Rig Veda

Mandala 45

Sukta 45


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः । मा त्वा॒ के चि॒न्नि य॑म॒न्विं न पा॒शिनोऽति॒ धन्वे॑व॒ ताँ इ॑हि ॥ ३.०४५.०१ ॥
ā ma̱ndrairi̍ndra̱ hari̍bhiryā̱hi ma̱yūra̍romabhiḥ | mā tvā̱ ke ci̱nni ya̍ma̱nviṁ na pā̱śino'ti̱ dhanve̍va̱ tā i̍hi || 3.045.01 ||

Mandala : 3

Sukta : 45

Suktam :   1



वृ॒त्र॒खा॒दो व॑लंरु॒जः पु॒रां द॒र्मो अ॒पाम॒जः । स्थाता॒ रथ॑स्य॒ हर्यो॑रभिस्व॒र इन्द्रो॑ दृ॒lहा चि॑दारु॒जः ॥ ३.०४५.०२ ॥
vṛ̱tra̱khā̱do va̍laṁru̱jaḥ pu̱rāṁ da̱rmo a̱pāma̱jaḥ | sthātā̱ ratha̍sya̱ haryo̍rabhisva̱ra indro̍ dṛ̱ḻhā ci̍dāru̱jaḥ || 3.045.02 ||

Mandala : 3

Sukta : 45

Suktam :   2



ग॒म्भी॒राँ उ॑द॒धीँरि॑व॒ क्रतुं॑ पुष्यसि॒ गा इ॑व । प्र सु॑गो॒पा यव॑सं धे॒नवो॑ यथा ह्र॒दं कु॒ल्या इ॑वाशत ॥ ३.०४५.०३ ॥
ga̱mbhī̱rā u̍da̱dhīri̍va̱ kratu̍ṁ puṣyasi̱ gā i̍va | pra su̍go̱pā yava̍saṁ dhe̱navo̍ yathā hra̱daṁ ku̱lyā i̍vāśata || 3.045.03 ||

Mandala : 3

Sukta : 45

Suktam :   3



आ न॒स्तुजं॑ र॒यिं भ॒रांशं॒ न प्र॑तिजान॒ते । वृ॒क्षं प॒क्वं फल॑म॒ङ्कीव॑ धूनु॒हीन्द्र॑ स॒म्पार॑णं॒ वसु॑ ॥ ३.०४५.०४ ॥
ā na̱stuja̍ṁ ra̱yiṁ bha̱rāṁśa̱ṁ na pra̍tijāna̱te | vṛ̱kṣaṁ pa̱kvaṁ phala̍ma̱ṅkīva̍ dhūnu̱hīndra̍ sa̱mpāra̍ṇa̱ṁ vasu̍ || 3.045.04 ||

Mandala : 3

Sukta : 45

Suktam :   4



स्व॒युरि॑न्द्र स्व॒राळ॑सि॒ स्मद्दि॑ष्टिः॒ स्वय॑शस्तरः । स वा॑वृधा॒न ओज॑सा पुरुष्टुत॒ भवा॑ नः सु॒श्रव॑स्तमः ॥ ३.०४५.०५ ॥
sva̱yuri̍ndra sva̱rāḻa̍si̱ smaddi̍ṣṭi̱ḥ svaya̍śastaraḥ | sa vā̍vṛdhā̱na oja̍sā puruṣṭuta̱ bhavā̍ naḥ su̱śrava̍stamaḥ || 3.045.05 ||

Mandala : 3

Sukta : 45

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In