Rig Veda

Mandala 44

Sukta 44


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒यं ते॑ अस्तु हर्य॒तः सोम॒ आ हरि॑भिः सु॒तः । जु॒षा॒ण इ॑न्द्र॒ हरि॑भिर्न॒ आ ग॒ह्या ति॑ष्ठ॒ हरि॑तं॒ रथ॑म् ॥ ३.०४४.०१ ॥
a̱yaṁ te̍ astu harya̱taḥ soma̱ ā hari̍bhiḥ su̱taḥ | ju̱ṣā̱ṇa i̍ndra̱ hari̍bhirna̱ ā ga̱hyā ti̍ṣṭha̱ hari̍ta̱ṁ ratha̍m || 3.044.01 ||

Mandala : 3

Sukta : 44

Suktam :   1



ह॒र्यन्नु॒षस॑मर्चयः॒ सूर्यं॑ ह॒र्यन्न॑रोचयः । वि॒द्वाँश्चि॑कि॒त्वान्ह॑र्यश्व वर्धस॒ इन्द्र॒ विश्वा॑ अ॒भि श्रियः॑ ॥ ३.०४४.०२ ॥
ha̱ryannu̱ṣasa̍marcaya̱ḥ sūrya̍ṁ ha̱ryanna̍rocayaḥ | vi̱dvāści̍ki̱tvānha̍ryaśva vardhasa̱ indra̱ viśvā̍ a̱bhi śriya̍ḥ || 3.044.02 ||

Mandala : 3

Sukta : 44

Suktam :   2



द्यामिन्द्रो॒ हरि॑धायसं पृथि॒वीं हरि॑वर्पसम् । अधा॑रयद्ध॒रितो॒र्भूरि॒ भोज॑नं॒ ययो॑र॒न्तर्हरि॒श्चर॑त् ॥ ३.०४४.०३ ॥
dyāmindro̱ hari̍dhāyasaṁ pṛthi̱vīṁ hari̍varpasam | adhā̍rayaddha̱rito̱rbhūri̱ bhoja̍na̱ṁ yayo̍ra̱ntarhari̱ścara̍t || 3.044.03 ||

Mandala : 3

Sukta : 44

Suktam :   3



ज॒ज्ञा॒नो हरि॑तो॒ वृषा॒ विश्व॒मा भा॑ति रोच॒नम् । हर्य॑श्वो॒ हरि॑तं धत्त॒ आयु॑ध॒मा वज्रं॑ बा॒ह्वोर्हरि॑म् ॥ ३.०४४.०४ ॥
ja̱jñā̱no hari̍to̱ vṛṣā̱ viśva̱mā bhā̍ti roca̱nam | harya̍śvo̱ hari̍taṁ dhatta̱ āyu̍dha̱mā vajra̍ṁ bā̱hvorhari̍m || 3.044.04 ||

Mandala : 3

Sukta : 44

Suktam :   4



इन्द्रो॑ ह॒र्यन्त॒मर्जु॑नं॒ वज्रं॑ शु॒क्रैर॒भीवृ॑तम् । अपा॑वृणो॒द्धरि॑भि॒रद्रि॑भिः सु॒तमुद्गा हरि॑भिराजत ॥ ३.०४४.०५ ॥
indro̍ ha̱ryanta̱marju̍na̱ṁ vajra̍ṁ śu̱kraira̱bhīvṛ̍tam | apā̍vṛṇo̱ddhari̍bhi̱radri̍bhiḥ su̱tamudgā hari̍bhirājata || 3.044.05 ||

Mandala : 3

Sukta : 44

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In