Rig Veda

Mandala 50

Sukta 50


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रः॒ स्वाहा॑ पिबतु॒ यस्य॒ सोम॑ आ॒गत्या॒ तुम्रो॑ वृष॒भो म॒रुत्वा॑न् । ओरु॒व्यचाः॑ पृणतामे॒भिरन्नै॒रास्य॑ ह॒विस्त॒न्व१॒ः॑ काम॑मृध्याः ॥ ३.०५०.०१ ॥
indra̱ḥ svāhā̍ pibatu̱ yasya̱ soma̍ ā̱gatyā̱ tumro̍ vṛṣa̱bho ma̱rutvā̍n | oru̱vyacā̍ḥ pṛṇatāme̱bhirannai̱rāsya̍ ha̱vista̱nva1̱̍ḥ kāma̍mṛdhyāḥ || 3.050.01 ||

Mandala : 3

Sukta : 50

Suktam :   1



आ ते॑ सप॒र्यू ज॒वसे॑ युनज्मि॒ ययो॒रनु॑ प्र॒दिवः॑ श्रु॒ष्टिमावः॑ । इ॒ह त्वा॑ धेयु॒र्हर॑यः सुशिप्र॒ पिबा॒ त्व॑स्य सुषु॑तस्य॒ चारोः॑ ॥ ३.०५०.०२ ॥
ā te̍ sapa̱ryū ja̱vase̍ yunajmi̱ yayo̱ranu̍ pra̱diva̍ḥ śru̱ṣṭimāva̍ḥ | i̱ha tvā̍ dheyu̱rhara̍yaḥ suśipra̱ pibā̱ tva1̱̍sya suṣu̍tasya̱ cāro̍ḥ || 3.050.02 ||

Mandala : 3

Sukta : 50

Suktam :   2



गोभि॑र्मिमि॒क्षुं द॑धिरे सुपा॒रमिन्द्रं॒ ज्यैष्ठ्या॑य॒ धाय॑से गृणा॒नाः । म॒न्दा॒नः सोमं॑ पपि॒वाँ ऋ॑जीषि॒न्सम॒स्मभ्यं॑ पुरु॒धा गा इ॑षण्य ॥ ३.०५०.०३ ॥
gobhi̍rmimi̱kṣuṁ da̍dhire supā̱ramindra̱ṁ jyaiṣṭhyā̍ya̱ dhāya̍se gṛṇā̱nāḥ | ma̱ndā̱naḥ soma̍ṁ papi̱vā ṛ̍jīṣi̱nsama̱smabhya̍ṁ puru̱dhā gā i̍ṣaṇya || 3.050.03 ||

Mandala : 3

Sukta : 50

Suktam :   3



इ॒मं कामं॑ मन्दया॒ गोभि॒रश्वै॑श्च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च । स्व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इन्द्रा॑य॒ वाहः॑ कुशि॒कासो॑ अक्रन् ॥ ३.०५०.०४ ॥
i̱maṁ kāma̍ṁ mandayā̱ gobhi̱raśvai̍śca̱ndrava̍tā̱ rādha̍sā pa̱pratha̍śca | sva̱ryavo̍ ma̱tibhi̱stubhya̱ṁ viprā̱ indrā̍ya̱ vāha̍ḥ kuśi̱kāso̍ akran || 3.050.04 ||

Mandala : 3

Sukta : 50

Suktam :   4



शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । श‍ृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥ ३.०५०.०५ ॥
śu̱naṁ hu̍vema ma̱ghavā̍na̱mindra̍ma̱sminbhare̱ nṛta̍ma̱ṁ vāja̍sātau | śṛ̱ṇvanta̍mu̱gramū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām || 3.050.05 ||

Mandala : 3

Sukta : 50

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In