Rig Veda

Mandala 40

Sukta 40


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्र॑ त्वा वृष॒भं व॒यं सु॒ते सोमे॑ हवामहे । स पा॑हि॒ मध्वो॒ अन्ध॑सः ॥ ३.०४०.०१ ॥
indra̍ tvā vṛṣa̱bhaṁ va̱yaṁ su̱te some̍ havāmahe | sa pā̍hi̱ madhvo̱ andha̍saḥ || 3.040.01 ||

Mandala : 3

Sukta : 40

Suktam :   1



इन्द्र॑ क्रतु॒विदं॑ सु॒तं सोमं॑ हर्य पुरुष्टुत । पिबा वृ॑षस्व॒ तातृ॑पिम् ॥ ३.०४०.०२ ॥
indra̍ kratu̱vida̍ṁ su̱taṁ soma̍ṁ harya puruṣṭuta | pibā vṛ̍ṣasva̱ tātṛ̍pim || 3.040.02 ||

Mandala : 3

Sukta : 40

Suktam :   2



इन्द्र॒ प्र णो॑ धि॒तावा॑नं य॒ज्ञं विश्वे॑भिर्दे॒वेभिः॑ । ति॒र स्त॑वान विश्पते ॥ ३.०४०.०३ ॥
indra̱ pra ṇo̍ dhi̱tāvā̍naṁ ya̱jñaṁ viśve̍bhirde̱vebhi̍ḥ | ti̱ra sta̍vāna viśpate || 3.040.03 ||

Mandala : 3

Sukta : 40

Suktam :   3



इन्द्र॒ सोमाः॑ सु॒ता इ॒मे तव॒ प्र य॑न्ति सत्पते । क्षयं॑ च॒न्द्रास॒ इन्द॑वः ॥ ३.०४०.०४ ॥
indra̱ somā̍ḥ su̱tā i̱me tava̱ pra ya̍nti satpate | kṣaya̍ṁ ca̱ndrāsa̱ inda̍vaḥ || 3.040.04 ||

Mandala : 3

Sukta : 40

Suktam :   4



द॒धि॒ष्वा ज॒ठरे॑ सु॒तं सोम॑मिन्द्र॒ वरे॑ण्यम् । तव॑ द्यु॒क्षास॒ इन्द॑वः ॥ ३.०४०.०५ ॥
da̱dhi̱ṣvā ja̱ṭhare̍ su̱taṁ soma̍mindra̱ vare̍ṇyam | tava̍ dyu̱kṣāsa̱ inda̍vaḥ || 3.040.05 ||

Mandala : 3

Sukta : 40

Suktam :   5



गिर्व॑णः पा॒हि नः॑ सु॒तं मधो॒र्धारा॑भिरज्यसे । इन्द्र॒ त्वादा॑त॒मिद्यशः॑ ॥ ३.०४०.०६ ॥
girva̍ṇaḥ pā̱hi na̍ḥ su̱taṁ madho̱rdhārā̍bhirajyase | indra̱ tvādā̍ta̱midyaśa̍ḥ || 3.040.06 ||

Mandala : 3

Sukta : 40

Suktam :   6



अ॒भि द्यु॒म्नानि॑ व॒निन॒ इन्द्रं॑ सचन्ते॒ अक्षि॑ता । पी॒त्वी सोम॑स्य वावृधे ॥ ३.०४०.०७ ॥
a̱bhi dyu̱mnāni̍ va̱nina̱ indra̍ṁ sacante̱ akṣi̍tā | pī̱tvī soma̍sya vāvṛdhe || 3.040.07 ||

Mandala : 3

Sukta : 40

Suktam :   7



अ॒र्वा॒वतो॑ न॒ आ ग॑हि परा॒वत॑श्च वृत्रहन् । इ॒मा जु॑षस्व नो॒ गिरः॑ ॥ ३.०४०.०८ ॥
a̱rvā̱vato̍ na̱ ā ga̍hi parā̱vata̍śca vṛtrahan | i̱mā ju̍ṣasva no̱ gira̍ḥ || 3.040.08 ||

Mandala : 3

Sukta : 40

Suktam :   8



यद॑न्त॒रा प॑रा॒वत॑मर्वा॒वतं॑ च हू॒यसे॑ । इन्द्रे॒ह तत॒ आ ग॑हि ॥ ३.०४०.०९ ॥
yada̍nta̱rā pa̍rā̱vata̍marvā̱vata̍ṁ ca hū̱yase̍ | indre̱ha tata̱ ā ga̍hi || 3.040.09 ||

Mandala : 3

Sukta : 40

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In