Rig Veda

Mandala 48

Sukta 48


This overlay will guide you through the buttons:

संस्कृत्म
A English

स॒द्यो ह॑ जा॒तो वृ॑ष॒भः क॒नीनः॒ प्रभ॑र्तुमाव॒दन्ध॑सः सु॒तस्य॑ । सा॒धोः पि॑ब प्रतिका॒मं यथा॑ ते॒ रसा॑शिरः प्रथ॒मं सो॒म्यस्य॑ ॥ ३.०४८.०१ ॥
sa̱dyo ha̍ jā̱to vṛ̍ṣa̱bhaḥ ka̱nīna̱ḥ prabha̍rtumāva̱dandha̍saḥ su̱tasya̍ | sā̱dhoḥ pi̍ba pratikā̱maṁ yathā̍ te̱ rasā̍śiraḥ pratha̱maṁ so̱myasya̍ || 3.048.01 ||

Mandala : 3

Sukta : 48

Suktam :   1



यज्जाय॑था॒स्तदह॑रस्य॒ कामें॒ऽशोः पी॒यूष॑मपिबो गिरि॒ष्ठाम् । तं ते॑ मा॒ता परि॒ योषा॒ जनि॑त्री म॒हः पि॒तुर्दम॒ आसि॑ञ्च॒दग्रे॑ ॥ ३.०४८.०२ ॥
yajjāya̍thā̱stadaha̍rasya̱ kāme̱ṁ'śoḥ pī̱yūṣa̍mapibo giri̱ṣṭhām | taṁ te̍ mā̱tā pari̱ yoṣā̱ jani̍trī ma̱haḥ pi̱turdama̱ āsi̍ñca̱dagre̍ || 3.048.02 ||

Mandala : 3

Sukta : 48

Suktam :   2



उ॒प॒स्थाय॑ मा॒तर॒मन्न॑मैट्ट ति॒ग्मम॑पश्यद॒भि सोम॒मूधः॑ । प्र॒या॒वय॑न्नचर॒द्गृत्सो॑ अ॒न्यान्म॒हानि॑ चक्रे पुरु॒धप्र॑तीकः ॥ ३.०४८.०३ ॥
u̱pa̱sthāya̍ mā̱tara̱manna̍maiṭṭa ti̱gmama̍paśyada̱bhi soma̱mūdha̍ḥ | pra̱yā̱vaya̍nnacara̱dgṛtso̍ a̱nyānma̱hāni̍ cakre puru̱dhapra̍tīkaḥ || 3.048.03 ||

Mandala : 3

Sukta : 48

Suktam :   3



उ॒ग्रस्तु॑रा॒षाळ॒भिभू॑त्योजा यथाव॒शं त॒न्वं॑ चक्र ए॒षः । त्वष्टा॑र॒मिन्द्रो॑ ज॒नुषा॑भि॒भूया॒मुष्या॒ सोम॑मपिबच्च॒मूषु॑ ॥ ३.०४८.०४ ॥
u̱grastu̍rā̱ṣāḻa̱bhibhū̍tyojā yathāva̱śaṁ ta̱nva̍ṁ cakra e̱ṣaḥ | tvaṣṭā̍ra̱mindro̍ ja̱nuṣā̍bhi̱bhūyā̱muṣyā̱ soma̍mapibacca̱mūṣu̍ || 3.048.04 ||

Mandala : 3

Sukta : 48

Suktam :   4



शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । श‍ृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥ ३.०४८.०५ ॥
śu̱naṁ hu̍vema ma̱ghavā̍na̱mindra̍ma̱sminbhare̱ nṛta̍ma̱ṁ vāja̍sātau | śṛ̱ṇvanta̍mu̱gramū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām || 3.048.05 ||

Mandala : 3

Sukta : 48

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In