ sambhṛ̍tamu̱sriyā̍yāṁ pa̱dvadvi̍veda śa̱phava̱nname̱ goḥ | guhā̍ hi̱taṁ guhya̍ṁ gū̱ḻhama̱psu haste̍ dadhe̱ dakṣi̍ṇe̱ dakṣi̍ṇāvān || 3.039.06 ||

Mandala : 3

Sukta : 39

Suktam :   6



ज्योति॑र्वृणीत॒ तम॑सो विजा॒नन्ना॒रे स्या॑म दुरि॒ताद॒भीके॑ । इ॒मा गिरः॑ सोमपाः सोमवृद्ध जु॒षस्वे॑न्द्र पुरु॒तम॑स्य का॒रोः ॥ ३.०३९.०७ ॥
jyoti̍rvṛṇīta̱ tama̍so vijā̱nannā̱re syā̍ma duri̱tāda̱bhīke̍ | i̱mā gira̍ḥ somapāḥ somavṛddha ju̱ṣasve̍ndra puru̱tama̍sya kā̱roḥ || 3.039.07 ||

Mandala : 3

Sukta : 39

Suktam :   7



ज्योति॑र्य॒ज्ञाय॒ रोद॑सी॒ अनु॑ ष्यादा॒रे स्या॑म दुरि॒तस्य॒ भूरेः॑ । भूरि॑ चि॒द्धि तु॑ज॒तो मर्त्य॑स्य सुपा॒रासो॑ वसवो ब॒र्हणा॑वत् ॥ ३.०३९.०८ ॥
jyoti̍rya̱jñāya̱ roda̍sī̱ anu̍ ṣyādā̱re syā̍ma duri̱tasya̱ bhūre̍ḥ | bhūri̍ ci̱ddhi tu̍ja̱to martya̍sya supā̱rāso̍ vasavo ba̱rhaṇā̍vat || 3.039.08 ||

Mandala : 3

Sukta : 39

Suktam :   8



शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । श‍ृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥ ३.०३९.०९ ॥
śu̱naṁ hu̍vema ma̱ghavā̍na̱mindra̍ma̱sminbhare̱ nṛta̍ma̱ṁ vāja̍sātau | śṛ̱ṇvanta̍mu̱gramū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām || 3.039.09 ||

Mandala : 3

Sukta : 39

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In