Rig Veda

Mandala 4

Sukta 4


This overlay will guide you through the buttons:

संस्कृत्म
A English

स॒मित्स॑मित्सु॒मना॑ बोध्य॒स्मे शु॒चाशु॑चा सुम॒तिं रा॑सि॒ वस्वः॑ । आ दे॑व दे॒वान्य॒जथा॑य वक्षि॒ सखा॒ सखी॑न्सु॒मना॑ यक्ष्यग्ने ॥ ३.००४.०१ ॥
sa̱mitsa̍mitsu̱manā̍ bodhya̱sme śu̱cāśu̍cā suma̱tiṁ rā̍si̱ vasva̍ḥ | ā de̍va de̱vānya̱jathā̍ya vakṣi̱ sakhā̱ sakhī̍nsu̱manā̍ yakṣyagne || 3.004.01 ||

Mandala : 3

Sukta : 4

Suktam :   1



यं दे॒वास॒स्त्रिरह॑न्ना॒यज॑न्ते दि॒वेदि॑वे॒ वरु॑णो मि॒त्रो अ॒ग्निः । सेमं य॒ज्ञं मधु॑मन्तं कृधी न॒स्तनू॑नपाद्घृ॒तयो॑निं वि॒धन्त॑म् ॥ ३.००४.०२ ॥
yaṁ de̱vāsa̱striraha̍nnā̱yaja̍nte di̱vedi̍ve̱ varu̍ṇo mi̱tro a̱gniḥ | semaṁ ya̱jñaṁ madhu̍mantaṁ kṛdhī na̱stanū̍napādghṛ̱tayo̍niṁ vi̱dhanta̍m || 3.004.02 ||

Mandala : 3

Sukta : 4

Suktam :   2



प्र दीधि॑तिर्वि॒श्ववा॑रा जिगाति॒ होता॑रमि॒ळः प्र॑थ॒मं यज॑ध्यै । अच्छा॒ नमो॑भिर्वृष॒भं व॒न्दध्यै॒ स दे॒वान्य॑क्षदिषि॒तो यजी॑यान् ॥ ३.००४.०३ ॥
pra dīdhi̍tirvi̱śvavā̍rā jigāti̱ hotā̍rami̱ḻaḥ pra̍tha̱maṁ yaja̍dhyai | acchā̱ namo̍bhirvṛṣa̱bhaṁ va̱ndadhyai̱ sa de̱vānya̍kṣadiṣi̱to yajī̍yān || 3.004.03 ||

Mandala : 3

Sukta : 4

Suktam :   3



ऊ॒र्ध्वो वां॑ गा॒तुर॑ध्व॒रे अ॑कार्यू॒र्ध्वा शो॒चींषि॒ प्रस्थि॑ता॒ रजां॑सि । दि॒वो वा॒ नाभा॒ न्य॑सादि॒ होता॑ स्तृणी॒महि॑ दे॒वव्य॑चा॒ वि ब॒र्हिः ॥ ३.००४.०४ ॥
ū̱rdhvo vā̍ṁ gā̱tura̍dhva̱re a̍kāryū̱rdhvā śo̱cīṁṣi̱ prasthi̍tā̱ rajā̍ṁsi | di̱vo vā̱ nābhā̱ nya̍sādi̱ hotā̍ stṛṇī̱mahi̍ de̱vavya̍cā̱ vi ba̱rhiḥ || 3.004.04 ||

Mandala : 3

Sukta : 4

Suktam :   4



स॒प्त हो॒त्राणि॒ मन॑सा वृणा॒ना इन्व॑न्तो॒ विश्वं॒ प्रति॑ यन्नृ॒तेन॑ । नृ॒पेश॑सो वि॒दथे॑षु॒ प्र जा॒ता अ॒भी॒॑मं य॒ज्ञं वि च॑रन्त पू॒र्वीः ॥ ३.००४.०५ ॥
sa̱pta ho̱trāṇi̱ mana̍sā vṛṇā̱nā inva̍nto̱ viśva̱ṁ prati̍ yannṛ̱tena̍ | nṛ̱peśa̍so vi̱dathe̍ṣu̱ pra jā̱tā a̱bhī̱3̱̍maṁ ya̱jñaṁ vi ca̍ranta pū̱rvīḥ || 3.004.05 ||

Mandala : 3

Sukta : 4

Suktam :   5



आ भन्द॑माने उ॒षसा॒ उपा॑के उ॒त स्म॑येते त॒न्वा॒॑ विरू॑पे । यथा॑ नो मि॒त्रो वरु॑णो॒ जुजो॑ष॒दिन्द्रो॑ म॒रुत्वा॑ँ उ॒त वा॒ महो॑भिः ॥ ३.००४.०६ ॥
ā bhanda̍māne u̱ṣasā̱ upā̍ke u̱ta sma̍yete ta̱nvā̱3̱̍ virū̍pe | yathā̍ no mi̱tro varu̍ṇo̱ jujo̍ṣa̱dindro̍ ma̱rutvā̍ u̱ta vā̱ maho̍bhiḥ || 3.004.06 ||

Mandala : 3

Sukta : 4

Suktam :   6



दैव्या॒ होता॑रा प्रथ॒मा न्यृ॑ञ्जे स॒प्त पृ॒क्षासः॑ स्व॒धया॑ मदन्ति । ऋ॒तं शंस॑न्त ऋ॒तमित्त आ॑हु॒रनु॑ व्र॒तं व्र॑त॒पा दीध्या॑नाः ॥ ३.००४.०७ ॥
daivyā̱ hotā̍rā pratha̱mā nyṛ̍ñje sa̱pta pṛ̱kṣāsa̍ḥ sva̱dhayā̍ madanti | ṛ̱taṁ śaṁsa̍nta ṛ̱tamitta ā̍hu̱ranu̍ vra̱taṁ vra̍ta̱pā dīdhyā̍nāḥ || 3.004.07 ||

Mandala : 3

Sukta : 4

Suktam :   7



आ भार॑ती॒ भार॑तीभिः स॒जोषा॒ इळा॑ दे॒वैर्म॑नु॒ष्ये॑भिर॒ग्निः । सर॑स्वती सारस्व॒तेभि॑र॒र्वाक्ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्तु ॥ ३.००४.०८ ॥
ā bhāra̍tī̱ bhāra̍tībhiḥ sa̱joṣā̱ iḻā̍ de̱vairma̍nu̱ṣye̍bhira̱gniḥ | sara̍svatī sārasva̱tebhi̍ra̱rvākti̱sro de̱vīrba̱rhiredaṁ sa̍dantu || 3.004.08 ||

Mandala : 3

Sukta : 4

Suktam :   8



तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व । यतो॑ वी॒रः क॑र्म॒ण्यः॑ सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥ ३.००४.०९ ॥
tanna̍stu̱rīpa̱madha̍ poṣayi̱tnu deva̍ tvaṣṭa̱rvi ra̍rā̱ṇaḥ sya̍sva | yato̍ vī̱raḥ ka̍rma̱ṇya̍ḥ su̱dakṣo̍ yu̱ktagrā̍vā̱ jāya̍te de̱vakā̍maḥ || 3.004.09 ||

Mandala : 3

Sukta : 4

Suktam :   9



वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू॑दयाति । सेदु॒ होता॑ स॒त्यत॑रो यजाति॒ यथा॑ दे॒वानां॒ जनि॑मानि॒ वेद॑ ॥ ३.००४.१० ॥
vana̍spa̱te'va̍ sṛ̱jopa̍ de̱vāna̱gnirha̱viḥ śa̍mi̱tā sū̍dayāti | sedu̱ hotā̍ sa̱tyata̍ro yajāti̱ yathā̍ de̱vānā̱ṁ jani̍māni̱ veda̍ || 3.004.10 ||

Mandala : 3

Sukta : 4

Suktam :   10



आ या॑ह्यग्ने समिधा॒नो अ॒र्वाङिन्द्रे॑ण दे॒वैः स॒रथं॑ तु॒रेभिः॑ । ब॒र्हिर्न॑ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम् ॥ ३.००४.११ ॥
ā yā̍hyagne samidhā̱no a̱rvāṅindre̍ṇa de̱vaiḥ sa̱ratha̍ṁ tu̱rebhi̍ḥ | ba̱rhirna̍ āstā̱madi̍tiḥ supu̱trā svāhā̍ de̱vā a̱mṛtā̍ mādayantām || 3.004.11 ||

Mandala : 3

Sukta : 4

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In