Rig Veda

Mandala 46

Sukta 46


This overlay will guide you through the buttons:

संस्कृत्म
A English

यु॒ध्मस्य॑ ते वृष॒भस्य॑ स्व॒राज॑ उ॒ग्रस्य॒ यूनः॒ स्थवि॑रस्य॒ घृष्वेः॑ । अजू॑र्यतो व॒ज्रिणो॑ वी॒र्या॒॑णीन्द्र॑ श्रु॒तस्य॑ मह॒तो म॒हानि॑ ॥ ३.०४६.०१ ॥
yu̱dhmasya̍ te vṛṣa̱bhasya̍ sva̱rāja̍ u̱grasya̱ yūna̱ḥ sthavi̍rasya̱ ghṛṣve̍ḥ | ajū̍ryato va̱jriṇo̍ vī̱ryā̱3̱̍ṇīndra̍ śru̱tasya̍ maha̱to ma̱hāni̍ || 3.046.01 ||

Mandala : 3

Sukta : 46

Suktam :   1



म॒हाँ अ॑सि महिष॒ वृष्ण्ये॑भिर्धन॒स्पृदु॑ग्र॒ सह॑मानो अ॒न्यान् । एको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ स यो॒धया॑ च क्ष॒यया॑ च॒ जना॑न् ॥ ३.०४६.०२ ॥
ma̱hā a̍si mahiṣa̱ vṛṣṇye̍bhirdhana̱spṛdu̍gra̱ saha̍māno a̱nyān | eko̱ viśva̍sya̱ bhuva̍nasya̱ rājā̱ sa yo̱dhayā̍ ca kṣa̱yayā̍ ca̱ janā̍n || 3.046.02 ||

Mandala : 3

Sukta : 46

Suktam :   2



प्र मात्रा॑भी रिरिचे॒ रोच॑मानः॒ प्र दे॒वेभि॑र्वि॒श्वतो॒ अप्र॑तीतः । प्र म॒ज्मना॑ दि॒व इन्द्रः॑ पृथि॒व्याः प्रोरोर्म॒हो अ॒न्तरि॑क्षादृजी॒षी ॥ ३.०४६.०३ ॥
pra mātrā̍bhī ririce̱ roca̍māna̱ḥ pra de̱vebhi̍rvi̱śvato̱ apra̍tītaḥ | pra ma̱jmanā̍ di̱va indra̍ḥ pṛthi̱vyāḥ prororma̱ho a̱ntari̍kṣādṛjī̱ṣī || 3.046.03 ||

Mandala : 3

Sukta : 46

Suktam :   3



उ॒रुं ग॑भी॒रं ज॒नुषा॒भ्यु॑ग्रं वि॒श्वव्य॑चसमव॒तं म॑ती॒नाम् । इन्द्रं॒ सोमा॑सः प्र॒दिवि॑ सु॒तासः॑ समु॒द्रं न स्र॒वत॒ आ वि॑शन्ति ॥ ३.०४६.०४ ॥
u̱ruṁ ga̍bhī̱raṁ ja̱nuṣā̱bhyu1̱̍graṁ vi̱śvavya̍casamava̱taṁ ma̍tī̱nām | indra̱ṁ somā̍saḥ pra̱divi̍ su̱tāsa̍ḥ samu̱draṁ na sra̱vata̱ ā vi̍śanti || 3.046.04 ||

Mandala : 3

Sukta : 46

Suktam :   4



यं सोम॑मिन्द्र पृथि॒वीद्यावा॒ गर्भं॒ न मा॒ता बि॑भृ॒तस्त्वा॒या । तं ते॑ हिन्वन्ति॒ तमु॑ ते मृजन्त्यध्व॒र्यवो॑ वृषभ॒ पात॒वा उ॑ ॥ ३.०४६.०५ ॥
yaṁ soma̍mindra pṛthi̱vīdyāvā̱ garbha̱ṁ na mā̱tā bi̍bhṛ̱tastvā̱yā | taṁ te̍ hinvanti̱ tamu̍ te mṛjantyadhva̱ryavo̍ vṛṣabha̱ pāta̱vā u̍ || 3.046.05 ||

Mandala : 3

Sukta : 46

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In