Rig Veda

Mandala 5

Sukta 5


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रत्य॒ग्निरु॒षस॒श्चेकि॑ता॒नोऽबो॑धि॒ विप्रः॑ पद॒वीः क॑वी॒नाम् । पृ॒थु॒पाजा॑ देव॒यद्भिः॒ समि॒द्धोऽप॒ द्वारा॒ तम॑सो॒ वह्नि॑रावः ॥ ३.००५.०१ ॥
pratya̱gniru̱ṣasa̱śceki̍tā̱no'bo̍dhi̱ vipra̍ḥ pada̱vīḥ ka̍vī̱nām | pṛ̱thu̱pājā̍ deva̱yadbhi̱ḥ sami̱ddho'pa̱ dvārā̱ tama̍so̱ vahni̍rāvaḥ || 3.005.01 ||

Mandala : 3

Sukta : 5

Suktam :   1



प्रेद्व॒ग्निर्वा॑वृधे॒ स्तोमे॑भिर्गी॒र्भिः स्तो॑तॄ॒णां न॑म॒स्य॑ उ॒क्थैः । पू॒र्वीरृ॒तस्य॑ सं॒दृश॑श्चका॒नः सं दू॒तो अ॑द्यौदु॒षसो॑ विरो॒के ॥ ३.००५.०२ ॥
predva̱gnirvā̍vṛdhe̱ stome̍bhirgī̱rbhiḥ sto̍tṝ̱ṇāṁ na̍ma̱sya̍ u̱kthaiḥ | pū̱rvīrṛ̱tasya̍ sa̱ṁdṛśa̍ścakā̱naḥ saṁ dū̱to a̍dyaudu̱ṣaso̍ viro̱ke || 3.005.02 ||

Mandala : 3

Sukta : 5

Suktam :   2



अधा॑य्य॒ग्निर्मानु॑षीषु वि॒क्ष्व॑पां गर्भो॑ मि॒त्र ऋ॒तेन॒ साध॑न् । आ ह॑र्य॒तो य॑ज॒तः सान्व॑स्था॒दभू॑दु॒ विप्रो॒ हव्यो॑ मती॒नाम् ॥ ३.००५.०३ ॥
adhā̍yya̱gnirmānu̍ṣīṣu vi̱kṣva1̱̍pāṁ garbho̍ mi̱tra ṛ̱tena̱ sādha̍n | ā ha̍rya̱to ya̍ja̱taḥ sānva̍sthā̱dabhū̍du̱ vipro̱ havyo̍ matī̱nām || 3.005.03 ||

Mandala : 3

Sukta : 5

Suktam :   3



मि॒त्रो अ॒ग्निर्भ॑वति॒ यत्समि॑द्धो मि॒त्रो होता॒ वरु॑णो जा॒तवे॑दाः । मि॒त्रो अ॑ध्व॒र्युरि॑षि॒रो दमू॑ना मि॒त्रः सिन्धू॑नामु॒त पर्व॑तानाम् ॥ ३.००५.०४ ॥
mi̱tro a̱gnirbha̍vati̱ yatsami̍ddho mi̱tro hotā̱ varu̍ṇo jā̱tave̍dāḥ | mi̱tro a̍dhva̱ryuri̍ṣi̱ro damū̍nā mi̱traḥ sindhū̍nāmu̱ta parva̍tānām || 3.005.04 ||

Mandala : 3

Sukta : 5

Suktam :   4



पाति॑ प्रि॒यं रि॒पो अग्रं॑ प॒दं वेः पाति॑ य॒ह्वश्चर॑णं॒ सूर्य॑स्य । पाति॒ नाभा॑ स॒प्तशी॑र्षाणम॒ग्निः पाति॑ दे॒वाना॑मुप॒माद॑मृ॒ष्वः ॥ ३.००५.०५ ॥
pāti̍ pri̱yaṁ ri̱po agra̍ṁ pa̱daṁ veḥ pāti̍ ya̱hvaścara̍ṇa̱ṁ sūrya̍sya | pāti̱ nābhā̍ sa̱ptaśī̍rṣāṇama̱gniḥ pāti̍ de̱vānā̍mupa̱māda̍mṛ̱ṣvaḥ || 3.005.05 ||

Mandala : 3

Sukta : 5

Suktam :   5



ऋ॒भुश्च॑क्र॒ ईड्यं॒ चारु॒ नाम॒ विश्वा॑नि दे॒वो व॒युना॑नि वि॒द्वान् । स॒सस्य॒ चर्म॑ घृ॒तव॑त्प॒दं वेस्तदिद॒ग्नी र॑क्ष॒त्यप्र॑युच्छन् ॥ ३.००५.०६ ॥
ṛ̱bhuśca̍kra̱ īḍya̱ṁ cāru̱ nāma̱ viśvā̍ni de̱vo va̱yunā̍ni vi̱dvān | sa̱sasya̱ carma̍ ghṛ̱tava̍tpa̱daṁ vestadida̱gnī ra̍kṣa̱tyapra̍yucchan || 3.005.06 ||

Mandala : 3

Sukta : 5

Suktam :   6



आ योनि॑म॒ग्निर्घृ॒तव॑न्तमस्थात्पृ॒थुप्र॑गाणमु॒शन्त॑मुशा॒नः । दीद्या॑नः॒ शुचि॑रृ॒ष्वः पा॑व॒कः पुनः॑पुनर्मा॒तरा॒ नव्य॑सी कः ॥ ३.००५.०७ ॥
ā yoni̍ma̱gnirghṛ̱tava̍ntamasthātpṛ̱thupra̍gāṇamu̱śanta̍muśā̱naḥ | dīdyā̍na̱ḥ śuci̍rṛ̱ṣvaḥ pā̍va̱kaḥ puna̍ḥpunarmā̱tarā̱ navya̍sī kaḥ || 3.005.07 ||

Mandala : 3

Sukta : 5

Suktam :   7



स॒द्यो जा॒त ओष॑धीभिर्ववक्षे॒ यदी॒ वर्ध॑न्ति प्र॒स्वो॑ घृ॒तेन॑ । आप॑ इव प्र॒वता॒ शुम्भ॑माना उरु॒ष्यद॒ग्निः पि॒त्रोरु॒पस्थे॑ ॥ ३.००५.०८ ॥
sa̱dyo jā̱ta oṣa̍dhībhirvavakṣe̱ yadī̱ vardha̍nti pra̱svo̍ ghṛ̱tena̍ | āpa̍ iva pra̱vatā̱ śumbha̍mānā uru̱ṣyada̱gniḥ pi̱troru̱pasthe̍ || 3.005.08 ||

Mandala : 3

Sukta : 5

Suktam :   8



उदु॑ ष्टु॒तः स॒मिधा॑ य॒ह्वो अ॑द्यौ॒द्वर्ष्म॑न्दि॒वो अधि॒ नाभा॑ पृथि॒व्याः । मि॒त्रो अ॒ग्निरीड्यो॑ मात॒रिश्वा दू॒तो व॑क्षद्य॒जथा॑य दे॒वान् ॥ ३.००५.०९ ॥
udu̍ ṣṭu̱taḥ sa̱midhā̍ ya̱hvo a̍dyau̱dvarṣma̍ndi̱vo adhi̱ nābhā̍ pṛthi̱vyāḥ | mi̱tro a̱gnirīḍyo̍ māta̱riśvā dū̱to va̍kṣadya̱jathā̍ya de̱vān || 3.005.09 ||

Mandala : 3

Sukta : 5

Suktam :   9



उद॑स्तम्भीत्स॒मिधा॒ नाक॑मृ॒ष्वो॒॑ऽग्निर्भव॑न्नुत्त॒मो रो॑च॒नाना॑म् । यदी॒ भृगु॑भ्यः॒ परि॑ मात॒रिश्वा॒ गुहा॒ सन्तं॑ हव्य॒वाहं॑ समी॒धे ॥ ३.००५.१० ॥
uda̍stambhītsa̱midhā̱ nāka̍mṛ̱ṣvo̱3̱̍'gnirbhava̍nnutta̱mo ro̍ca̱nānā̍m | yadī̱ bhṛgu̍bhya̱ḥ pari̍ māta̱riśvā̱ guhā̱ santa̍ṁ havya̱vāha̍ṁ samī̱dhe || 3.005.10 ||

Mandala : 3

Sukta : 5

Suktam :   10



इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध । स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥ ३.००५.११ ॥
iḻā̍magne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha | syānna̍ḥ sū̱nustana̍yo vi̱jāvāgne̱ sā te̍ suma̱tirbhū̍tva̱sme || 3.005.11 ||

Mandala : 3

Sukta : 5

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In