Rig Veda

Mandala 43

Sukta 43


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ या॑ह्य॒र्वाङुप॑ वन्धुरे॒ष्ठास्तवेदनु॑ प्र॒दिवः॑ सोम॒पेय॑म् । प्रि॒या सखा॑या॒ वि मु॒चोप॑ ब॒र्हिस्त्वामि॒मे ह॑व्य॒वाहो॑ हवन्ते ॥ ३.०४३.०१ ॥
ā yā̍hya̱rvāṅupa̍ vandhure̱ṣṭhāstavedanu̍ pra̱diva̍ḥ soma̱peya̍m | pri̱yā sakhā̍yā̱ vi mu̱copa̍ ba̱rhistvāmi̱me ha̍vya̱vāho̍ havante || 3.043.01 ||

Mandala : 3

Sukta : 43

Suktam :   1



आ या॑हि पू॒र्वीरति॑ चर्ष॒णीराँ अ॒र्य आ॒शिष॒ उप॑ नो॒ हरि॑भ्याम् । इ॒मा हि त्वा॑ म॒तयः॒ स्तोम॑तष्टा॒ इन्द्र॒ हव॑न्ते स॒ख्यं जु॑षा॒णाः ॥ ३.०४३.०२ ॥
ā yā̍hi pū̱rvīrati̍ carṣa̱ṇīrā a̱rya ā̱śiṣa̱ upa̍ no̱ hari̍bhyām | i̱mā hi tvā̍ ma̱taya̱ḥ stoma̍taṣṭā̱ indra̱ hava̍nte sa̱khyaṁ ju̍ṣā̱ṇāḥ || 3.043.02 ||

Mandala : 3

Sukta : 43

Suktam :   2



आ नो॑ य॒ज्ञं न॑मो॒वृधं॑ स॒जोषा॒ इन्द्र॑ देव॒ हरि॑भिर्याहि॒ तूय॑म् । अ॒हं हि त्वा॑ म॒तिभि॒र्जोह॑वीमि घृ॒तप्र॑याः सध॒मादे॒ मधू॑नाम् ॥ ३.०४३.०३ ॥
ā no̍ ya̱jñaṁ na̍mo̱vṛdha̍ṁ sa̱joṣā̱ indra̍ deva̱ hari̍bhiryāhi̱ tūya̍m | a̱haṁ hi tvā̍ ma̱tibhi̱rjoha̍vīmi ghṛ̱tapra̍yāḥ sadha̱māde̱ madhū̍nām || 3.043.03 ||

Mandala : 3

Sukta : 43

Suktam :   3



आ च॒ त्वामे॒ता वृष॑णा॒ वहा॑तो॒ हरी॒ सखा॑या सु॒धुरा॒ स्वङ्गा॑ । धा॒नाव॒दिन्द्रः॒ सव॑नं जुषा॒णः सखा॒ सख्युः॑ श‍ृणव॒द्वन्द॑नानि ॥ ३.०४३.०४ ॥
ā ca̱ tvāme̱tā vṛṣa̍ṇā̱ vahā̍to̱ harī̱ sakhā̍yā su̱dhurā̱ svaṅgā̍ | dhā̱nāva̱dindra̱ḥ sava̍naṁ juṣā̱ṇaḥ sakhā̱ sakhyu̍ḥ śṛṇava̱dvanda̍nāni || 3.043.04 ||

Mandala : 3

Sukta : 43

Suktam :   4



कु॒विन्मा॑ गो॒पां कर॑से॒ जन॑स्य कु॒विद्राजा॑नं मघवन्नृजीषिन् । कु॒विन्म॒ ऋषिं॑ पपि॒वांसं॑ सु॒तस्य॑ कु॒विन्मे॒ वस्वो॑ अ॒मृत॑स्य॒ शिक्षाः॑ ॥ ३.०४३.०५ ॥
ku̱vinmā̍ go̱pāṁ kara̍se̱ jana̍sya ku̱vidrājā̍naṁ maghavannṛjīṣin | ku̱vinma̱ ṛṣi̍ṁ papi̱vāṁsa̍ṁ su̱tasya̍ ku̱vinme̱ vasvo̍ a̱mṛta̍sya̱ śikṣā̍ḥ || 3.043.05 ||

Mandala : 3

Sukta : 43

Suktam :   5



आ त्वा॑ बृ॒हन्तो॒ हर॑यो युजा॒ना अ॒र्वागि॑न्द्र सध॒मादो॑ वहन्तु । प्र ये द्वि॒ता दि॒व ऋ॒ञ्जन्त्याताः॒ सुस॑म्मृष्टासो वृष॒भस्य॑ मू॒राः ॥ ३.०४३.०६ ॥
ā tvā̍ bṛ̱hanto̱ hara̍yo yujā̱nā a̱rvāgi̍ndra sadha̱mādo̍ vahantu | pra ye dvi̱tā di̱va ṛ̱ñjantyātā̱ḥ susa̍mmṛṣṭāso vṛṣa̱bhasya̍ mū̱rāḥ || 3.043.06 ||

Mandala : 3

Sukta : 43

Suktam :   6



इन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्ण॒ आ यं ते॑ श्ये॒न उ॑श॒ते ज॒भार॑ । यस्य॒ मदे॑ च्या॒वय॑सि॒ प्र कृ॒ष्टीर्यस्य॒ मदे॒ अप॑ गो॒त्रा व॒वर्थ॑ ॥ ३.०४३.०७ ॥
indra̱ piba̱ vṛṣa̍dhūtasya̱ vṛṣṇa̱ ā yaṁ te̍ śye̱na u̍śa̱te ja̱bhāra̍ | yasya̱ made̍ cyā̱vaya̍si̱ pra kṛ̱ṣṭīryasya̱ made̱ apa̍ go̱trā va̱vartha̍ || 3.043.07 ||

Mandala : 3

Sukta : 43

Suktam :   7



शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । श‍ृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥ ३.०४३.०८ ॥
śu̱naṁ hu̍vema ma̱ghavā̍na̱mindra̍ma̱sminbhare̱ nṛta̍ma̱ṁ vāja̍sātau | śṛ̱ṇvanta̍mu̱gramū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām || 3.043.08 ||

Mandala : 3

Sukta : 43

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In